________________
दोग्गइनिबंधणेणं, रज्जेणं निबिडबंधणेणं व । बद्धो हं पुण न लभामि, धम्मकज्जं किमऽवि काउं
।। ७२५१॥ एवं वुत्तो वि हुरुक्ख-चक्खुक्खेवो न जाव सो किं पि । जंपेइ ताव रण्णा, वेरग्गं उव्वहंतेणं
॥ ७२५२॥ पुणरवि भणिओ हे मूढ !, पुव्वकाले वि वारिओ बाढं। पव्वज्जापडिवत्ति, तुमं कुणंतो मए तइया
॥ ७२५३॥ दितो य रज्जमिण्हेिं च, तस्स दाणे वि किं सुहं तुज्झ । उज्झियनिययपइण्णस्स, तिणलवाओ वि लहुयस्स ॥ ७२५४॥ एवं भणिऊण नराऽहिवेण, रज्जं पणामियं तस्स । काऊण सयं लोयं, गहिओ सव्वो वि तव्वेसगे
॥७२५५॥ तो सयमऽवि पडिवज्जिय, पव्वज्जं अइगओ गुरुसमीवे। तत्थ पुण गहियदिक्खो, छट्ठक्खमणस्स पारणए ॥७२५६ ॥ अणुचियआहारवसा, बाढं संजायपोट्टसूलो य। मरिऊणं उववण्णो, देवो सव्वसिद्धिम्मि
॥७२५७॥ इयरो य मंतिसामंत-दंडनाहाऽऽइसयललोगेण । हीलिज्जंतो पव्वज्ज-चायकारि त्ति पावो त्ति
॥ ७२५८॥ अच्वंतविसयगिद्धीए, पउररसपाणभोयणाऽऽसत्तो। रुद्दज्झाणोवगओ, विसूइयादोसनिहयाऽऽऊ
।। ७२५९॥ मरिऊणं नेरइओ, उप्पण्णो सत्तमाए पुढवीए । एवमऽपावियविसया, विसइणो दुग्गइमुवेन्ति
॥ ७२६०॥ ता सुंदर! दरिसियदोस-दूसिए निरसिऊण हयविसए। आराहणाकयमणो, मणोऽणवज्ज चिय धरेज्जा ॥ ७२६१॥ एवं विसयद्दारं, निदंसियं संपयं च लेसेणं । तइयं कसायदारं, कमपत्तं चिय परूवेमि
॥ ७२६२॥ जइ वि कसाया हेट्ठा, उवइट्ठा भूरिभणिइनिवहेण । दुज्जेय त्ति तहावि हु, पुणो वि भण्णंति लेसेण
॥ ७२६३॥ एए दुटुकसाया, विडंबणाकारिणो जह पिसाया। पच्छा विहियविसाया, असुहविहाणेक्कववसाया
॥ ७२६४॥ जणियदुरज्ज्झवसाया, अणिट्ठदाणेण दावियपसाया। संरुद्धसिद्धिसाया, परलोगे विहियविरसाऽऽया
॥७२६५॥ आणेति परं वसणं, गालेंति य संपयं सुविउलं पि। कज्जं च हारवेंति, सेविज्जन्ता इह कसाया
॥ ७२६६॥ धम्मस्स सुयस्स जसस्स, अहवा सव्वस्स गुणकलावस्स। अव्वो! कसायकरणा, पुरिसेण जलंऽजली दिण्णो ॥७२६७ ॥ सव्वजणगरहियत्तं, कसायकरणेण एत्थ लोगम्मि। परलोए संसारो, जायइ जरमरणदुत्तारो
॥ ७२६८॥ अह पुण्णपावखेलय-चउगइसंसारवाहियालीए। गिरिउ व्व भमइ जीवो, कसायचोयाण हम्मंतो
॥७२६९॥ सव्वाऽवत्थासु पि हि अ-णिट्ठियाऽणि?कारिणो चेव । जीवाण हयकसाया, पुव्वमुणीहि वि जओ भणिय ॥ ७२७०॥ कडुयकसायतरूणं, पुष्पं च फलं च दो वि विरसाई। पुप्फेण झाइ कुविओ फलेण पावं समायरइ
॥७२७१॥ जंकिर मणुयाण सुहं, जं च सुहं सव्वसुरवराणं पि। तत्तोऽणंतगुणं तं, कसायजइणो जिणा बेंति
।। ७२७२ ॥ पीडाकरं पि लोए, खलाउ अक्कोसहणणमाऽऽइयं । चंदणरसं व मण्णइ, सुतवस्सिजणो अओ चेव
॥ ७२७३ ॥ अक्कोसहणणमारण-धम्मब्भंसाण बालसुलभाणं । लाभं मण्णइ धीरो, जहुत्तराणं अभावम्मि
॥ ७२७४॥ अहह ! बलिया कसाया, विजिया विजिया समुच्छलंति पुणो । तविजयकयमणाण वि, मुणीण समए वि जं भणियं ७२७५ उवसामं पुवणीया, गुणमहया जिणचरित्तसरिसं पि। पडिवायंति कसाया, किं पुण सेसे सरागत्थे
॥ ७२७६ ॥ जीवो कसायकलुसो, चउगइसंसारसायरे घोरे। भिण्णं व जाणवत्तं, पूरिज्जइ पावसलिलेण
॥ ७२७७॥ किंचकोहो माणो माया, लोभो रागो य दोसमोहो य । कंदप्पो दप्पो मच्छरो य एए महारिउणो
॥ ७२७८॥ एए हि जीवसव्वस्स-हारिणो कारिणो अणत्थाणं । सम्मं विवेयपडिवूह-विरयणा कुणसु निप्पसरे
॥ ७२७९ ॥ दुम्महणकसायपयंड-सत्तुणा पीडियं जयं सव्वं । ता सो धण्णो जो तं, हंतूण समं समल्लियइ
॥ ७२८०॥ कामत्थरइपरद्धा, मुज्झन्ति जमेत्थ धीरपुरिसा वि। तं मण्णे हं नूणं वियंमियं हयकसायाणं
॥ ७२८१ ॥ ता तह कहविहु किच्चं, जह न कसाया उइंति उइया वा । अंतो चेव सुरंगाधूली-निचउ व्व निसमिति ।। ७२८२॥ जइ जलइ जलउ लोए, कुसत्थपवणाऽऽहओ कसायऽग्गी । तमऽजुत्तं जं जिणवयण-सलिलसित्तो वि पज्जलइ ॥ ७२८३ ॥ उक्कडकसायरोग-प्पकोवओ जायनिबिडपीडस्स। पसमाऽऽरोग्गं जायइ, जिणवयणरसायणाहितो
॥ ७२८४॥ अइभीमकसायविसप्पि-दप्पसप्पेहिं परिगयंऽगाणं । तणुसत्ताणं ताणं, जिणवयणमहंतमंताओ
।। ७२८५ ॥ किंचजइ ताव कसाय च्चिय, विणिज्जिया दुज्जया महारिउणो । ता निज्जियं तुमे खलु, सव्वं जेयव्वचक्कं पि ॥ ७२८६ ॥
૨૦૫