________________
अंतवियसंतनवकमल-कमलनालोवमं समुव्वहइ । कोमलमंसलकररेह-माणभुयवल्लरीजुयलं आणंदबिंदुसंदिर-सुंदेरुद्दाममिदुबिंबं व । कामिचओराण मणो, उल्लासइ वयणसयवत्तं अलिकुलकज्जलकसिणो, सुसिणिद्धो सहइ केसपब्भारो। चित्तऽब्भन्तरपज्जलिय-मयणसिहिधूमनिवहो व्व एवं विलासिणीजण-सव्वंऽगाऽवयवचिंतणाऽऽसत्तो। तदुवहयमाणसो इव, तदऽट्ठिसंघायघडिओ व्व तदऽहिट्ठिओ व्व सव्वऽप्प-णावि तप्परिणईपरिणओ व्व। जंपइ अहो ! जयम्मि, कुवलयदलसच्छहऽच्छीणं जुवईण विजियहंसं, गइविलसियमऽहह ! मणहरा वाणी। अद्धऽच्छिपेच्छियाणं, अहहो ! छेयत्तणमऽतुच्छं अहह! दरदलियकइरव-सुहयं हसियं फुरंतदंतऽग्गं । उक्कंपिरथोरथण-स्थलं अहो कणगकंडुयणं रंगंतवलीवलयं, पायडियविसट्टनाभिकंदोट्टं। फुटुंतकंचुयमऽहो !, पेहह मोट्टाइयमरलैं एक्केक्कमवि इमेसि, दुलहमिमाणं किमंग समवाओ। अहवा किं वण्णिज्जइ, तासि संसारसाराणं चिंतणमऽवि सयमोल्लं, जासिं अवलोयणं सहसमुल्लं । गोट्ठी य कोडीमुल्ला, अमोल्लओ अंगसंभोगो एवं च सो वराओ, तग्गयचिंताविलावचेट्टाहि । मत्तो व्व मुच्छिओ इव, सव्वग्गहनिहयचेट्ठो व्व दिवसं निसं पिवासं, छुहं अरण्णं परं सुहं दुक्खं । सीयं उण्हं गम्मं, अगम्ममऽवि नो मुणइ किंतु वामकरधरियवयणो, विच्छाओ दीहमुस्ससइ खलइ । वेल्लइ परिदेवइ रुयइ, सुवइ जंभायइ य बहुसो एवं अणंतचिंता-संताणुत्तम्ममाणकामीण । कयदुग्गइप्पयारं, वियारमऽवलोइय बुहेण । सव्वं पि हु मेहुण्णं, दिव्वं माणुस्सयं तिरिच्छं च । उड्डमऽहतिरियखेत्ते, राओ वा दिवसओ वा वि रागाओ दोसाओ वा, दोसाण समुस्सयं महापावं । सव्वाऽवायनिमित्तं ति, चिंतणिज्जं न मणसा वि चिंतिज्जंते य इमम्मि, पायसो पवरबुद्धिणो वि दढं। अविभावियपरनियजुवइ-सेवणादोसगुणपक्खो आरण्णकरिवरो इव, दुव्वारो जायए तदऽभिलासो। जीवाण जमऽइगरुई, मेहुणसण्णा सहावाओ तो पइदिणवडता-ऽभिलासपवणप्पदिप्पमाणसिहो। निरुवसमं सव्वंऽगं, पयंडमयणाऽनलो जलइ तेण य डझंतो असम-साहसं मणसि संपहारित्ता । जीयं पि पणं काउं, गुरुजणलज्जाऽऽइ अवगणिउं सेवेज्ज मेहुणं पि हु, तत्तो इह परभवे बहू दोसा । होति जओ सो निच्चं, ससंकिओ भमइ सव्वत्थ अह तक्कारि त्ति कयाइ, कहवि लोगेण जइ स नज्जेज्जा । तो दीणमुहो जायइ, खणेण मरमाणलिंगो य गिहसामियनगराऽऽरक्खिएहि, वा गहियनिहयबद्धस्स । दुट्ठखराऽऽरोवणपुव्वगं च अह से वरायस्स उग्घोसणा पुरे तिक-चउक्कचच्चरपहेसु परिभमइ । जह हंभो पउरजणा!, अवरज्झइ नेह रायाऽऽई केवलमऽवरझंति, पावाई सयं कडाई कम्माई । ता भो ! इयरूवाई, इमाई अण्णो वि मा कुज्जा करचरणछेयवहबंध-रोहणुल्लंबणाऽऽइमरणंऽता। के के न होंति दोसा, इहभविया ? मेहुणपरस्स परभविए पुण दोसे, केत्तियमेत्ते उ कित्तिमो तस्स । जं मेहुणपाउब्भव-पावाउ अणंतभवभमणं ता भो ! भणामि सच्चं, चयाहि सव्वं पि मेहुणं सम्मं । तप्परिचागा कुगई, चत्त च्चिय होइ दुहपगई अण्णं चपायडियविगियरूवं, आयासकिलेससाहणिज्जं च। सव्वंऽगियगुरुवायाम-जणियसेयाऽहिउव्वेगं सज्झसरुझंतगिरं, विलज्जकज्जं जुगुज्छणिज्जं च । एत्तो चेव निमित्ता, पच्छण्णाऽऽसेवणीयं पि हिययुक्खइखयपामोक्ख-विविहवाहीण हेउभूयं च । अप्पत्थभोयणं पिव, बलवीरियहाणिजणगं च किंपागफलं पिव भुज्ज-माणमऽवसाणविरसमऽइतुच्छं। वामोहकरं नडनच्चि-यं व गंधव्वनयरं व सयलजणजणियनिरसण-सुणगाऽऽइनिहीणजंतुसामण्णं । सव्वाऽभिसंकणीयं, धम्मत्थपरत्तविग्घकरं आवायमेत्तसुहलेस-संभवम्मि विवेगवं को णु । नियणसोक्खं कंखेज्ज, मोक्खसोक्खेक्कपरिकंखी मेहुणपसंगसंजणिय-पावपब्भारभारिया संता। निवडंति नरा नरए, जले जहा लोहमयपिंडो अक्खंडबंभचेरं, चरिउं संपुण्णपुण्णपब्भारा । समुर्विति चिंतियऽत्थं, पावेंति पहाणदेवत्तं तत्तो चुया नरते वि, तियसतुल्लोवभोगभोगजुया । जायंति पुण्णदेहा, विसिट्ठकुलजाइसंपण्णा
॥५८००॥ ॥५८०१॥ ॥५८०२ ।। ॥५८०३॥ ॥५८०४ ॥ ॥५८०५॥ ॥ ५८०६॥ ॥ ५८०७॥ ॥ ५८०८॥ ॥ ५८०९॥ ॥ ५८१०॥ ॥ ५८११॥ ॥५८१२॥ ॥ ५८१३ ॥ ॥५८१४॥ ॥५८१५ ॥ ॥ ५८१६॥ ॥५८१७॥ ॥ ५८१८॥ ॥ ५८१९ ॥ ॥ ५८२० ॥ ॥ ५८२१॥ ॥५८२२॥ ॥ ५८२३॥ ॥५८२४॥ ॥५८२५॥ ॥ ५८२६॥ ॥५८२७॥
॥५८२८॥ ।। ५८२९॥ ॥५८३०॥ ॥ ५८३१॥ ।। ५८३२॥ ।। ५८३३॥ ॥५८३४॥ ॥५८३५ ॥ ॥५८३६ ॥
૧૬૫