SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ पढमदिसावाघाए, बीयाऽऽईणं पि सो गुणो होइ । कमसो सव्वासु तओ, दिसासु महथंडिले पेहे ॥ ९८१६॥ जं वेलं कालगओ, तव्वेलंगुट्ठमाऽऽइ बंधेज्जा। छेयणजग्गण वसभा, कुणंति धीरा सुयरहस्सा ॥ ९८१७॥ वन्तरमाऽऽई वि तयं, देहमऽहिटेज्ज तेण उडेज्जा । आगमविहिणा धीरेहिं, उवसमो तस्स कायव्वो ॥ ९८१८ ॥ दोण्णि य दिवड्ढभोगे, दब्भमया पुत्तला य कायव्वा । समभोगे पुण एगो, अवड्ढभोगे न कायव्वो ॥ ९८१९॥ तिण्णेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एए छण्णक्खत्ता, पणयालमुहुत्तसंभोगा । ॥ ९८२०॥ सयभिसया-भरणीओ, अद्दा अस्सेस साइ जेट्ठा य । छ इमे अवड्ढभोगा, समभोगा सेसनक्खत्ता ।। ९८२१॥ जत्तोहुत्तो गामो, तत्तो सीसं ठवेत्तु तं घेत्तुं । गच्छंति थंडिलं पति, अपच्छओ ते नियच्छंता ॥ ९८२२॥ सुत्तत्थतदुभयविऊ, पुरओ घेत्तूण पाणगकुसे य । गच्छइ य तणाई सो, समाई सव्वत्थ संथरइ ॥ ९८२३॥ विसमा जइ होज्ज तणा, उवरि मज्झे व हे?ओ वा वि। मरणं गेलण्णं वा, ता गणधरवसभभिक्खूण ॥ ९८२४॥ जत्थ य नत्थि तणाई, चुण्णेहिं तत्थ केसरेहि व । कायव्वोऽत्थ ककारो, हेट्ठि तकारं च बंधेज्जा ॥ ९८२५॥ जाए दिसाए गामो, तत्तो सीसं तु होइ कायव्वं । उट्टितरक्खणट्ठा, न नियत्तेज्जा पयक्खिणिउं ॥९८२६ ॥ चिंधट्ठा रयहरणं, दोसा उ भवे अचिंधकरणम्मि । गच्छेज्ज व सो मिच्छं, राया व करेज्ज मामक्हं ॥९८२७॥ जो जहियं सो तत्तो, नियत्तइ अविहिकाउसग्गं च । आगम्म गुरुसयासे, कुणंति तत्थेव न कुणंति ॥९८२८॥ खमणमऽस(सम)ज्झायं वा, रायणियमहानिनायनियगेसु । कायव्वं नियमेणं, असिवाऽऽइमए न कायव्वं ॥ ९८२९॥ बीयदियहम्मि थेरा, सुत्तत्थविसारया पलोएंति । खमगसरीरं तत्तो, सुहाऽसुहगई विजाणंति ॥ ९८३०॥ तरुसिहरगए सीसे, निव्वाण १ विमाणवासि २ थलकरणे । जोइसियवाणमंतर, समम्मि ३ खड्डाइ भवणणई ॥९८३१॥ जइ दिवसे संविक्खइ, तमऽणालिद्धं च अक्खयं मडयं । तइ वरिसाणि सुभिक्खं, खेमसिवं तम्मि रज्जम्मि ॥९८३२॥ जंवा दिसमुवणीयं, सरीरयं सावएहिं खवगस्स । ताए दिसाए सुभिक्खं, विहारजोग्गं सुविहियाणं ॥ ९८३३॥ इय सिरिजिणचंदमुर्णिद-रइयसंवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए ॥ ९८३४॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारम्मि, विजहणा नवमपडिदारं ॥९८३५॥ तब्भणणा पुण वुत्तं, समाहिलाभो त्ति तुरियदारं पि। तब्भणणे य समत्थिय-मित्थं आराहणासत्थं ॥ ९८३६॥ इय महसेणस्स महा-मुणिस्स जहगोयमेण सिटुमिमं । तह सव्वं निद्दिटुं, एत्तो जं वुत्तमाऽऽसि पुरा ॥९८३७॥ जह तं आराहित्ता, सिद्धि सो पाविहित्ति तमियाणि । साहेमि समासेणं, गोयमकहियाऽणुसारेणं ॥९८३८॥ तेलोक्कतिलयकप्पस्स, कप्पपहुवंदियस्स वीरस्स। सीसो गोयमसामी, सवित्थराऽऽराहणविहाणं ॥९८३९ ॥ पडिपुण्णमेवमऽणगार-वग्गगिहीगोयरं सदिटुंतं । पण्णविउं महसेणं, पुव्वुद्दिटुं मुणि भणइ ॥ ९८४०॥ भो भो महायस ! तए, जं पुटुं आसि तं मए सिटुं । ता एत्तो अपमत्तो, एत्थुज्जमसु तुमं जम्हा ॥ ९८४१॥ ते धण्णा सप्पुरिसा, तेहि सुलद्धं च माणुसं जम्मं । आराहणा हु एसा, पडिवण्णा जेहिं संपुण्णा ॥९८४२॥ ते सूरा ते धीरा, पडिवज्जिय जेहिं संघमज्झम्मि। आराहणापडागा, सुहेण गहिया चउक्खंधा ॥ ९८४३॥ किं नाम तेहिं लोए, महाणुभावेहि होज्ज नो लद्धं । जेहिं इमं संपत्तं, अणग्घमाऽऽराहणारयणं ॥९८४४॥ आराहणाठियाणं, कुणंति साहिज्जमुज्जुया जे य । जम्मे जम्मे पावंति, ते वि आराहणं परमं ॥९८४५॥ आराहयं मुणि जे, सेविति नमंति भत्तिसंजुत्ता। आराहणाफलं सुगइ-सोक्खरूवं लहंति ते.. ॥ ९८४६॥ इय गोयमेण भणिए, हरिसवसुच्छलियबहलरोमंचो। महसेणो रायरिसी, तिपयाहिणिऊण गणनाहं ॥ ९८४७॥ धरणियलचुंबिणा मत्थ-एण पणमित्तु अपुणरुत्ताहिं। अच्चन्तमहत्थाहिं, गिराहि इय थोउमाऽऽरद्धो ॥ ९८४८॥ जय मोहतिमिरपूरिय-तिहुयणभवणप्पयासणपईव! । जय निव्वुइपुरसंमुह-पत्थियभव्वोहसत्थाह! ॥९८४९ ॥ जय विमलकेवलाऽऽलोय-लोयणाऽऽलोइयऽत्थवित्थार! जय निरुवमरूवाऽइ-सयविजियससुराऽसुरतिलोय! ॥ ९८५० ॥ जय सुक्कज्झाणाऽनल-निद्दड्ढघणघाइकम्मवणगहण! जय परमविम्हयावह-ससहरहरहसियसियचरिय! ॥९८५१ ॥ ૨૦૮
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy