________________
य
पामूलम्मि सम्मं, रम्मं धम्म पवज्जमाणेणं । सव्वं पच्चक्खेयं, पच्चक्खायं मए आसि पडिवज्जियव्वयं पुण, पडिवण्णं अह विसेससंविग्गो। तं चेव संपयं पुण, सविसेसतमं करेमि अहं . तत्थ पढमं पि सम्मं, मिच्छत्ताओ पडिक्कमित्ताणं । तह सविसेसतममऽहं, काउं सम्मत्तपडिवति तत्तो पडिक्कमित्ता, अट्ठारसपावठाणगेहितो। विहियकसायनिरोहो, अट्ठमयट्ठाणपरिवज्जी परिचत्तपमायपओ, दव्वाऽऽइचउक्कमुक्कपडिबंधो। जहसंभवंतसुहमा-ऽइयारपइसमयसोहिपरो पुणरुत्तुच्चरियअणुव्वओ य, कयसत्तखामणो धणियं । पुव्वुत्ताऽणसणक्कम-कयसव्वाऽऽहारपरिहारो नाणोवयोगपुव्वं, पइकिच्चं निच्चमेव वड्ढ(ट्ट)तो। पंचाऽणुव्वयरक्खा-परायणो सीलसाली य इंदियदमप्पहाणो, निच्चमऽणिच्चाऽऽइभावणापरमो । साहेमि उत्तिमटुं, एवं कयकिच्चपडिवत्ती जीवियमरणाऽऽसंसप्पयोग-पडिवज्जणुज्जु(ज्ज)ओ मइमं । इहपरलोगाऽऽसंस-प्पओगमऽवि परिहरंतो य कयकामभोगविसयाऽऽ-संसापरिवज्जणो पसमरासी। पंडियमरणरणाऽवणि-विजयपडागागहणसुहडो पच्चक्खायतहाविह-पच्चक्खाणाऽरिहत्थसत्थो सो। तह कायव्वमिणं, ती पडिवण्णपवज्जियव्वो य नवनवतक्कालसमुच्छलंत-संवेगपयरिसगुणेण । अप्पुव्वमिवऽप्पाणं, पए पए परिकलंतो य समसत्तुमित्तचित्तो, समतणमणिलेढुकंचणो धीमं । पइखणविलसंतमणो-समाहिरसपयरिसमुवेंतो सोच्चा दळूणं भुंजिऊण, परिजिंघिऊण फासित्ता । अच्चंताऽसुंदरसुंदरे वि सद्दाऽऽइणो विसए अरइरईणमऽकरणा, वत्थुसहावाऽवबोहजोगेण । सारयसरियाजलसुप्प-सन्तचित्तो महासत्तो गुरुदेवयापणामं, काउं उचियाऽऽसणट्टिओ चेव। एसो स चंदवेज्झग-समओ त्ति मणे विचितेंतो निस्सेसकम्मदुमवण-विसेसपच्चलदवानलुत्थाणं । सम्मं धम्मज्झाणं, झाएज्जा तत्थ सो अहवा संपुण्णचंदवयणं, उवमाऽइक्कंतरूवलायण्णं । परमाऽऽणंदनिबंधण-मऽइसयसयसमुदयमयं च चक्कंऽकुसकुलिसज्झय-पामोक्खऽक्खंडलक्खणधरंऽगं । सव्वुत्तमगुणकलियं, सव्वुत्तमपुण्णरासिमयं सरयससिकरवलच्छ-छत्ततिगाऽसोगतरुतलनिलीणं । सिंहासणोवविटुं, दुंदुहिघणघणियनिग्घोसं धम्ममऽणहं सदेवासुराए, परिसाए वागरेमाणं । सव्वजगजीववच्छल-मऽचिंततमसत्तिमाहप्पं सत्तुवयारपवित्तं, समत्थकल्लाणकारणमऽवंझं। सिवबुद्धबंभपमुहाऽ-भिहाणधेयं परेसि पि जुगवं सव्वं नेयं, निउणं नाणा मुणंतपासंतं । किर मुत्तिमंतधम्म, झाएज्ज जिणं जगपईवं अहवा तस्सेव जिणस्स, भगवओ तिहुयणस्स वि पमाणं । झाएज्ज सुयं दुहतावि-यंगिपीऊसवरिसंव जइ पुण गेलण्णवसा, न हु सक्का एत्तियं भणेउं सो। असियाउस त्ति वंजण-पणगं पि मणम्मि झाएज्जा परमेट्ठिपंचगाओ, जायइ एक्केक्कयं पि दुरियहरं । जइ ता किमंग समगं, समगं पणगं न पावाणं परमेट्ठिपणगमेयं, कुणउ पयं मह मणे खणं जेण । साहेमि सकज्जमऽहं; इत्थं पत्थेज्ज य तयाणि भवजलहितरणपोओ, सुगइपहे रहवरो कुगइपिहणं । सग्गगमणे विमाणं, सिवपासाए य निस्सेणी परलोयपहे पाहेय-मेस कल्लाणवल्लरीकंदो। दुक्खहरो सोक्खकरो, परमेट्रीणं नमोक्कारो पंचनमोक्कारसमा, अंते वच्चंतु नूण मह पाणा । जेण भवसंभवाणं, दुहाण सलिलंजलि देमि इय पंचनमोक्कारे, पणिहाणपरेण सव्वकालंपि। भवियव्वं बुद्धिमया, किं पुण पज्जंतकालम्मि पासट्ठिएहिं अहवा, पढिज्जमाणं इमं नमोक्कारं । अवधारेज्जा एगग्ग-माणसो सबहुमाणं सो चंदावेज्झयआराहणाऽऽइ, संवेगजणगगंथे य। सम्मं अवधारेज्जा, निज्जामगजइपढिज्जंते वायाऽऽइउवहयगिरो, अच्वंतं आउरत्तपत्तो वा। भासिउमऽसहो अंगुलि-माऽऽईहिं करेज्ज सणं ति निज्जामणापरा ते वि, साहुणो तस्स उत्तिमट्ठस्स । आसण्णाऽऽसण्णतमं, होउं सुइसुहयसद्देणं जावऽज्जवि लक्खिज्जइ, अंगोवंगाऽऽइसंगया उम्हा। उवउत्तमाणसा ताव, अप्पणो खेयमऽगणेता
॥९४२६॥ ॥ ९४२७॥ ॥ ९४२८॥ ॥ ९४२९॥ ॥९४३०॥ ॥ ९४३१॥ ॥ ९४३२॥ ॥ ९४३३॥ ॥९४३४ ॥ ॥ ९४३५ ॥ ॥ ९४३६॥ ॥९४३७॥ ॥९४३८॥ ॥ ९४३९ ।। ॥९४४०॥ ॥९४४१ ॥ ॥ ९४४२॥ ॥९४४३॥ ॥ ९४४४॥ ॥९४४५ ॥ ॥९४४६॥ ॥ ९४४७॥ ॥ ९४४८॥ ॥ ९४४९॥ ॥ ९४५०॥ ॥ ९४५१॥ ॥ ९४५२॥ ॥९४५३॥ ॥ ९४५४॥ ॥ ९४५५॥ ॥ ९४५६॥ ॥९४५७॥ ॥९४५८॥ ॥ ९४५९॥ ॥ ९४६०॥ ॥ ९४६१॥
કo.