SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ जय निक्कारणवच्छल!, सुपुरिसजणपत्तपढमयररेह!। जय साहुलोयवंछिय-पयाणनिप्पडिमकप्पदुम! ॥ ९८५२॥ जयसि तुमं सिरिगोयम-गणधर! हरिणंऽकविमलजसपसर!। सरणाऽऽगयरक्खणबद्ध-लक्ख! रागाऽरिपडिवक्ख!।। ९८५३ ।। तुममेव ममं सामी, जणगो य तुमं गई मई तं सि । मित्तो बंधू य तुमं, न तुमाहितो वि मज्झ हिओ ॥ ९८५४॥ जेण तुमए भवाऽगड-गओ म्हि हत्थाऽवलंबदाणेण । उद्धरिओ आराहण-विहिमेयं उवइसंतेणं ॥ ९८५५॥ धण्णो कयपुण्णो हं, पत्तं च समीहियं मए सव्वं । जं तुम्ह वयणपीऊस-सलिलधाराहिं सित्तो म्हि ॥ ९८५६ ॥ पाविज्जइ तिहुयणसंपया वि, अच्चंतदुलहलंभा वि। परमगुरु ! तुज्झ वाणी-सवणं न हुलब्भइ कया वि ॥ ९८५७॥ इण्डिं च भुवणबंधव!, तुमए अणुजाणिओऽहमिच्छामि । आराहणाविहाणं, काउं संलेहणापुव्वं ॥ ९८५८॥ अह कंतदंतपसरंत-सेयपहपडलधवलियदिसेण । सिरिगोयमेण भणियं, हंभो! महसेण! मुणिपवर! ॥ ९८५९ ॥ सुविसुद्धबुद्धिपयरिस-परिभावियविगुणभवसरूवाण । परलोयबद्धलक्खाण, दूरमऽणवेक्खियसुहाण ॥ ९८६०॥ तुम्हारिसाण सविसेस-सुगुरुसेवोवलद्धतत्ताण । जुत्तमिणं ता थेवं पि, एत्थ मा कुणसु पडिबंधं ॥ ९८६१॥ बहुविग्घो हु मुहत्तो, पुणो वि दुलहा य धम्मसामग्गी। सव्वंगं चिय पच्चूह-संगया सेयसंसिद्धी ॥ ९८६२॥ एवं ठिए य जेणं, सव्वपयत्तेण धम्मकज्जेसु । उज्जमियं तेणं चिय, लद्धा लोए जयपडागा ॥ ९८६३ ॥ दिण्णो जलंजली भव-भयस्स करकमलगोयरं नीया। सग्गाऽपवग्गलच्छी, किंवा नो साहियं तेण ॥९८६४॥ ता सुचरियसामण्णो, कयपुण्णो तं सि जस्स सविसेसं। आराहणाविहाणे, विजंभए चित्तपडिवत्ती ॥ ९८६५ ॥ जइ वि हु तुह सव्व च्चिय, किरिया आराहणा महाभाग !। तह वि हु भणियविहीए, इमीए एत्तो दढं जयसु ॥ ९८६६॥ एवं सोच्चा परम-प्पमोयपाउब्भवंतरोमंचो । चलणेसु निवडिऊणं, सिरोवरि रइयकरकमलो ॥ ९८६७॥ रायरिसी महसेणो, जं भयवं! आणवेसि तुममेत्तो । तं काहं ति पइण्णं, काउं तत्तो विणिक्खंतो ॥ ९८६८॥ पुव्वपवंचियविहिणा, सम्मं कयदव्वभावसंलिहणो। सविसेसविहियदुक्कर-तवचरणविहाणझीणंऽगो ॥ ९८६९॥ परिचत्तहेयपक्खो, सव्वोवादेयपक्खपडिबद्धो। विहरित्ता निस्संगो, केत्तियमेत्तं पि सो कालं ॥ ९८७०॥ अच्चतमऽवचयं मंस-सोणियाऽऽईण देहधाऊण । विबलत्तं गत्तस्स य, दळूण इमं विचितेइ ।। ९८७१ ॥ निजधम्मसूरिवागरिय-वित्थराऽऽराहणाऽणुसारेण । उज्जमियं ताव मए, सव्वेसु वि धम्मकिच्चेसु ॥ ९८७२॥ वावारिया य भव्वा, निव्वुइमग्गम्मि सव्वजत्तेण । सुत्तत्थभावणाए य, भाविओ सम्ममऽप्पा वि ॥९८७३ ॥ अणिमूहिंतेण बलं, बालगिलाणाऽऽइसाहुकज्जेसु । वावारंऽतरविरएण, वट्टियं एत्तियं कालं ॥९८७४॥ इण्डिं च भट्ठदिट्ठीबलस्स, वइभासणे वि असहस्स। अच्चंतकिससरीर-त्तणेण गमणे वि अखमस्स ॥ ९८७५॥ कि जीविएण विहलेण, तेण सुकयप्पसाहणाऽभावे। धम्मऽज्जणप्पहाणं हि, जीवियं कित्तयंति सुहं ॥ ९८७६ ॥ तो धम्मगुरुं आपुच्छिऊण, निज्जामणाविहिविहण्णू । थेरे धम्मसहाए, काऊण य भणियविहिपुव्वं ॥९८७७॥ सत्तोवरोहरहिए, देसम्मि सिलायलं पमज्जित्ता । भत्तपरिण्णाए ममं, जुज्जइ देहं परिच्चइउं ॥ ९८७८॥ एवं परिभावेत्ता, स महप्पा सणियसणियगमणेण । गंतूणं गणनाहं, पणमिय भणिउं समाढत्तो ॥९८७९॥ भयवं जहसत्तीए, छट्ठट्ठमपमुहदुक्करतवेहिं । संलिहिओ तावऽप्पा, जा चम्मऽट्ठीणि सेसाणि ॥ ९८८०॥ संपयमऽहं च सक्को, न थेवमेत्ते वि कुसलकायव्वे । इच्छामि तेण भयवं!, गीयत्थत्थेरनिस्साए ॥ ९८८१॥ तुब्भेहि अणुण्णाओ, विवित्तदेसम्मि अणसणं काउं। एत्तो एत्तियमेत्तं, जेणं मह पत्थियव्वं ति ॥ ९८८२॥ अह विमलकेवलाऽऽलोय-लोयणेणं पलोइउं तस्स। निविग्घपत्थुयऽत्थ-प्पसाहणं गोयमो भयवं ॥९८८३॥ एवं कुणसु महायस!, नित्थारयपारओ य लहु होसु । महसेणमेवमऽणुजा-णिऊण थेरे इमं भणइ ।। ९८८४ ॥ हंहो महाणुभावा!, असहायसहायदाणतल्लिच्छा । एयस्स उत्तिमटुं, काउं अब्भुट्ठियस्स दढं। ॥९८८५ ॥ तुब्भे एगग्गमणा, समओचियविहियसव्वकायव्वा । निज्जामणं पकुव्वह, पासठिया आयरेणं ति ॥९८८६॥ अह ते सव्वे वि पमोय-निब्भरुभिण्णगरुयरोमंचा। भत्तीए मण्णंता, अच्चन्तकयत्थमऽप्पाणं ॥ ९८८७॥ ૨૦૯
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy