SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ पावाऽणुबंधिपावं, सुहुमं वा बायरं व मणसा वा । वायाए काएण व, कयं कारियमऽणुमयं वा एत्थ व जम्मे जम्मन्तरे व, सव्वण्णुवयणओ निउणं । नाऊण दुक्कडं गरहणीयमिणमुज्झणीयं च अरहन्तसिद्धगुरुसंघ-सक्खियं दुक्खसंखयनिमित्तं । निदसु गरिहसु पडिकमसु, सव्वहा सव्वमवि सम्म इय खवग! भावसारं, सारंगं सयलपावसुद्धीए। आराहणाकयमणो, मणे विसप्पंतसंवेगो मिच्छामि दुक्कडं भण, पुणो वि मिच्छामि दुक्कडं चेव । मिच्छामि दुक्कडं ती, तदऽपुणकरणं च पडिवज्ज दुक्कडगरिहानाम, बारसमं वण्णियं पडिदारं । सुकयाऽणुमोयणादार-मिहि साहेमि तेरसमं भावाऽऽरोग्गणिमित्तं, खवग! महारोगवग्गविहुरंगो। सत्थऽत्थकुसलवेज्जो-वइट्ठकिरियाकलावं व सुहकम्मसमाऽऽसेवण-भावियभावत्तणं बहुभवेसु । अणुमोएज्जसु सम्मं, सव्वेसि जिणवरिंदाणं तह तित्थयरभवाओ, आरेणं ऊसरित्तु तइयभवे । तित्थयरत्तनिबंधण-वीसट्ठाणाऽणुसेवित्तं सुरलोगभवाउ च्चिय, सरिसाऽऽगयमइसुओहिरूवेणं । निम्मलनाणतिगेणं, सहियं गब्भाऽवयापित्तं सहसा निरंतरोवित-सयलसुरपुरियंऽबरत्तणओ। नियकल्लाणदिणेसुं, दावियलोगत्तिगेगत्तं ... सव्वजगजीववच्छल-तित्थपवत्तणपरायणत्तं च । सव्वगुणपयरिसत्तं, सव्वुत्तमपुण्णरासित्तं... . . सव्वाऽइसयनिहित्तं, तह ववगयरागदोसमोहत्तं । लोयाऽलोयपगासग-केवलसिरिसंगयत्तं च अमरविणिम्मियलट्ठट्ठ-पयडपहपाडिहेरसोहित्तं । सुरविरइयचामीयर-पउमोवरिपयनिवेसित्तं अगिलाणीएऽणुवजीवणेण, भव्वाण धम्मदेसित्तं । अणुवकयपराऽणुग्गह-संपायणलंपडत्तं च समकालोदयमाऽऽगच्छमाण-निस्सेसपुण्णपयडित्तं । तेलोक्कचक्ककीरंत-पायपउमोवसेवित्तं अप्पडिहयपसरफुरंतनाण-दसणगुणाण धारितं । अहखायचरणलक्खण-सिरीसमिद्धासियत्तं च अप्पडिहयप्पयावं, विहरित्तु अणुत्तराए चरियाए। जम्मजरमरणवज्जिय-सासयसुहपयगमित्तं च सव्वेसि सव्वण्णूण, सव्वदरिसीण जिणवरिंदाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म एवं सिद्धाणं पिहु, पहीणपुणरुत्तभवनिवासित्तं । ववगयनाणाऽऽवरणाऽऽइ-सयलकम्मोवलेवत्तं तह राहुगहपहापडल-विगमओ सूरससहराणं व । अणुमोएज्जसु सम्मं, जहट्ठियप्पाऽवभासित्तं अमरत्तं अजरत्तं, अजम्मणत्तं अमुत्तिमत्तं वा । निरुजत्तमऽसामित्तं, सिद्धिपुरीए णिवासित्तं अपरायत्तेगंतिय-अच्वंतियऽणंतसुहसमिद्धत्तं । वितिमिरअणंतकेवल-नाणसणसरूवत्तं समकालसयललोयाऽ-लोयगसब्भूयभावदरिसित्तं । एत्तो च्चिय अच्चंतिय-अणंतवीरियपरिगयत्तं सद्दाऽऽइअगम्मत्तं, अच्छेज्जत्तं निरंजणतं च । निइंदत्तमऽकिरियत्त-मऽच्चुयत्तं सुथिमियत्तं सव्वाऽसुहवियलत्तं, अणवज्जत्तं निरंजणत्तं च । निइंदत्तमऽकिरियत्त-मऽच्चुयत्तं सुथिमियत्तं सव्वाऽवेक्खारहियत्तणं च, खाइगसमत्थगुणवत्तं । ववगयपरतंतत्तं, तिलोयचूडामणित्तं च सव्वेसि सिद्धाणं, समत्थतेलोक्कवंदणिज्जाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म तह पंचपयारस्स वि, सम्मं सविहियजणाऽणचिण्णस्स। आयारस्स भगवओ. पहपायपसायपत्तस्स अगिलाणीएऽणुवजीवणेण, परिपालगत्तणं सम्म । सम्मं परूवगत्तं, सव्वेसि भव्वसत्ताणं अहिणवपुरस्सरं तेसि-मेव कारावणं च तस्सेव। सव्वेसि सूरीणं, अणुमोएज्जसु तुमं सम्म एव उवज्झायाणं, पंचविहायारपालणरयाणं । पयईए चेव परो-वयारकणेक्करसियाणं सुत्तऽत्थतदुभएहिं, अंगोवंगपाइण्णगप्पमुहं । सुत्तं जिणप्पणीयं, अहिज्जमाणेण ताव सयं तह अण्णेसि पि दुवालसंऽग-गणिपिडगसुत्तदाइत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सव्वं एवं कयउण्णाणं, चरित्तचूडामणीण धीराणं । सुगिहीयणामधेयाण, विविहगुणरयणरासीणं समणाण सुविहियाणं, अकलंकविसालसीलसालित्तं । जावज्जीवं निरऽवज्ज-वित्तिवत्तित्तणं तह य ॥८४९३॥ ॥८४९४॥ ॥ ८४९५ ॥ ॥८४९६॥ ॥८४९७॥ ॥ ८४९८॥ ॥ ८४९९॥ ॥८५००॥ ।। ८५०१॥ ॥८५०२॥ ॥८५०३॥ ॥ ८५०४॥ ॥ ८५०५॥ ॥ ८५०६॥ ॥८५०७॥ ॥८५०८॥ ॥८५०९॥ ॥८५१०॥ ॥८५११॥ ॥८५१२॥ ॥८५१३॥ ॥८५१४ ॥ ॥ ८५१५॥ ॥८५१६॥ ॥८५१७॥ ॥८५१८॥ ॥८५१९॥ ॥ ८५२०॥ ॥८५२१ ॥ ॥८५२२ ॥ ॥८५२३॥ ॥८५२४ ॥ ॥८५२५॥ ॥८५२६॥ ॥ ८५२७॥ ॥८५२८॥ २४०
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy