________________
तत्थ सचित्तमऽचित्तं, मीसंच तिभेयमिह भवेदव्वं । दुपयं चउप्पयं अपय-मिय पुणो तं तिहेक्केकं
॥ ७५००॥ एवं च विसयभेया, तब्भेयण्णूहि समयकेऊहिं। संखेवेणऽक्खाओ, नवभेओ दव्वपरिबंधो
॥ ७५०१॥ पढमो पुरिसित्थिसुगाऽऽइएसु, बीओ य हयगयाऽऽईसु । तइओ पुष्फफलाऽऽइसु, इय ता सच्चित्तदव्वगओ ॥७५०२॥ सगडरहाऽऽइसु तुरिओ उ, पट्टखट्टाऽऽइएसु पंचमओ। कणगाऽऽइएसु छट्ठो, इमो उ अच्चित्तदव्वगओ ॥७५०३ ॥ सत्तऽट्ठमा उ कमसो, साऽऽहरणाऽऽवरणनरगयाऽऽईसु । नवमो य कुसुममालाऽऽ-इएसु इय मीसदव्वगओ ॥७५०४ ॥ अह गामनगरगेहाऽऽ-वणाऽऽइविसएसु खेत्तपडिबंधो। काले वसंतसरयाऽऽ-इएसुराओ दियाओ वा ॥ ७५०५॥ भावे पुण पडिबंधो, सुंदरसद्दाऽऽइगोयरा गिद्धी। अहवा उ कोहमाणाऽऽ-इयाण निच्चं अचाओ जो ॥ ७५०६॥ एसो य कीरमाणो, सव्वो वि दुरंतदीहदुहदाई । दिट्ठो विसिट्ठदिट्ठीहि, देसिए सासणे जइणे
॥ ७५०७॥ किंचजत्तियमेत्तो एसो, पडिबंधो तत्तिओ दुहो होइ । जायइ जीवाण जओ, ता वरमेसो परिच्चत्तो
॥७५०८॥ एयम्मि अपरिचत्ते, न होइ चत्ता अणत्थरिंछोली। अह सो परिचत्तो ता, सा वि ह दूरं परिच्चत्ता
॥ ७५०९॥ पडिबंधो वि हु कीरइ, जइ ता तव्विसयवत्थुजायम्मि। सारत्तं किं पि भवे, अह नो ता किं च एएण ॥७५१०॥ पयइखणभंगुरेसु वि, पयइअसारेसु पयइतुच्छेसु । का भल्लिमा भणिज्जइ, संसारसमुत्थवत्थूसु - ॥७५११॥ तहाहिकाओ करिकण्णचलो, रूवं पुण खणविणस्सरसरूवं । तारुण्णं पि परिमियं, लायण्णं दिण्णवेवण्णं
॥७५१२॥ सोहग्गं पि हु विहडइ, विगलत्तमुवेंति इंदियाई पि। सरिसवमेत्तं पि सुहं, सुरगिरिगुरुदुहभरऽक्तं
॥ ७५१३ ॥ चवलत्तमुवेइ बलं, जीयं पि य जलतरंगतरलमिणं । सुमिणसमाणं पेम्मं, छायसरिच्छाओ लच्छीओ ॥ ७५१४॥ भोगा सुरचावचवला, संजोगा सिहिसिहोवमा सव्वे । तं नऽस्थि सेसवत्थु पि, किं पि जं सासयसहावं ॥ ७५१५॥ एवं च समत्थेस वि. भवत्थवत्थस सोक्खकज्जेण । कीरंतो पडिबंधो, संदर! दक्खेण परिणमिही
॥७५१६॥ जाओ न समं बंधुहि, किर तुमं न य मओ वि सह तेहिं । ताऽलं तेहिं पि समं, सुंदर! पडिबंधकरणेणं ॥७५१७ ॥ जं भवजलहिम्मि जिया, कम्ममहालहरिवेगवुब्भंता । संघडणविहडणाओ, लहन्ति ता कस्स को बंधू ॥७५१८॥ पुणरुत्तजम्ममरणे, चिरं भमंतो भवम्मि न हु कोई । अत्थि स जीवो जाओ, जो न मिहोऽणेगहा बंधू ॥ ७५१९॥ जंचेच्चा गंतव्वं, तमऽप्पणिज्जं कहं भवे नाम । इय चितिउंचएज्जा, बुहो सरीरे वि पडिबंधं
॥ ७५२०॥ चिरमुवयरियं विविहो-वयारकरणेहिं जइ सरीरं पि। दरिसइ वियारमंऽते, ता सेसऽत्थेसु का आसा
। ७५२१॥ पडिबंधो बुद्धिहरो, पडिबंधो बंधणं धणियमुग्गं । पडिबंधो भवसंघो, पडिबंधं धीर! ता चयसु
॥७५२२॥ जइ पुण तुमं महायस!, सक्को न हु सव्वहा इमं चइउं । पडिबंधं ता सुपसत्थ-वत्थुविसयं करेसु जओ ।। ७५२३ ॥ तित्थयरे पडिबंधो, पडिबंधो सुविहिए जइजणे य। एसो पसत्थगो च्चिय, सरागसंजमजईणऽज्ज
॥ ७५२४ ॥ अहवा सिवसुहसाहग-गुणसाहणहेउगम्मि दव्वे वि । तह सिवसाहगगुणसा-हणाऽणुकूलम्मि खेत्ते वि ॥ ७५२५ ॥ तह सिवसाहगगुणसा-हणाऽवसरलक्खणम्मि काले वि। सिवसाहगगुणरूवे, भावम्मि वि कुणसु पडिबंधं ॥७५२६॥ एयं पि पसत्थपयत्थ-विसयपडिबंधकरणमऽच्चंतं । केवलनाणदिवायर-पयासविक्खंभगं भणियं
॥ ७५२७॥ एत्तो च्चिय जयगुरुवीर-नाहविसए वि बद्धपडिबंधो । सुचरियचरणो वि चिरं, न गोयमो केवलं पत्तो ॥ ७५२८॥ हंभो देवाणुप्पियं!, इह जइ सुहवत्थुगोयरो वि इमो । एवंविहपरिणामो, पडिबंधो ता अलं तेण
॥ ७५२९ ॥ किं च सुहऽत्थी जीवो, सुहं च संजोगओ इहं पायं । ता संजोगं इच्छइ, सो दव्वाऽऽईहिं सुहहेडं
।। ७५३०॥ दव्वाण य निच्चवओ, खेत्ताणि वि निच्चमेव न रइकए। कालो वि परावत्तइ, एगसहावो न भावो वि ॥ ७५३१॥ संजोगो वि इमेहिं, जो होत्था अस्थि होहिइ कोवि । कस्स वि सो सव्वो वि हु, नियमेण वियोगपज्जंतो ॥ ७५३२॥ एवं च वियोगांते, नियमा दव्वाऽऽइएहि संजोगे। दव्वाऽऽइसु पडिबंधो, कीरन्तो कं गुणं लहइ
॥ ७५३३॥ अण्णं च जीवदव्वाऽऽइयाण-मऽवरोप्परेण अण्णत्तं । अण्णाऽऽयत्तं असुहं च, सुहं चिय परवसत्तेण ॥ ७५३४ ॥ जइ पढम पि न काहिसि, अण्णाऽऽयत्तम्मि चित्त ! पडिबंधं । ता तध्वियोगजणियं, दुक्खं पि हु नेव पाविहिसि ॥७५३५ ।।
૨૧૨