SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ॥५७६४॥ ॥५७६५॥ ॥५७६६॥ ॥ ५७६७॥ ॥५७६८॥ ॥५७६९ ॥ ॥ ५७७०॥ ॥ ५७७१॥ ॥५७७२॥ ॥५७७३ ॥ ॥५७७४॥ ॥५७७५ ॥ ॥ ५७७६ ॥ ॥ ५७७७॥ ॥५७७८॥ ॥५७७९ ॥ ॥५७८०॥ ॥५७८१ ॥ विहवम्मि उ अवहरिए, के वि छुहाए मरंति दीणमुहा। किवणप्पाया तप्पंति, केवि सोयऽग्गिणा अण्णे पढमपसूर्यपि चउ-प्पयाऽऽइयं अवहरंति निक्करुणा । जणणिविउत्ता तव्वच्छ-गा य दुहिया मरंति तओ एवं च हणइ पाणे, भासइ मोसं अदत्तहरणपरो । तो इहभवे वि पावइ, बहुविहवसणाणि मरणं च दारिदं भीरुत्तं, पियपुत्तकलत्तबंधुवोच्छेयं । एमाऽऽइए य दोसे, भवंऽतरे तेण्णपावाओ ता भो! भणामि सच्चं, विवज्जणीयं खु परधणं सव्वं । परधणविवज्जणाओ, कुगई वि विवज्जिया दूरं अद्दत्तगहणसंजणिय-पावपब्भारभारिया संता । नरए पडंति जीवा, जले जहा लोहमयपिंडो अद्दत्ताऽऽदाणफलं, एयं नाऊण दारुणविवागं । तव्विरई कायव्वा, अत्तहियनिहित्तचित्तेण परदव्वहरणबुद्धि पि, जे न कुव्वंति सव्वहा जीवा । पुव्वुत्तदोसजालं, मलंति ते वामपाएणं पावेंति सुदेवत्तं, तत्तो सुकुलेसु माणुसत्तं च । लद्धं च सुद्धधम्म, आयहियम्मि पयट्टंति मणिकणगरयणधणसंचयड्ड-कुललद्धमणुयजम्मस्स । तेण्णवयपत्तपुण्णाऽणु-बंधिपुण्णस्स धण्णस्स गामे वा नगरे वा, खेत्ते व खले व अह अरण्णे वा। गेहे वा पंथे वा, राओ वा दिवसओ वा वि भूमीए निहाणगयं, अहवा जहकहवि गोवियं संतं । पयर्ड चिय मुक्कं वा, एमेव कहिं वि पडियं वा पम्हुटुं वा कत्थवि, वड्डिपउत्तं च उज्झियं जइवि । नो तस्स नस्सइ धणं, धणियं वड्डइ अ किं बहुणा सच्चित्तं अच्चित्तं, मीसं वा किंपि तं पि हू अपयं । दुपयं चउप्पयं वा, तहा जहा कहमऽवि ठियं पि देसनगराऽऽगराणं, गामाण य दारुणोवघाए वि। न कर्हि पि किंपि पलयं, पावेइ तप्परिग्गहियं अकिलेसघडंताणं, जहिच्छियाणं व होइ दव्वाणं । सामी भोई य तहा, तस्स अणत्था खयं जंति भोज्जाऽऽगयहेरियहरिय-थेरिगिहसारललियगोट्टी व । इह तइयपावठाणग-निरया पाविति बंधाऽऽई जे पुण तओ विरत्ता, ते सुद्धसहावओ च्चिय न होति । तम्मज्झवुत्थसावय-पुत्तो व्व कया वि दोसपयं तहाहिनयरम्मि वसंतपुरे, वसंतसेणाऽभिहाणथेरीए। जेमाविओ पुरजणो, एगम्मि महूसवे सव्वो अह तत्थेव पुरम्मि, वत्थव्वा अत्थि दुल्ललियगोट्ठी । तीए य थेरिगेहं, हेरित्ता रयणिसमयम्मि लुटेउं आरद्धं, नवरं सावयसुओ उ वसुदत्तो । तग्गोट्ठिमज्झवत्ती वि, नेव चोरिक्कयमऽकासी तो तं मोत्तुं थेरीए, चोरचरणा पणामववएसा । मा चोरह त्ति भणिरीए, अंकिया मोरपित्तेण मुसिऊण गेहसारं, निक्खंता ते तओ पभायम्मि। थेरीए नरवइणो, तव्वुत्तंतो लहुं कहिओ अह मोरपित्तलंछिय-पयपुरिसपलोयणं कुणंतेहिं । रायनिउत्तनरेहि, दिट्ठा सा दुल्ललियगोट्ठी सच्छंदपाणभोयणविहीए, सव्वाऽऽयरं विलसमाणी। संजायनिच्छएहिं, तो नीया नरवइसमीवे अल्लंछियपयसावय-मेक्कं चेवुज्झिऊण ते सेसा । छिंदणभिंदणबहुजा-यणाहिं निहणं समुवणीया एवमऽदत्तादाण-प्पवित्तिविणिवित्तिमंतजंतूणं । दट्ठणमऽसुहफल-मेत्तो विरमसु तुमं वच्छ! इय तइयपावठाणग-मऽदत्तगहणाऽभिहाणमुवइटुं। भूरिविसयं पि एत्तो, लेसेण चउत्थमऽक्खेमि मेहुण्णं सुचिरकिलेस-पत्तवित्तस्स मूलविद्धंसो। दोसुप्पत्तीणमऽवंझं, कारणं ठाणमऽजसस्स गुणपयरिसकणनियरस्स, दारुणोदूहलो हलग्गं च । सच्चमहीए महिया, विवेयरविकिरणपसरस्स एत्थ पडिबद्धचित्तो, सत्तो विवरम्मुहो भवे गुरुणो । पडिवक्खत्ते वट्टइ, भाउयभइणीसुयाणं पि कुणइ अकज्जं कज्जं पि, चयइ लज्जइ विसिट्ठगोट्ठीए । झाएइ बज्झवावार-विरयचित्तो सया एवं अहह ! रमणीण रेहइ, अरुणाऽरुणनहमऊहविच्छुरियं । चलणजुयं कमलं पिव, नवदिणयरकिरणसंवलियं अणुपुव्ववट्टमणहर-मुरुमणिभिंगारनालरमणीयं । जंघाजुयलं वम्मह-करिकर करणि समुव्वहइ रमणफलयं पिपंच-प्पयाररुइरयणकंतिपडिबद्धं । गयणयलं पिव सोहइ, फुरंतसुररायधणुकलियं उयरम्मि मुट्ठिगेज्झे, मणोहरा वलिपरंपरा सहइ । थणगिरिसिहराऽऽरोहण-कएण सोवाणपंति व्व १. मलंति = मृद्नन्ति = नाशयन्ति, २. करणि = सादृश्यम् ॥ ५७८२॥ ॥ ५७८३ ॥ ॥ ५७८४॥ ॥ ५७८५ ॥ ॥५७८६ ॥ ॥ ५७८७॥ ॥५७८८॥ ॥५७८९ ॥ ॥५७९०॥ ॥५७९१॥ ॥५७९२॥ ॥५७९३ ॥ ॥ ५७९४ ॥ ॥५७९५ ॥ ॥५७९६ ॥ ॥ ५७९७॥ ॥ ५७९८॥ ॥ ५७९९ ॥ १६४
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy