SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सुणीणमकरणीयं, अलियवियद्धाण चेव सरणीयं । निंदामि निंदणीयं, अट्ठमयट्ठाण अग्गणीयं दुहनिवहउदुग्गइ - परिभमणसहाइणो कयाऽरइणो । कोहाऽऽइणो वि तिविहं-तिविहेण इयाणि उज्झामि छड्डावियपसमाऽऽयं, पइसमयविसप्पमाणउम्मायं । सव्वं चेव पमायं, तिविहं-तिविहेण वज्जामि अच्वंतपावसंधं, पायडिअपयंडदुग्गइरंधं । पडिबंधं बंधं पिव, तिविहं-तिविहेण वि धुणामि संकाऽऽइपंकपम्मुक्क- मेक्कमुक्किट्ठसिट्ठचेट्ठाणं । सम्मत्तमुत्तमं पुण, तुम्ह समक्खं पवज्जामि हरिसुक्करिसुब्भिज्जंत- रोमकूवो पइक्खणं पि अहं । अरिहाऽऽइछक्कविसयं, करेमि भत्ति पयत्तेण पुणरुत्तभवपरंपर-करडिघडाविहडणेक्कपंचमुहं । पंचनमोक्कारमऽहं, सरामि सव्वं पयत्तेणं पडिवज्जामि य वज्जं व, सव्वसावज्जसेलदलणम्मि । भव्वजणदावियमहं सम्मण्णाणोवयोगमऽहं भवभयभंजणदक्खं, विद्धंसियसव्वपावपडिवक्खं । पंचमहव्वयरक्खं, करेमि तुम्हाण पच्चक्खं तह तिजगजगडणुब्भड -रागाऽरिभयप्पणासणसमत्थं । मूढाणं दुरहिगमं, चउसरणगमं पवज्जामि पुव्वभवप्पडिबद्धं, पडुपण्णगयं भविस्सविसयं पि । भुज्जो भुज्जो दुक्कड - मऽइउक्कडमऽवि दुगुंछामि भुवणजणपणयपयपउम-जुयलसिरिवीयरायवज्जरियं । जमऽणुसरंतेण कयं तं अणुमोएमि अहमऽहुणा बहुविहगुणनिम्मायं, सुहमीणगहे पगिट्ठजालं व । भावणजालं विलसंत-सुद्धभावो सरामि दढं सुमं पि हु अइयारं, विवज्जयंतो भयंत ! सविसेसं । फलिहं व निम्मलं सील- मिहि पालेमि अक्खलियं सुकयतरुसंडखंडण-पडिबद्धं गंधसिंधुरकुलं व । इंदियवग्गं पि हु संजमेमि सण्णाणरज्जूए अब्भिंतरबाहिरभेय-भिण्णं बारसविगप्पतवकम्मं । समओवइट्ठविहिणा, काउं ववसेमि सम्ममऽहं पि यतिविहं सल्लं, तुमए पहु ! संसियं महंतं पि । इण्हिं सविसेसतरं, तिविहं तिविहेण वज्जामि इय उज्झियव्वकायव्व-वत्थुविसयम्मि विहियपडिवत्ती। आराहणुत्तरोत्तर- पर्यावं खवगो ! समारुहइ तिसियस्स य अकसायं, अगं बिलं अकडुयं अतित्तं च । पत्थब्भूयं तस्संऽ-तरंऽतरा पाणगं देज्जा अह वोच्छिण्णतदिच्छो, स महप्पा होज्ज पाणगं पि तओ । पच्चक्खावेइ गुरू, निज्जवगो जाणिउं समयं अह वा भवविगुणत्ताऽवधारणा धरियधम्मपडिबंधो। सुस्सावगो वि को वि हु, भवेज्ज आराहगो तो सो पुव्ववदंसियविहिणा, काउं सयणाऽऽइखामणाकिच्चं । संथारगपव्वज्जं, पवज्जिउं उज्जमेज्ज इहं तयऽभावे गिहिधम्मं, पुव्वपवण्णं दुवालसविहं पि । सुविसुद्धतरं भुज्जो, सुविसुद्धतमं च कुणमाणो नाणस्स दंसणस्स य, अणुव्वयाणं गुणव्वयाणं च । सिक्खावयाण य तहा, परिवज्जंतो अईयारे सिरधरियपाणिपउमो, पइसमयपवड्ढमाणसंवेगो । दुच्चयिसुद्धिहेडं, उवउत्तो इय पयंपेज्जा मणवइकाएहि कयं, जमऽणुचियं किंचि इह मए मोहा। सिरिसंघस्स भगवओ, तमऽहं तिविहेण खामेमि असहायाण सहायो, सत्थाहो मोक्खपहपवण्णाणं । नाणाऽऽइगुणपयरिसो, भयवं संघो वि खमउ महं संघ हि गुरू मझं, माया व पिया व मज्झ सिरिसंघो । संघो परमं मित्तं, निक्कारणबंधवो संघो तातीयाणागट्ट - माणकालेसु रागदोसेहिं । मोहेण वा कया कारिया व अणुमणिया जाय सिरिसंघस्स भगवओ, मए उ आसायणा मणागं पि । तं सम्मं आलोए, पायच्छित्तं च पडिवज्जे तह सुविहियाण साहूण, सुविहियाणं तवस्सिणीणं च । संविग्गसावगाणं, तह सुविहियसाविगाणं च मणकाहिं कथं, जमऽणुचियं किंचि कहवि कइया वि। सहसाऽणाभोगेण व, तमऽहं तिविहेण खामेमि कारुण्णाऽऽउण्णमणा, इमे वि सव्वे पउत्तविणयस्स । संवेगपरायणमाण- सस्स सम्मं खमंतु महं एसपि हुजा का वि, कहवि आसायणा मए विहिया । तं सम्मं आलोए, पायच्छित्तं च पडिवज्जे तह जा विहिया जिणभवण-बिम्बसमणाऽऽइएसु य उवेहा । हीला पओसबुद्धी य, तं पि सम्मं समालोए चेइयदव्वं साहा-रणं तहा रागदोसमोहेहिं । भक्खियमुवेक्खियं वा, जं तं सम्मं समालोए ૨૬૪ ॥ ९३१८ ॥ ॥ ९३१९ ॥ ।। ९३२० ॥ ॥ ९३२१ ॥ ॥ ९३२२ ॥ ॥ ९३२३ ॥ ।। ९३२४ ॥ ।। ९३२५ ।। ॥ ९३२६ ॥ ।। ९३२७ ॥ ॥ ९३२८ ॥ ।। ९३२९ ॥ ॥ ९३३० ॥ ॥ ९३३१ ॥ ।। ९३३२ ॥ ॥ ९३३३ ॥ ।। ९३३४ ।। ।। ९३३५ ॥ ।। ९३३६ ॥ ।। ९३३७ ॥ ।। ९३३८ ।। ।। ९३३९ ॥ ।। ९३४० ॥ ॥ ९३४१ ।। ।। ९३४२ ।। ।। ९३४३ ॥ ॥ ९३४४ ॥ ।। ९३४५ ।। ॥ ९३४६ ॥ ।। ९३४७ ।। ॥ ९३४८ ॥ ॥ ९३४९ ।। ।। ९३५० ।। ।। ९३५१ ।। ।। ९३५२ ॥ ।। ९३५३ ।।
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy