________________
।। ५९४५ ।। ॥ ५९४६ ॥ ।। ५९४७ ।।
।। ५९४८ ।।
छ्टुं पावट्ठाणं, परूवियं कोहनामधेयमिमं । माणाऽभिहाणमेत्तो य, सत्तमं किंपि जंपेमि माणो संतावयरो, माणो पंथो अणत्थसत्थाण | माणो परिभवमूलं, पियबंधुविणासगो माणो माणमहागहगहिओ, जसं च किति च अत्तणो हणइ । थद्धत्तणदोसाओ, जायइ अवहीरणाठाणं लहुयत्तणस्स मूलं, सोग्गइपहनासणो कुगइमग्गो। सीलसिलोच्चयवज्जं, एसो माणो महापावो माणेण थद्धकाओ, अयाणमाणो हियाऽहियं अत्थं । अहमऽवि किमेत्थ कस्स वि, हीणो किं वा वि गुणवियलो ।। ५९४९ ॥ इय कलुसबुद्धिवसगो, संजममूलं न कुव्वए विणयं । विणयरहिए ण नाणं, नाणाऽभावे य नो चरणं चरणगुणविप्पीणो, पावेइ न निज्जरं जए विउलं । तयऽभावाउ न मोक्खो, मोक्खाऽभावे य किं सोक्खं किंच
।। ५९५० ।।
।। ५९५१ ।।
माणतमभरऽक्कतो, कज्जा कज्जेसु मुज्झिउं मूढो । बहुमण्णिउं अगुणिणो, गुणिणो अवमण्णिउं बहुसो गयबुद्धी गोट्ठामाहिलो व्व पावो असेससुहमूलं । सम्मत्तकप्पतरुमऽवि, उम्मूलइ मूलओ चेव एवं नीयागोयं, माणंऽधो कम्ममऽसुहमुवचिणिउं । नीएसु वि नीयतमो, परियडइ अनंतसंसारं
तहा
चइऊण वि किर संगं, संपावित्ता वि चरणकरणगुणे । चरिऊणं पि तवाऽऽई, कट्ठाऽणुट्ठाणमऽच्चुग्गं वयमेव चत्तसंगा, वयमेव बहुस्सुया वयं गुणिणो । वयमेव उग्गकिरिया, लिंगुवजीवी किमऽण्णे उ इय विलसमाणमाणाऽ-णलेण हद्धी ! दहंति संतं पि । पुव्वपवण्णियनियगुण-वणसंडं अहह ! कट्ठमऽहो ! अण्णं च
विवरीयवित्तिधम्मा, आरंभपरिग्गहाउ अनियत्ता । पावा सयं विमूढा, सेसं पि जणं विमोहित्ता हिंसंति जीवनिवहं, करेंति कम्मं सयाऽऽगमविरुद्धं । तहवि य वहंति गव्वं, धम्मनिमित्तं इहं अम्हे सायरसरिद्धिगरुया, दव्वक्खेत्ताऽऽइकयममत्ता य। निययकिरियाऽणुरूवं, परूवयंता जिणमयं पि दव्वक्खेत्ताऽऽईण अणु-रूवम्मि बलवीरियपमुहे । संते वि जहासत्ति, अजयंता चरणकरणेसु अववायपयपसत्ता, पूइज्जता तहाविहजणेणं । अम्हे चेव इह त्ति, अत्तुक्करिसाऽभिमाणाओ काला रूवकिरिया - रए य संविग्गगीयवरमुणिणो । माइट्ठाणाऽऽइपरायण त्ति खिसंति जणपुरओ निययकिरिया ऽणुरुवेणं, वट्टमाणं ममत्तपडिबद्धं । निक्कुडिलं ति वयंता, पासत्थजणं च सलहंति एवं च असुहचेट्ठा, कम्मं बंधंति किंपि तं बहुसो । जेण बहुतिक्खदुक्खे, भमंति संसारकंतारे जह जह करे माणं, पुरिसो तह तह गुणा परिगलंति । गुणपरिगलणेण पुणो, कमेण गुणविरहियत्तं से गुणसंजोगेण विवज्जिओ य, पुरिसो जयम्मि धणुहं व । साहइ न इच्छियऽत्थं, उत्तमभवत् सपरोभयकज्जहरो, इह परलोए य तिक्खदुक्खकरो। जत्तेण परिच्चत्तो, माणो दूरं विवेईहिं
ता सुंदर! चयसु तुमं पि, माणमऽणवज्जयं गवेसेंतो। खविए पडिवक्खम्मि, सपक्खसिद्धी जओ भणिया एयम्मि अवगयम्मि, जरेव्व परमं सरीरसुत्थत्तं । जायइ तह एवं चिय, गुणकरमाऽऽराहणापत्थं सत्तमपावद्वाणग-दोसेण किलेसिओ हु बाहुबली । सो च्चिय तओ नियत्तो, सहस च्चिय केवली जाओ तहाहि
तक्खसिलानयरीए, इक्खागकुलुब्भवो जयक्खातो । बाहुबलि त्ति जहत्थो, उसभसुओ पथिवो आि भरण चक्कणा, अट्ठाणवइकणिट्ठभाऊसुं । पव्वइएसुं सेवं, अपडिच्छंतो स इय भणिओ परिचयसु लहुं रज्जं, अहवा आणापरायणो होसु । अज्जेव समरसज्जो, वट्टसु सवडम्हो अहवा एवं सोच्चा निप्पडिम - भुयबलोहामियऽण्णसुहडेणं । संगामो पारद्धो, तेणं चक्काऽहिवेण समं अवि य
पडंतमत्तकुंजरं, हम्मन्तजोहनिब्भरं । पलायमाणकायरं, निभिण्णसंदणुक्करं मिलंतजोगिणीकुलं, वहंतलोहियाऽऽकुलं । कयंतगेहदारुणं, महाभएक्ककारणं
१७७
॥ ५९५२ ॥
।। ५९५३ ॥ ।। ५९५४ ॥
॥ ५९५५ ।।
।। ५९५६ ।। ।। ५९५७ ॥
।। ५९५८ ।। ।। ५९५९ ।। ॥ ५९६० ॥
॥ ५९६१ ॥
।। ५९६२ ॥ ॥। ५९६३ ॥ ॥। ५९६४ ॥
।। ५९६५ ॥
॥ ५९६६ ॥ ।। ५९६७ ॥
।। ५९६८ ॥ ॥। ५९६९ ॥ ।। ५९७० ।।
॥ ५९७१ ॥
।। ५९७२ ।।
॥ ५९७३ ॥
।। ५९७४ ॥ ।। ५९७५ ।।
।। ५९७६ ॥ ।। ५९७७ ।।