________________
॥ ५८३७॥ ॥५८३८॥ ॥ ५८३९ ॥ ॥ ५८४०॥ ।। ५८४१॥
होंति जणगज्झवयणा, सुभगा पियभासिणो सुसंठाणा । रूवस्सिणो य सोमा, पमुइयपक्कीलिया निच्चं नीरोगा य असोगा, चिराऽऽउसो कित्तिकोमुइमयंका। अकिलेसाऽऽयासपयं, सुहोइया अतुलबलविरिया सव्वंगलक्खणधरा, साऽलंकारा सुकव्वगंथ व्व। सिरिमंता य वियड्डा, विवेइणो सीलकलिया य भरियाऽवत्था थिमिया, दक्खा तेयस्सिणो बहुमया य। परितूलियविण्हुबंभा, बंभव्वयपालगा होति इह तुरियपावठाणग-पवित्तिविणिवित्तिदोसगुणविसए। गिरिनयरनिवासिवयंसि-दारगा होइ दिटुंतो तहाहिरेवययगिरिविराइय-विसिट्टसोरटुदेसतिलयम्मि। गिरिनयरे तिण्णि वयंसियाओ इब्माण धूयाओ परिणीयाओ तत्थेव, पवरसुंदेरमणहरंऽगीओ। ताओ य पसूयाओ, कालेणे-क्केक्कगं तणयं अह अण्णया कयाई, पुरपरिसरकाणणम्मि मिलियाओ। किलंतीओ ताओ, तिण्णि वि चोरेहिं घेत्तूणं पारसकूले वेसंगणाण, दिण्णाओ भूरिदव्वेण । सिक्खवियाओ ताहि, वेसाचरियं निरवसेसं दूरदिसाऽऽगयउत्तम-वणिपुत्ताऽऽईण तयऽणु ठवियाओ। उवभोगत्तेण जणा, लद्धपसिद्धी य जायाओ अह तासिं पुव्वसुया, तिण्णि वि तारुण्णभावमऽणुपत्ता । जणणीनाएणं चिय, वटुंतऽण्णोण्णपीईए णवरं एगो तेसि, सावयपुत्तो अणुव्वयधरो य। नियदारुवभोगी चिय, अवरे पुण मिच्छदिट्ठित्ति - एगम्मि य पत्थावे, विचित्तभंडं गहाय नावाहि । दव्वोवज्जणहेडं, पारसकूलम्मि ते य गया भवियव्वयावसेणं, वुत्था तासि गिहेसु वेसाणं । णवरमऽणुव्वयधारिण-मऽवलोइय निव्वियारमणं भणियं एगाए भद्द !, कहसु कत्तो समागओ तं सि । किं होंति तुज्झ एए, तो तेण पयंपियं भद्दे ! गिरिनयराओ अम्हे, तिण्णि वि होमो परोप्परं मित्ता। अम्हं पुण जणणीओ, तिण्हं पि हडाओ चोरेहि तीए पयंपियं संपयं पि कि भद्द ! तत्थ जिणदत्तो। पियमित्तो धणदत्तो य, तिण्णि वणिणो परिवसंति तेणं भणियं कि तेहि, तुज्झ तीए पयंपियं पइणो। ते अम्हाणं तिण्हं पि, आसि पुत्तो य एकेक्को एमाऽई सव्वो वि हु, वुत्तंतो साहिओ तओ तेण । भणियं जिणदत्तसुओ, अहं ति एए य इयरसुया एवं वुत्ते पुत्तो त्ति, कंठमाऽऽलंबिऊण सा बाढं । रोविउमाऽऽढत्ता मुक्क-कंठमियरो वि तह चेव सुहदुक्खं खणमेत्तं च, पुच्छिउं सो जवेण मित्ताण । अक्कज्जकरणवारण-बुद्धीए गओ समीवम्मि सिट्ठो एगंतम्मि, सव्वो तव्वइयरो तओ ते य । तव्वेलकयाऽकज्ज त्ति, सोगविहुरा दढं जाया अह सव्वाओ वि पभूय-दव्वदाणेण वेसहत्थाओ। मोयावित्ता वलिया, ताहि समं नियपुराऽभिमुहं इंताणमुयहिमज्झे, तेसि चिंता इमा समुप्पण्णा । सयणाण कयाऽकज्जा, दंसिस्सामो कहं वयणं इय संखोभवसेणं, लज्जाए गया दुवे विदेसम्मि। तम्मायरो य जलहिम्मि, चेव पडिउं विवण्णाओ सो उ अणुव्वयधारी, जणणि घेत्तुं गओ सनयरम्मि। विण्णायवइयरेणं, पसंसियो पउरलोएण इय सोऊणं सुंदर!, दरजणणं मुणियपरमतत्ताणं । चय अब्बभं बंभं च, भयसु आराहणेक्कमणो एवं मेहुणनामग-पावट्ठाणं चउत्थमऽक्खायं । पंचमपावट्ठाणं, परिग्गहमऽओ निदंसेमि एसो य सयलपाव-ट्ठाणगपासायनिच्चलपइट्ठा । भूरिसिरासंपवहो, गभीरसंसारकूवस्स महुसमओ बुहनिंदिय-कुवियप्पअणप्पपल्लवुब्भेए । एगग्गचित्तयादीहि-याए गिम्हुम्हसंभारो पाउससमओ नाणाऽऽइ-विमलगुणरायहंसवग्गस्स । सरयाऽऽगमो य गरुयाऽऽ-रंभमहासस्ससिद्धीए साऽऽयत्ताऽऽणंदविसिट्ठ-सोक्खकमलिणिवणस्स हेमंतो। सिसिराऽवसरो सुविसुद्ध-धम्मतरुपत्तसाडस्स मुच्छावल्लीए अखंड-मंडवो काणणं दुहतरुणं । संतोससरयससिणो, दाढुग्गाढं विडप्पमुहं अच्चतमऽविस्सासस्स, भायणं मंदिरं कसायाणं । दुण्णिग्गहो गहो इव, परिग्गहो कं न विनडेइ धणधण्णखेत्तवत्थूसु, रुप्पसुवण्णे चउप्पए दुपए। कुविए य करेज्ज बुहो, एत्तो च्चिय निच्चपरिमाणं इहरा उ इमा इच्छा, दिण्णजहिच्छा अईव दुचिगिच्छा । सपरजणरुद्धदिच्छा, पूरिज्जइ कहवि जइ किच्छा जीवस्स जमिह तोसो, न सया न सहस्सओ न लक्खाओ । न य कोडिओ न रज्जा, न य देवत्ता न इंदत्ता
॥५८४२॥ ॥५८४३॥ ॥५८४४॥ ॥ ५८४५ ॥ ॥ ५८४६॥ ॥५८४७॥ ॥५८४८॥ ॥ ५८४९॥ ॥ ५८५०॥ ॥५८५१॥ ॥ ५८५२॥ ॥ ५८५३॥ ॥ ५८५४ ॥ ॥ ५८५५॥ ॥ ५८५६॥ ॥५८५७॥ ॥५८५८॥ ॥ ५८५९॥ ॥५८६०॥ ॥ ५८६१॥ ॥५८६२॥ ॥ ५८६३ ॥ ॥५८६४॥ ॥ ५८६५ ॥ । ५८६६॥ ॥५८६७॥ ॥५८६८॥ ॥५८६९॥ ॥ ५८७०॥ ॥५८७१॥ ॥५८७२॥ ॥५८७३॥
१७