________________
आणं सीसेण पडिच्छिऊण, सिरिइंदभूइणो सम्मं । रायरिसिं महसेणं, उवट्ठिया पत्थुयत्थकए तो तेहिं परिगओ सो, गओ व्व अण्णेहिं भद्दजाईहिं । सुथिरेहिं सुदंतेहिं, महागएहिं व रायंतो सणियं सणियं पयपंकयाई, नमिऊण गोयमस्स गओ। पुव्वपडिलेहियम्मि, सिलायले बीयतसरहिए तत्थ य पुव्वपवंचिय-विहिपुव्वं विहियसेसकायव्वो। वोसिरइ सव्वमऽसणं, चउव्विहं पि हु महासत्तो थेरा वि तस्स पुरओ, संवेगपराई पसमसाराई । सत्थाई महत्थाई, परियटेउं समारद्धा अह सुसमाहियमणवयण-कायजोगस्स धम्मझाइस्स । तस्स सुहदुक्खजीविय-मरणाऽऽइस तल्लचित्तस्स राहावेहसमुज्जय-मणुयस्स व दूरमऽप्पमत्तस्स । आराहणाविहाणे, पयत्तओ बद्धलक्खस्स अच्वंतथिरत्तं पेहिऊण, ओहीए रंजिओ बाढं । सोहम्मि तियसनाहो, सभागओ भणइ निययसुरे हंहो ! पेच्छह पेच्छह, निययथिरत्तेण विजियसुरसेलं । साहुमिमं वटुंतं, निच्चलचित्तं समाहीए मण्णे पलउब्भवपबल-पवणपक्खोलणाऽऽउलजलोहा । जलनिहिणो वि हु मेरं, मुयंति न इमो नियपइण्णं निच्चाऽवट्ठियरूवा वि, कि पि पावित्तु वत्थुणो हेडं। भिंदंति च्चिय नियय-व्ववत्थमेसो न पुण साहू जे करयलम्मि लीलाए, ले गणणाए सयलकुलगिरिणो । धारिन्ति सिंधुणो वि हु, सोसेंति निमेसमेत्तेण ते विहुमण्णे तियसा, अतुल्लबलसालिणो इमस्स धुवं । न चिरेण विखोभेठ, पारेति मणो मणागं पि चोज्जमिणं एत्थ जए, जायंति के वि ते महासत्ता। जेसि महिमाऽवध्यं, असारभूयं तिहयणं पि इयजंपिरसुरवइवयण-मऽलियबुद्धी असद्दहेमाणो। एक्को सुरो सरोसं, चितेउमिमं समाढत्तो बालाणं व पहूण वि, वयणाइं जहा तहा पयद॒ति । वत्थुसतत्तपरामरिस-मऽणुयमित्तं पि न कुणंति कहमऽण्णहा महाबल-कलिएहि वि एस खोहिउंन जई । तीरइ सुरेहिं एवं, वएज्ज सक्को इह विसंकं अहवा किमऽणेण विगप्पिएण, सयमेव तं मुणि गंतुं । खोभेमि झाणाओ, करेमि हरिणो गिरं वितहं ताहे गईए मणपवण-विजइणीए तओ विणिक्खंतो । महसेणमुणिसमीवे, पत्तो य निमेसमेत्तेण उप्पाइओ य पलइ व्व, दारुणो विजुपुंजदुप्पेच्छो । अयसीकुसुमच्छाओ, सव्वत्तो मेहसंघाओ मुसलोवमाहिं नीरंध-भावबद्धंऽधयारघोराहि । धाराहिं तक्खणं चिय, पासे वरिसेउमाऽऽरुद्धो उब्भडसलिलुप्पीडेहि, पूरियं दंसिऊण दिसिवलयं । निज्जमगमुणिम्मि संकमित्तु महसेणमुल्लवइ हंभो ! किण्ण पलोयसि, सव्वत्तो पसरमाणसलिलेण । गयणऽग्गलग्गसिहरा वि, गरुयगिरिणो वि हीरंति दीहरजडाकडप्पो-त्थइयधरामंडला वि दुमनिवहा । उम्मूलिया जलेणं, पलालपडलं विव लुलंति किम्वा न नियच्छसि वोम-विवरपसरंतवारिपूरेहि। तारानियरो वि फुडं, तिरोहिओ नज्जइ न सम्म इय एरिससलिलमहा-पवाहवेगेण वुब्भमाणस्स । तुह अम्हाण वि एत्थं, न जाव संपज्जए मरणं तावेत्तो ओसरिउं, जुज्जइ मुणिवसह ! मुयसु मरणरुइं । जत्तेण रक्खणिज्जो, अप्पा हु सुये जओ भणियं "सव्वत्थ संजमं संज-माउ अप्पाणमेव रक्खंतो । मुच्चइ अइवायाओ, पुणो विसोही न याऽविरई" न य अम्हारिसमुणिजण-विणाससंभूयभूरिपावाओ । एत्थ ट्ठियस्स थेवं पि, अत्थि मोक्खो धुवं तुज्झ जम्हा तुज्झ कएणं, अम्हे इह भद्द ! आवसामो त्ति । इहरा जीविउकामो, वसेज्ज किं को वि जलमज्झे इय साहुवयणमाऽऽयण्णि-ऊण थोयं पि अविचलियचित्तो। महसेणो रायरिसी, परिभावइ निउणबुद्धीए को एसो पत्थावो, घणस्स कह वा इमो महासत्तो। साहू दूरं अणुचिय-मेवं जंपेज्ज दीणमणो अच्वंतमेवमऽघडंतमेव, उवसग्गिउं ममं मण्णे । भावं परिक्खिउं वा, केणइ असुराऽऽइणा विहियं साहावियं जइ पुण, भवेज्ज ता दिट्ठसव्वट्ठव्वो । गोयमसामी न ममं, थेरे य इहाऽणुमण्णेज्जा ता जइ विहु होयव्वं, सुराऽऽइदुव्विलसिएण केणाऽवि। हे हियय! तहवि पत्थुय-पओयणे निच्चलं होस जइ ताव निहाणाऽऽइसु, गिव्हिज्जंतेसु होंति वच्चूहा । परमट्टसाहगे कह, ण होंति ता उत्तिमट्टम्मि
॥ ९८८८॥ ॥९८८९॥ ।। ९८९०॥ ॥ ९८९१॥ ॥ ९८९२॥ ॥९८९३॥ ॥ ९८९४॥ ॥ ९८९५॥ ॥९८९६॥ ॥ ९८९७॥ ॥९८९८॥ ॥ ९८९९ ॥ ॥ ९९००॥ ॥९९०१॥ ॥ ९९०२॥ ॥ ९९०३ ॥ ॥ ९९०४॥ ॥ ९९०५॥ ॥ ९९०६॥ ।। ९९०७॥ ॥ ९९०८॥ ॥९९०९॥ ।। ९९१०॥ ॥९९११॥ ॥ ९९१२॥ ॥ ९९१३ ॥ ॥ ९९१४ ॥ ॥ ९९१५ ॥ ॥ ९९१६॥ ॥९९१७॥ ।। ९९१८॥ ॥ ९९१९ ॥ ॥ ९९२०॥ ॥ ९९२१॥ ॥ ९९२२ ॥ ॥ ९९२३॥
૨૮૦