SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ । जं सरवंजणमत्ता - बिंदुपयाऽऽईहिं ऊणमऽहियं वा । पढियं जिणवयणं उचिय- कालविणयाऽऽइरहियं च तह रागदोसमोह-प्पसत्तचित्तेण मंदपुण्णेण । मणुयत्ताऽऽइसुदुल्लह-समग्गसामग्गिजोगे वि सवण्णुपणीयाऽऽगम-वयणं परमत्थअमयभूयं पि। जं न सुयं सुयमऽहवा, अविहीए सुयमऽवि वा जं जंन मए सद्दहियं, जं वा सद्दहियमऽण्णहा कह वि । बहुमण्णियं न जं वा, वितहं व परूवियं जं च तह संतेसु वि बलविरिय-पुरिसकाराऽऽइएसु न तदुत्तं । नियभूमिगाऽणुरूवं, कयं मए वितहमऽहव कयं जो वा तत्वहासो, जो य पओसो मए कओ कहवि । तं सव्वं आलोए, पायच्छित्तं च पडिवज्जे तह भीमभवाऽरणे, परिभममाणेण विविहजम्मेसु । जस्स जयं अवरद्धं, पत्तेयं तं पि खामि खामि माइवग्गं, पिइवग्गमऽसेसबंधुवग्गं च । खामेमि मित्तवग्गं, सविसेसमऽमित्तवग्गं च उवगारिवग्गमित्तो, खामेमि अणुवगारिवग्गं च । खामेमि दिट्ठवग्गं, अदिट्ठवग्गं पि खामि सुयमयं वा नायं, अनायमुवयरियमऽणुवयरियं च । आभासियं अणाऽऽभा - सियं च परिचियमऽपरिचिययं दीणाऽणाहप्पमुहं च, अंगिवग्गं समग्गमऽवि सम्मं । खामेमि अहं पयओ, स एस मह खामणाकालो सम्मं धम्मियवग्गं खामेमि अधम्मियाण वग्गं पि । तह साहम्मियवग्गं, तदियरवग्गं च खामेमि सम्मग्गट्ठियवग्गं, वग्गमऽमग्गट्ठियाण खामेमि । समुवट्ठिओ जमिन्हिं, स एस मह खामणाकालो परमाहम्मियभावं, गएण अवरोप्परं च नरगम्मि । नेरइयाणं जा जायणा कया तं च खामेमि गिदियाsssभावं, गएण एगिंदियाऽऽइजीवाणं । तह जलयरथलयरखह यरत्तणं कह वि पत्तेणं जं किंचि जलयऽऽईण, चेव मणवयणकायजोगेहिं । तिरिएसु कयं मणयं पि, मंगुलं तं पि निंदामि तह मणुसु विरागा, दोसा मोहा भया व हासा वा । सोगाओ कोहमाणेहिं, मायाउ लोभतो वा वि एत्थ भवे अण्णत्थ व, भवम्मि जं दोमणस्समऽवहसणं । तज्जणतालणबंधण- निब्भच्छणमारणं तं च सारीरमाणसाऽणेग-पीडसंपाडणं कयं कह वि । कारियमऽणुमयमऽवि तं, तिविहेणं चेव निंदामि तह मंताऽऽइसामत्थओ य, देवेसु जं पि अवरद्धं । पत्ताऽवयारचावण - थंभणकीलणपयोगे हिं अहव तिरियत्तपत्तेण, चेव किर तिरियनरसुराणं जं । तह पत्तनरत्तेण य, तिरिनरसुरगोयरं जं च पत्तसुरत्तेणं पुण, नेरइयतिरिक्खनरसुराणं जं । सारीरमाणसं वा, विप्पियमुप्पाइयं किं पि सम्मं तं पि समत्थं, तिविहंतिविहेण ते वि सयमऽवि य । खामेमि तह खमामि य, स एस मह खामणाकालो चिट्ठउ ता पावमईए, पावमाऽऽहेडगाऽऽइ जं विहियं । धम्ममईए वि कयं, पावं पावाऽणुबंधकरं सुरहिसुयवीवाहण-जागऽग्गिट्ठियपवापयाणं जं । जुत्तहलगोमहीलोह - हेमतिलधेणुदाणं जं जं व इह कुंडकूवाऽ-रघट्टवावीतलायखायाऽऽई। गोतरुपूयणचंदण - कप्पासाऽऽइपयाणाऽऽई देवे अदेवबुद्धी, जा य अदेवम्मि देवबुद्धी यं । अगुरुम्मि वि गुरुबुद्धी, गुरुम्मि पुण अगुरुबुद्धी य तत्तत्तबुद्धी, जाय अतत्ते वि तत्तबुद्धी य । काराविया कया अणु-मया य जइ कह विकइया वि तं तं सव्वं मिच्छत्त-कारणं परिकलित्तु जत्तेण । आलोएमि सम्मं, पायच्छित्तं च पडिवज्जे मिच्छत्तमूढमतिणा, जं च कुतित्थं पवत्तियं लोए। अवलविऊण सुमग्गं पि, देसिओ जं कुमग्गो य कुग्गहनिबंधणाई, मिच्छत्तपवट्टगाणि य जणाणं । रइयाई कुसत्थाई, अह व अहीयाणि तं निंदे पावपसत्तिपराई, जम्मणगहियाइं मरणमुक्काई । जाणि सरीराणिहिं, ताइं भावेण वोसिरिमो तह जं पिपासपहरण - हलमुसलुक्खलघरट्टजंताऽऽई । कयमऽहव कारियं अणु-मयं च जीवोवघायकरं एत्थ व जम्मे जम्मं तरम्मि, वा सव्वमऽहिगरणजायं । तं पि सपरिग्गहाओ, तिविहं तिविहेण वोसिरियं आवज्जिऊण किच्छेण, लोभओ मोहओ य रक्खियओ । मूढेण पावठाणेसु, चेव वावारिओ जो य तं अत्थमणत्थपर्यंखु, संपयं भावओ समत्थं पि । सपरिग्गहाओ तिविहं, तिविहेणं वोसिरामि अहं ૨૬૫ ।। ९३५४ ।। ।। ९३५५ ।। ।। ९३५६ ॥ ।। ९३५७ ।। ।। ९३५८ ।। ।। ९३५९ ।। ॥ ९३६० ॥ ॥ ९३६१ ॥ ॥ ९३६२ ॥ ॥ ९३६३ ॥ ।। ९३६४ ।। ॥ ९३६५ ॥ ॥ ९३६६ ॥ ॥ ९३६७ ॥ ॥ ९३६८ ॥ ॥ ९३६९ ॥ ।। ९३७० ॥ ।। ९३७१ ।। ।। ९३७२ ॥ ।। ९३७३ ।। ।। ९३७४ ॥ ।। ९३७५ ।। ॥ ९३७६ ॥ ।। ९३७७ ॥ ।। ९३७८ ।। ॥ ९३७९ ॥ ॥ ९३८० ॥ ॥ ९३८१ ॥ ॥ ९३८२ ॥ ।। ९३८३ ॥ ।। ९३८४ ।। ।। ९३८५ ।। ।। ९३८६ ॥ ।। ९३८७ ।। ।। ९३८८ ।। ।। ९३८९ ।।
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy