________________
सातत्यस
थेवत्तणे वि नाणस्स, मासतुसयाऽऽइयाण जइ वि सुए। सुव्वंति केवलाई, बहुनाणत्तं खु तहवि वरं
॥ ७४६३॥ जओजह जह सुयमऽवगाहइ, अइसयरसपसरनिब्भरमऽपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ
॥ ७४६४॥ सुगुरुपरतंतयाए, सिद्धे वि हु मासतुसपमोक्खाणं । नाणित्ते अण्णाणं, बहुनाणाऽभावओ नेयं
॥ ७४६५ ।। पायं पमायदोसा, जम्हा जायइ जियाणमऽण्णाणं । कारणकज्जुवयारा, ता अण्णाणं चिय पमाओ
॥ ७४६६ ॥ नाणं पुण थेवं पि हु, भवंतमिह कि पि जायए सम्मं । अण्णं न तहा तं पुण, मिच्छानाणं मुणेयव्वं
॥ ७४६७॥ मिच्छत्तभणणओ च्चिय, हेट्ठा खलु तं निदंसियमिहेव । अह संसओ त्ति सो पुण, मिच्छानाणस्स चेवंऽसो ॥७४६८ ॥ दोलायमाणमाणस-करणाओ देससव्वगो एस। उप्पज्जंतो जीवाऽऽ-इएसु जिणदेसियऽत्थेसु
॥ ७४६९॥ सम्मत्तमहारयणं, निम्मलमऽवि जेण कुणइ अइमलिणं । जिणऽपच्चयादऽकिच्चो, जीवाऽऽइसु संसओ तम्हा ॥७४७० ॥ रागदोसपमाया वि, हेट्टओ पेज्जदोसभणणेण । भणिय च्चिय ता ते वि हु, खमग ! तुमं परिचयसु जेण ॥ ७४७१॥ जं न लहइ सम्मत्तं, लभ्रूण य जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं ।
॥ ७४७२॥ न वि तं कुणइ अमित्तो, सुट्ठ वि सुविराहिओ समत्थो वि । जं दो वि अणिग्गहिया, करेइ रागो य दोसो य ॥ ७४७३॥ इहलोए आयासं, अयसं च करेंति गुणविणासं च । पसवंति य परलोए, सारीरमणोगए दुक्खे
।। ७४७४ ॥ धी! धी! अहो अकज्जं, जं जाणंतो वि रागदोसेहिं । फलमऽउलं कडुयरसं, तं चेव निसेवए जीवो ।। ७४७५ ॥ को दुक्खं पावेज्जा, कस्स व सोक्खेहि विम्हओ होज्जा । को व न लभेज्ज मोक्खं, रागद्दोसा जइ न होता ॥७४७६ ॥ तो बहुगुणनासाणं, सम्मत्तचरित्तगुणविणासाणं । न हु वसमाऽऽगंतव्वं, रागद्दोसाण पावाणं
॥ ७४७७॥ सुइभंसो पुण नेओ, जिणिदवयणस्स सवणविद्धंसो। सपरोभयाण विगहा-कलहाऽऽइविग्घकरणेणं
॥ ७४७८॥ एसो य महापावो, पयासिओ परमसमयकेऊहिं। निबिडुक्कडनाणाऽऽवरण-कम्मबंधेक्कहेउ त्ति
॥ ७४७९॥ धम्मे अणाऽऽयरो पुण, पमायभेओ सुदारुणो चेव । धम्माऽऽयराउ जम्हा, समत्थकल्लाणनिप्फत्ती
॥ ७४८०॥ को नाम किर सकण्णो, कहिं पि चिंतामणि पि पावित्ता । कल्लाणेक्कनिहाणे, होज्जाऽणाऽऽयरपरो तत्थ ॥ ७४८१ ॥ दुप्पणिहाणतिगं पि हु, निस्सेसाऽणट्ठदंडमूलपयं । सम्ममऽवगम्म सुप्पणि-हाणतिगे चेव जइयव्वं
॥ ७४८२ ॥ एवं एस पमाओ, मज्जाऽऽइबहुप्पयारनिम्माओ । सद्धम्मगुणाऽवाओ, भणिओ कयकुगइविणिवाओ ॥ ७४८३ ।। दव्वं खेत्तं कालं, भावं च पडुच्च भवकडिल्लम्मि । कट्ठाऽवत्था जायइ जीवाणं एत्थ जा का वि
।। ७४८४ ॥ तं सव्वं पि वियाणसु, इमस्स अच्चन्तकडुविवागस्स । जम्मंऽतरनिव्वत्तिय-पावपमायस्स विप्फुरियं ।। ७४८५॥ सुबहु पि सुयमऽहिज्जिय, सुदीहमऽवि पालिऊण परियायं । पावपमायपरवसा, मूढा हारंति सव्वं पि
॥ ७४८६॥ तं सामग्गिं संजमगुणाण, तं तारिसं महापयविं । ओहारेइ पमाई, धिरत्थु ही ! ही ! पमायस्स
॥ ७४८७॥ देवा वि दीणभावं, पच्छायावं परव्वसत्ताऽऽई। जमऽणुभवंति फलं तं, जम्मंऽतरकयपमायस्स
॥ ७४८८॥ तिरियत्तमऽणेगविहं, हीणनरत्तं च नारगतं च। जं जीवाणं तं पि हु, जम्मऽन्तरकयपमायफलं
॥ ७४८९ ॥ एसो परमत्थरिऊ, एसो परमत्थदारुणो नरओ। एसो परमत्थवाही, एसो परमत्थदारिदं
।। ७४९०॥ एसो परमत्थखओ, एसो परमत्थदुक्खसमवाओ। एसो परमत्थरिणं, जीवाणमिमो पमाओ जो
॥ ७४९१ ॥ सुयकेवली वि आहारगो वि, उवसमियसव्वमोहो वि। जइ पडइ पमायवसा, कहा वि ता का परेसिं तु ।। ७४९२ ॥ धम्मो अत्थो कामो, मोक्खो य पमायओ परिगलंति। विरलतरंगुलिकरयल-निलीणसलिलं व पुरिसस्स ॥ ७४९३ ॥ इमिणा विडंबिओ एक्कसि पि जो होज्ज इहभवे जीवो। भवकोडिसयसहस्से, अडेज्ज स विडंबणानडिओ ॥ ७४९४ ॥ एयम्मि अणिग्गहिए, समग्गकल्लाणनिग्गहो विहिओ। अह निग्गहो पमायस्स, सयलकल्लाणपभवो ता ॥ ७४९५ ॥ इय भो देवाणुप्पिय!, पिया व इह निग्गहो पमायस्स। विहिओ हियावहो होही, तुह ता तत्थेव कुण जत्तं ॥ ७४९६ ॥ एवमऽणुसट्ठिदारे, सवित्थरऽत्थं सभेयपडिभेयं । भणियं पमायनिग्गह-नामं तुरियं पडिदारं
॥ ७४९७॥ एत्तो पमायनिग्गह-निमित्तभूयं भणामि संखेवा । सव्वपडिबंधवज्जण-नामं पंचमपडिदारं
॥ ७४९८॥ अभिसंगलक्खणं खल. पडिबंधं बेंति बुद्धवयणविऊ । दव्वं खेत्तं कालं, भावं च पडुच्च सो चउहा
॥ ७४९९ ॥
૨૧૧