________________
॥ ८४५८॥ ॥८४५९॥ ॥ ८४६०॥ ॥८४६१॥
एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो इय-तिरियमणुयदेवे, मणुयत्तविरहिए खमावेत्ता । खामेसु खवग ! संपइ, देवत्तविराहिए सम्म भवणवइवाणमंतर-जोइसवेमाणियत्तपत्तेणं । नेरइयतिरियमणुया, दूहविया जे य देवा य मज्झत्थमणो होउं, तिविहं तिविहेण भावओ खवग!। खामेसु संपयं ते, स एस तुह खामणाकालो तत्थपरमाहम्मियभावं, गएण दुक्खाइं बहुपयारेहिं । नेरइयाणं रइयाई, जाई ताई पि खामेसु उवभोगपरीभोगाऽऽइ-कारणपुढविकायपभिईणं । तधिस्सियाण बेइं-दियाऽऽइजीवाण तह जंच देवत्तणम्मि विहियं, विराहणं रागदोसमोहेहिं । खामेसु तं पि सम्मं, स एस तुह खामणाकालो जंच किर माणुसाणं पि, वइरनिज्जायणाऽऽइकज्जेण । अवहरणं बंधवहछेय-भेयधणहरणमरणाऽऽई देवत्तणे च्चिय कयं, तिक्खं दुक्खं कसायकलुसेणं । खामेसु तं पि सम्म, स एस तुह खामणाकालो जंच तियसत्तणे च्चिय, महिड्ढियत्तेण इयरदेवाणं । आएसदाणवाहण-ताडणपरिभवकरणपमुहं विहियं महंतमऽसुहं, चित्ताऽचलचुण्णणेक्कवज्जसमं । खामेसु तं पि सम्मं, स एस तुह खामणकालो इय नारयतिरियनराऽमरंगि-कयखामणो वि पत्तेयं । पंचमहव्वयविसयं, अइयारं इण्हि परिहरिलं सव्वजगज्जीवेसुं. सुहमेसु य बायरेसु जं दुक्खं । इह परभवे य मणयं पि, कप्पियं तं पि निंदाहि संजणियपाणिपीडं, पओसहासाऽऽइणा अलियवयणं । अण्णाणंऽधेणं जं पि, जंपियं तं पि निंदाहि परसंतमऽदत्तं कहवि, किंपि लोभाऽऽइगहियमऽवलवियं । जंतं पि पावपंसुं, पसरन्तं भद्द ! रुंभाहि नरतिरियाऽमरगोयर-मणवायाकायमेहुणसमुत्थं । जंपिय पावं तं पि हु, तिविहं तिविहेण निंदाहि सच्चित्ताऽच्चित्ताऽऽईसु, दव्वेसु परिग्गरं कुणंतेणं । जं पावं खवग! कयं, तं जिंदसु तिविहतिविहेणं रसगिद्धीए कारणवसेण, अण्णाणओ य किंपि कहिं। जं रत्तीए भुत्तं, तं पि हु सव्वं पि निंदाहि वोलीणाऽणागयवट्टमाण-कालेसु जाइं वइराइं। जीवेहि सह कयाई, ताणि वि निंदाहि सव्वाणि जे य मणोवइकाया, असुहा उ सुहाऽसुहेसु वत्थूसु । वावारिया उ तीसु वि, कालेसुं ते वि निंदाहि दव्वं खेत्तं कालं, भावं च पडुच्च जंच सकंपि। न कयं किच्चमऽकिच्चं पि, विहियमऽह तं पि गरिहाहि लोयम्मि-कुतित्थपवत्तणाउ, मिच्छत्तसत्थदिसणाउ। मग्गविणिगृहणाओ, उम्मग्गपरूवणाओ य कम्मप्पबंधबंधण-निबंधणं अप्पणो परेसिं च । जाओ सि खवग! जंतं, तिविहं तिविहेण गरिहाहि पावाऽऽरंभपसत्ताई, जाइं एत्थं अणाइनिहणम्मि। पइजम्मं कम्मवसा, भवचक्के चंकमंतेणं गहियाणि य मुक्काणि य, हे खमग ! सरीरगाणि विविहाणि । सुसिणिद्धकुडुंबाणि य, ताइं सव्वाणि वोसिरसु लोहवसट्टेण समज्जिऊण, जो पावठाणपडिबद्धो । विहिओ अत्थो तं पि हु, सम्म सव्वं पि वोसिरसु वोलीणाऽणागयवट्टमाण-काले पवत्तिया जे य । पावाऽऽरंभा ते विहु, सम्मं सव्वे वि वोसिरसु वितहं परूवियं जं, जिणवयणं वितहमेव सद्दहियं । अणुमण्णियं व वितहं, तं तं सव्वं पि गरिहाहि
खेत्तऽद्धाऽऽइदोसा, जइवि न सम्म अणुट्ठिउं तरियं । जिणवयणं तह वि हुजं, पडिबंधो असदऽणुट्ठाणे विहिओ मणोरहा वि हु, सम्माऽणुट्ठाणगोयरा न कया। तं सविसेसं सुंदर!, निंदाहि पुणो पुणो सम्म किं बहुणा भणिएणं, समतणमणिले/कंचणो होउं। समसत्तुमित्तचित्तो य, गरुयसंवेगसारो य सच्चित्तमऽचित्तं मीस-गं च दव्वं पडुच्च जं पावं । विहियं तं पि हु गरिहाहि, तिविहतविहेण खवग! तुमं नगनगराऽऽगरगामाऽऽ-रामविमाणाऽऽइभवणखलगाऽऽइ। आसज्ज जंपि किचि वि, उड्ढाऽहोतिरियलोएसु वोलीणाऽणागयवट्टमाण-सीउण्हवासकालेसु । जंपि य कहं पि राओ, दियाओ दीहडप्पठिइयं वा ओदइयाऽऽइयभावट्ठिएण, गुरुरागदोसमोहेहिं । सुवणे जागरणे वा, तिव्वाऽऽइभेयभिण्णं च
॥ ८४६२॥ ।। ८४६३ ॥ ॥८४६४॥ ॥ ८४६५॥ ॥ ८४६६ ॥ ॥ ८४६७॥ ॥८४६८॥ ॥८४६९ ॥ ॥ ८४७०॥ ।। ८४७१॥ ॥ ८४७२॥ ॥ ८४७३॥ ॥ ८४७४॥ ॥८४७५ ॥ ॥ ८४७६॥ ।। ८४७७॥ ।। ८४७८॥ ॥ ८४७९ ॥ ।। ८४८० ॥ ॥ ८४८१॥ ॥८४८२ ॥ ॥८४८३॥ ।। ८४८४ ॥ ॥ ८४८५॥ ॥ ८४८६ ॥ ॥ ८४८७॥ ॥ ८४८८॥ ॥८४८९ ॥ ॥८४९० ॥ ॥ ८४९१॥ ।। ८४९२॥
૨૩૯