SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सातत्यस थेवत्तणे वि नाणस्स, मासतुसयाऽऽइयाण जइ वि सुए। सुव्वंति केवलाई, बहुनाणत्तं खु तहवि वरं ॥ ७४६३॥ जओजह जह सुयमऽवगाहइ, अइसयरसपसरनिब्भरमऽपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ ॥ ७४६४॥ सुगुरुपरतंतयाए, सिद्धे वि हु मासतुसपमोक्खाणं । नाणित्ते अण्णाणं, बहुनाणाऽभावओ नेयं ॥ ७४६५ ।। पायं पमायदोसा, जम्हा जायइ जियाणमऽण्णाणं । कारणकज्जुवयारा, ता अण्णाणं चिय पमाओ ॥ ७४६६ ॥ नाणं पुण थेवं पि हु, भवंतमिह कि पि जायए सम्मं । अण्णं न तहा तं पुण, मिच्छानाणं मुणेयव्वं ॥ ७४६७॥ मिच्छत्तभणणओ च्चिय, हेट्ठा खलु तं निदंसियमिहेव । अह संसओ त्ति सो पुण, मिच्छानाणस्स चेवंऽसो ॥७४६८ ॥ दोलायमाणमाणस-करणाओ देससव्वगो एस। उप्पज्जंतो जीवाऽऽ-इएसु जिणदेसियऽत्थेसु ॥ ७४६९॥ सम्मत्तमहारयणं, निम्मलमऽवि जेण कुणइ अइमलिणं । जिणऽपच्चयादऽकिच्चो, जीवाऽऽइसु संसओ तम्हा ॥७४७० ॥ रागदोसपमाया वि, हेट्टओ पेज्जदोसभणणेण । भणिय च्चिय ता ते वि हु, खमग ! तुमं परिचयसु जेण ॥ ७४७१॥ जं न लहइ सम्मत्तं, लभ्रूण य जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं । ॥ ७४७२॥ न वि तं कुणइ अमित्तो, सुट्ठ वि सुविराहिओ समत्थो वि । जं दो वि अणिग्गहिया, करेइ रागो य दोसो य ॥ ७४७३॥ इहलोए आयासं, अयसं च करेंति गुणविणासं च । पसवंति य परलोए, सारीरमणोगए दुक्खे ।। ७४७४ ॥ धी! धी! अहो अकज्जं, जं जाणंतो वि रागदोसेहिं । फलमऽउलं कडुयरसं, तं चेव निसेवए जीवो ।। ७४७५ ॥ को दुक्खं पावेज्जा, कस्स व सोक्खेहि विम्हओ होज्जा । को व न लभेज्ज मोक्खं, रागद्दोसा जइ न होता ॥७४७६ ॥ तो बहुगुणनासाणं, सम्मत्तचरित्तगुणविणासाणं । न हु वसमाऽऽगंतव्वं, रागद्दोसाण पावाणं ॥ ७४७७॥ सुइभंसो पुण नेओ, जिणिदवयणस्स सवणविद्धंसो। सपरोभयाण विगहा-कलहाऽऽइविग्घकरणेणं ॥ ७४७८॥ एसो य महापावो, पयासिओ परमसमयकेऊहिं। निबिडुक्कडनाणाऽऽवरण-कम्मबंधेक्कहेउ त्ति ॥ ७४७९॥ धम्मे अणाऽऽयरो पुण, पमायभेओ सुदारुणो चेव । धम्माऽऽयराउ जम्हा, समत्थकल्लाणनिप्फत्ती ॥ ७४८०॥ को नाम किर सकण्णो, कहिं पि चिंतामणि पि पावित्ता । कल्लाणेक्कनिहाणे, होज्जाऽणाऽऽयरपरो तत्थ ॥ ७४८१ ॥ दुप्पणिहाणतिगं पि हु, निस्सेसाऽणट्ठदंडमूलपयं । सम्ममऽवगम्म सुप्पणि-हाणतिगे चेव जइयव्वं ॥ ७४८२ ॥ एवं एस पमाओ, मज्जाऽऽइबहुप्पयारनिम्माओ । सद्धम्मगुणाऽवाओ, भणिओ कयकुगइविणिवाओ ॥ ७४८३ ।। दव्वं खेत्तं कालं, भावं च पडुच्च भवकडिल्लम्मि । कट्ठाऽवत्था जायइ जीवाणं एत्थ जा का वि ।। ७४८४ ॥ तं सव्वं पि वियाणसु, इमस्स अच्चन्तकडुविवागस्स । जम्मंऽतरनिव्वत्तिय-पावपमायस्स विप्फुरियं ।। ७४८५॥ सुबहु पि सुयमऽहिज्जिय, सुदीहमऽवि पालिऊण परियायं । पावपमायपरवसा, मूढा हारंति सव्वं पि ॥ ७४८६॥ तं सामग्गिं संजमगुणाण, तं तारिसं महापयविं । ओहारेइ पमाई, धिरत्थु ही ! ही ! पमायस्स ॥ ७४८७॥ देवा वि दीणभावं, पच्छायावं परव्वसत्ताऽऽई। जमऽणुभवंति फलं तं, जम्मंऽतरकयपमायस्स ॥ ७४८८॥ तिरियत्तमऽणेगविहं, हीणनरत्तं च नारगतं च। जं जीवाणं तं पि हु, जम्मऽन्तरकयपमायफलं ॥ ७४८९ ॥ एसो परमत्थरिऊ, एसो परमत्थदारुणो नरओ। एसो परमत्थवाही, एसो परमत्थदारिदं ।। ७४९०॥ एसो परमत्थखओ, एसो परमत्थदुक्खसमवाओ। एसो परमत्थरिणं, जीवाणमिमो पमाओ जो ॥ ७४९१ ॥ सुयकेवली वि आहारगो वि, उवसमियसव्वमोहो वि। जइ पडइ पमायवसा, कहा वि ता का परेसिं तु ।। ७४९२ ॥ धम्मो अत्थो कामो, मोक्खो य पमायओ परिगलंति। विरलतरंगुलिकरयल-निलीणसलिलं व पुरिसस्स ॥ ७४९३ ॥ इमिणा विडंबिओ एक्कसि पि जो होज्ज इहभवे जीवो। भवकोडिसयसहस्से, अडेज्ज स विडंबणानडिओ ॥ ७४९४ ॥ एयम्मि अणिग्गहिए, समग्गकल्लाणनिग्गहो विहिओ। अह निग्गहो पमायस्स, सयलकल्लाणपभवो ता ॥ ७४९५ ॥ इय भो देवाणुप्पिय!, पिया व इह निग्गहो पमायस्स। विहिओ हियावहो होही, तुह ता तत्थेव कुण जत्तं ॥ ७४९६ ॥ एवमऽणुसट्ठिदारे, सवित्थरऽत्थं सभेयपडिभेयं । भणियं पमायनिग्गह-नामं तुरियं पडिदारं ॥ ७४९७॥ एत्तो पमायनिग्गह-निमित्तभूयं भणामि संखेवा । सव्वपडिबंधवज्जण-नामं पंचमपडिदारं ॥ ७४९८॥ अभिसंगलक्खणं खल. पडिबंधं बेंति बुद्धवयणविऊ । दव्वं खेत्तं कालं, भावं च पडुच्च सो चउहा ॥ ७४९९ ॥ ૨૧૧
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy