SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ जयजीववच्छलत्तं, ससरीरे विहु ममत्तरहियत्तं । सयणजणेसु समत्तं, सुनिरुद्धपमायपसरत्तं ।। ८५२९ ॥ पसमरसनिब्भरतं, सज्झायज्झाणपरमरसियत्तं । आणापरतंतत्तं, संजमगुणबद्धलक्खत्तं ॥८५३०॥ परमत्थगवेसित्तं, भवट्ठिइनिग्गुणत्तभावित्तं । तत्तो य तव्विरागि-त्तणं परं परमसंवेगा ।। ८५३१ ॥ भवसंकडिल्लपडिवक्ख-भूयकिरियाकलावकारितं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म ॥८५३२॥ तह सव्वेसि पि हु सावगाण, पयईए पियसुधम्मत्तं । जिणवयणधम्मरागा-ऽणुरत्तदेहऽट्ठिमिजत्तं ॥८५३३ ॥ जीवाऽजीवाऽऽइसमत्थ-वत्थुविसयम्मि परमकुसलत्तं । निग्गंथा पावयणा, देवाऽऽईहि वि अखोभित्तं ॥८५३४ ॥ सम्मइंसणपामोक्ख-मोक्खसाहगगुणेसु गाढत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म ॥८५३५ ॥ अण्णेसि पि हु आसण्ण-भाविभदाण भविउकामाणं । कल्लाणाऽऽसयवित्तीण, पयणुकम्माऽणुभावाणं ॥८५३६॥ देवाण दाणवाण य, नरतिरियाणं पि सव्वसत्ताणं । सम्मग्गाऽणुगयत्तं, अणुमोएज्जसु तुमं सम्म ॥८५३७॥ एवं अरिहंताऽऽईसु, सुकडणुमोयणमऽणुक्खणं सम्मं । भालयलाऽऽरोवियपाणि-पल्लवो भद्द ! कुणमाणो ॥८५३८॥ सिढिलेसि तेसि हाणि, खवेसि चिरसंचियं पि कम्ममलं । निहणियकम्मा सम्मं, सुंदर! आराहओ होसि ॥८५३९ ॥ सुकडाऽणुमोयणादार-मेवमऽक्खायमिण्हि साहेमि । चउदसमं पडिदारं, भावणपडलाऽभिहाणं ति ॥८५४०॥ पाएणं सव्वरसाण, लवणवेहेण जह पहाणत्तं । जह वा पारयरससंगमेण लोहाण कणगत्तं ॥८५४१ ॥ एवं दाणाऽऽईण वि, धम्मंऽगाणं न भावणाए विणा । वंछियफलदाइत्तं, ता तीए खवग! कुण जत्तं ॥ ८५४२॥ तथाहिदिण्णं बहुं पि दाणं, सीलंपि हु पालियं चिरं कालं । सुठु तवियं तवो विहु, भावणवियलं न कि पि तयं ॥८५४३॥ दाणे अहिणवसेट्टी, दिटुंतो होइ भावसुण्णमि । सीलतवेसुं पुण विरहिएसु भावेण कंडरिओ ॥८५४४॥ हलिपारावणकयमण-हरिणस्स किमाऽऽसि दाणमऽह तह वि। तब्भावणापयरिसा, दायगतुल्लं फलं जायं ॥८५४५॥ अह वा उ जुण्णसेट्ठी, दिटुंतो सो वि दाणविरहे वि । तप्परिणामपरिणओ, पत्तो तह पुण्णपब्भारं ।।८५४६॥ तह सीलतवाऽभावे वि, पयइपसरंततिव्वसंवेगा। तप्परिणामपरिणया, मरुदेवीसामिणी सिद्धा ॥८५४७॥ तह परिमियसीलतवाऽ-वही वि भयवं अवंतिसुकुमालो। सुहभावणागुणा भो!, जाओ देवो महिड्ढिओ ।। ८५४८॥ अण्णं च दाणधम्मो, अवेक्खई नूणमऽत्थसब्भावं । सीलतवा वि जहुत्ता, संहणणविसेससाऽवेक्खा ॥ ८५४९ ॥ एसा हि भावणा पुण, न पयत्थंतरमऽवेक्खए कि पि । किं तु सुहचित्तपभवा, ता जइयव्वं चिय इमीए ॥८५५०॥ नणु अंतरद्दिहीए, बझं कारणमऽवेक्खइ इमा वि। न सुहं झाउमऽलं जं, उब्बिग्गमणो मणागं पि ॥८५५१॥ एत्तो च्चिय कित्तिज्जइ, मणुण्णभोयणमणुष्णगेहेसु । संतेसु झायइ मुणी, मणोण्णमऽविसण्णमणजोगो ॥८५५२॥ तण्ण अवेक्खाकारण-विरहेणं भावणा वि सच्चमिणं । नवरं मणोनिरोहा-ऽसमत्थमुणिणो पडुच्च इमा ॥८५५३॥ जे पुण अणप्पतरविरिय-जोगसामत्थनिहयमणपसरा । पसरंततिव्वपरकय-वियणवाउलियतणणो वि ॥८५५४॥ भिदंति थेवमेत्तं पि, नो सुहज्झाणमुज्झियकसाया। खंदगसिस्साणं पिव, कि तेसि बज्झहेऊहिं ॥८५५५॥ तह सक्से चेव सुहाऽसुहम्मि, भावे वरं सुहोस कओ। साहीणाऽमयमुज्झिय, को नाम विसं गहेज्ज बुहो ॥ ८५५६॥ ता भो देवाऽणुप्पिय!, पियं ममेयं ति निच्छयं काउं। मोक्खेक्कबद्धलक्खो, होसु सया भावणासारो ।। ८५५७॥ भीमभवुब्भंतेहि, भाविज्जंतीह भव्वभविएहिं। जं तेहिं इमासि भावणत्ति विहियं निरुत्तं पि ।। ८५५८॥ जा किर एगंतसुहो, भावो सो चेव भावणाउ वि । जाउ वि भावणाउ, ता एवेगंतसुहभावो ॥ ८५५९॥ सो भावो बारसहा, अहवा ताउ भवंति बारसहा । सो ताउ य सुहा पुण, संवेगरसाऽइरेगाओ ॥८५६०॥ तो तस्स कए कमसो, भावेज्ज अणिच्चयं १ असरणत्तं २। संसारं ३ एगत्तं ४, अण्णत्तं ५ तह य असुइत्तं ६ ॥८५६१ ॥ भावेज्ज आसवं ७ संव-रं ८ च कम्माण निज्जरं ९ तह य । लोगसहावं १० बोहीए ११, धम्मगुरुणो य दुलहत्तं ।। ८५६२ ।। संसारसमुत्थसमत्थवत्थु-सत्थस्स एत्थ बारसगे। भावेज्जा पढम चिय, निच्चमऽणिच्चत्तणं एवं ॥ ८५६३॥ ૨૪૧
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy