________________
॥ ७२८७॥ ॥ ७२८८॥ ॥ ७२८९ ॥ - ॥७२९० ॥ ।। ७२९१ ॥
।। ७२९२॥ ॥ ७२९३ ॥
॥ ७२९४ ॥ ॥ ७२९५॥ ॥ ७२९६ ॥ ॥ ७२९७॥ ॥७२९८॥
हंतुं कसायतेणे, मोहमहावग्घपेल्लणं काउं। नाणाऽऽइमग्गलग्गो, लंघसु भीमं भवाऽरण्णं एवं कसायदारं, परूवियं संपयं कमप्पत्तं । जहठियदोसाऽणुगयं, निदादारं निदंसेमि अद्दिस्समाणरूवो, निद्दाराहू जयम्मि कोई इमो। जो जीवससिरवीणं, करेइ गहणं निराऽऽलोयं सा खयमुवेउ निद्दा, जीवन्तो च्चिय मओ व्व जीए नरो । मत्तो व्व मुच्छिओ इव, पणट्ठसत्तो लहुं होइ जह पयइकुसलसयलिंदियगामो वि हुनरो विसं पाउं। लहु उवहयतस्सत्ती, जायइ तह निद्दवसगो वि किंचनिउणनिमीलियनयणं, पुणरुत्तविमुक्कघोरघुरुडुक्कं । विहडियउट्ठउडुग्घाड-दंतविगरालमुहकुहरं अस्संठवियनिवसणं, इओ तओ खित्तअंगुवंगं च । गयलायण्णमऽसण्णं, नियसु पसुत्तं मरंतं व तहानिद्दावसेण परिसो असमंजससंभवंततणचेट्रो । सहमे य बायरे विह, उवमद्दइ पाणिणोऽणेगे निद्दा उज्जमविग्यो, निद्दा विसघारियत्तमिव परमं । निद्दा असिट्रचेट्टा, निद्दा भयसंभवो परमो निद्दा नाणाऽभावो, निद्दा निस्सेसगुणगणंऽतरणं । निद्दा विवेयससिणो, बहलमहामेहपडलसमा इहलोयपारलोइय-ववसायाणं निरंभणी निद्दा । सव्वाऽवायाण परं, निबंधणं निच्छियं निद्दा - तेणेव अगलदत्तो, निद्दाचागेण जीवियं पत्तो । इयरनरा पुण निद्दा-पमायओ पाविया निहणं तथाहिउज्जेणीए जियसत्तु-राइणो सम्मओ अमोहरहो । नामेण आसि रहिओ, जसोवई पणइणी तस्स पुत्तो य अगलदत्तो, तम्मि य बाले मओ अमोहरहो । तं जीवणं च दिण्णं, रण्णा अण्णस्स रहियस्स अह तं जसोमई पेच्छि-ऊण विलसंतमऽत्तणो य सुयं । अकलाकुसलं बाद, सोगेण अभिक्खणं रुयइ पुट्ठा पुत्तेणं सा, अम्मो ! तं कीस रूयसि निच्चं । निब्बंधे सिटुं तीए, कारणं तेण तो वुत्तं अम्मो ! किमऽत्थि इह कोवि, सो ममं जो कलाउ सिक्खवइ । तीए वुत्तं पुत्तय ! नत्थि इहं किं तु पिउमित्तो कोसंबीए पुरीए, दढप्पहारित्ति अस्थि तो सिग्घं । सो तत्थ गओ तस्संऽ-तियम्मि तेणाऽवि पुत्तो व्व ईसत्थाऽऽइकलासु, परमं कोसल्लयं समुवणीओ। नीओ य रायपासे, नियविज्जादंसणकएण दंसियमऽसेसमीसत्थ-पमुहकोसल्लमऽगलदत्तेण । तुट्टो सव्वो लोगो, नवरिन एक्को महीनाहो तह वि य तेणं वुत्तो, भण किं ते जीवणं दवावेमि । दूरोणामियसीसेणं, भणियमऽह अगलदत्तेण साहुक्कारं जइ मे, न देसि ता किं परेण दाणेण । एत्थंतरम्मि राया, विण्णत्तो नगरिलोएणं देव! समग्गा नयरी, लुटिज्जइ तक्करेण केणाऽवि । गूढपयारेणं तस्स, वारणं कुणउ ता देवो तो वुत्तो नरवइणा, नयराऽऽरक्खो जहा तुमं भद्द! । सत्तदिवसाण अब्भं-तरम्मि चोरं लहेसु त्ति अह जा नयराऽऽरक्खो, सुरुक्खचक्खू न किपि जंपेइ । ता अवसरो त्ति कलिऊण, जंपियं अगलदत्तेण देव ! पसीयह वियरह, आएसमिमं महं जहा तुम्ह। उवणेमि तक्करं सत्त-रत्तमज्झम्मि कत्तो वि दिण्णो रण्णाऽऽएसो, तत्तो सो राउलाओ नीहरिओ। चितेइ विविहणेवत्थ-धारिणो लिंगिवेसा य सुण्णसभाऽऽसमदेउल-पमोक्खठाणेसु तक्करा पायं । निवसंति चारपुरिसेहि, ताणि ता पेहयामि अहं एवं विचिंतिऊणं, सव्वट्ठाणाणि मग्गिओ सम्मं । नीहरिओ नयरीओ, पत्तो एगम्मि उज्जाणे अह सहयारतरुतले, निवसियमलिणंऽसुओ समाऽऽसीणो। चोरग्गहणोवायं, चिंतंतो अच्छए जाव ता आगओ कुओ वि हु, तत्थ परिव्वायगो रुणुझुणंतो। भंजिय तरुसाहं विर-इयाऽऽसणे सण्णिसण्णो य दट्ठण तं च उब्बद्ध-पिडियं तालदीहयरजंघं । कूरच्छमेस चोरो त्ति, चिंतियं अगलदत्तेण एवं विचितयंतो, तेण परिव्वायगेण सो भणिओ। आओ सि वच्छ ! कत्तो, हिंडसि केण व निमित्तेणं तेणं भणियं भयवं!, उज्जेणीओ पहीणविभवो हं । एवं भमामि नेवऽस्थि, कोई मे जीवणोवाओ १. ईसत्थाइकलासु - इष्वस्त्रादि कलासु,
॥ ७२९९ ॥ ॥ ७३००॥ ॥ ७३०१॥ ॥७३०२॥ ॥७३०३ ।। ॥ ७३०४॥ ॥ ७३०५॥ ॥७३०६ ॥ ॥ ७३०७॥ ॥ ७३०८॥ ॥ ७३०९॥ ॥ ७३१०॥ ॥ ७३११॥ ॥७३१२॥ ॥ ७३१३॥ ॥ ७३१४॥ ॥ ७३१५॥ ॥ ७३१६॥ ॥ ७३१७॥ ॥ ७३१८॥ ॥ ७३१९ ॥ ।। ७३२०॥
૨૦૬