________________
ताई पुण नियनिय-मूलदारवित्थरपरूवणावसरे। वोच्छं नवरमिमाणं, अत्थववत्था इमा नेया
॥ ७१३ ॥ इह परिकम्मविहीए, अरिहद्दाराई चायदारत्तं । जा वि विमिस्सा का वि हु, विभागपरिकीत्तणेणं च
॥ ७१४॥ गिहिसाहूभयविसया, होही वत्तव्वया तदुवरिं तु । पायं साहुगय च्चिय, जम्हा संजायविरइमई
॥ ७१५॥ वड्ढन्तपरमसड्ढो, सड्ढो वि हु कुणइ कालमऽन्तम्मि। अणवज्ज पवज्जं, पवज्जिउं ते णिसामेह
।। ७१६॥ अलमिण्डिं पसंगेणं, आराहणमेयमऽन्तकालम्मि । अइयारपंकमुक्कं, न थेवपुण्णो जणो लहइ
।। ७१७॥ जह नाणदंसणाण, य सारो चरणं भवे जहुद्दिटुं । चरणस्स य सारो जह, निव्वाणमणुत्तरं भणियं
॥ ७१८॥ निव्वाणस्स य सारो, अव्वाबाहं जहा सुहं बिन्ति। तह सव्वपवयणस्स वि, सारो आराहणा जेण
॥ ७१९॥ सुचिरं पि निरइयारं, विहरित्ता नाणदंसणचरित्ते । मरणे विराहइत्ता, अणंतसंसारिणो दिवा
॥७२०॥ आसायणबहुलाणं, विराहगाणं च नाणचरणाणं। पोग्गलपरियट्टद्धं, उक्कोसं अंतरं जम्हा
। ७२१ ॥ दिट्ठा मिच्छादिट्ठी, अमाइणो तक्खणेण सिद्धा य। आराहियमरणंता, मरुदेवाई महासत्ता
॥ ७२२ ॥ किर मरुदेवी नामं, अहेसि भज्जा नरेन्दनाभिस्स । सा उसभजिणे पव्वज्ज-मुवगए सोगसंतत्ता
॥ ७२३॥ अणवस्यविणितंसुय-पवाहपक्खालियाणणा रुयइ । जंपइ य ममं पुत्तो, उसहो परिभमइ एगागी
॥ ७२४॥ वसइ य सुसाणसुण्णहर-रण्णपमुहेसु भीमठाणेसु । अच्चन्तनिद्धणो इव, पडिभवणं भमइ भिक्खं च
॥ ७२५॥ एसो पुण से पुत्तो, भरहो हरिकरिरहुब्भडं एवं । भयवसनमंतसामन्त-मण्डलं भुंजए रज्जं
॥ ७२६॥ हा हा हयास ! हयविहि ! एवंविहवसणमुवणर्मितस्स । मज्झ सुए तुह निग्घिण!, का कित्ती को व फललाभो ॥७२७॥ इय एवं अणवरयं, कयप्पलावाए सोयविहुराए । तीए रोयंतीए, अच्छीसुं निवडिया नीली
॥ ७२८॥ अह तिहुयणेक्कपहुणो, उप्पण्णे विमलकेवलालोए । तियसेहिं विरइयम्मि, मणिमयसिंहासणसणाहे
॥ ७२९ ॥ ओसरणे चक्कवई, भरहो सोऊण केवलप्पायं । मरुदेवीए समेओ, करेणगाए समारूढो
॥७३०॥ जिणवन्दणत्थर्मितो, छत्ताइच्छत्तपमुहमिस्सरियं । दळूणं जयगुरुणो, सविम्हयं भणिउमाढत्तो
।। ७३१॥ अम्मो ! पेच्छ नियसुयं, ससुराऽसुरतिजयपूयणिज्जपयं । भुवणच्छेरयभूयं, परमिस्सरियं च एयस्स
॥७३२॥ सलहिज्जता तुमए, जा मह रिद्धी पुरा पयत्तेण । सा तुह सुयरिद्धीए, न कोडिलेसे वि निव्वडइ
॥ ७३३॥ तहाहि, पेच्छछत्तत्तिगचिन्धबन्धुरं, बहलसाहकंकैल्लिमणहरं । भुवणलच्छिविछड्डुसासणं, अम्म ! रम्ममेयस्स आसणं ॥७३४॥ पंचरायमणिरइयगोउरं, रुप्पहेममणिसालसुंदरं। जाणुमेत्तकुसुमोहभूसियं, नियसु अम्म! ओसरणभूमियं ॥७३५॥ इंतजन्तसुरगणविराइयं, वरविमाणमालाहिं छाइयं । दुंदुहीथणियसद्दणिब्भरं, पेच्छ अंब ! खणमेक्कमबरं ॥७३६॥ नियसु एत्थ पणमन्तमत्थया, संथुणंति जिणमिदसत्थया । एत्थ पेच्छ नच्चंतअच्छरा, सहरिसं च गायंति किण्णरा ॥ ७३७ ॥ अह जिणवाणीसवणुब्भवन्त-हरिसंसुपूरहयनीली। मरुदेवी पेच्छंती, छत्ताइच्छत्तमऽमलच्छी
॥ ७३८॥ तं किं पि सुहज्झाणं, पडिवण्णा जेण तक्खणेणाऽवि। विद्धंसियसयलरया, सिवसोक्खसिरिं समणुपत्ता
॥ ७३९ ॥ इय निरुवमसुहहेडं, पज्जन्ताराहणाफलं सोच्चा । संसयवाउलचित्तो, सविणयपणओ भणइ सिस्सो
॥ ७४०॥ जइ पवयणस्स सारो, मरणन्ताराहणा मुणिवराण । किं दाणि सेसकाले, जयन्ति तवनाणचरणेस
॥ ७४१॥ गुरुराहजावज्जीवपइण्णा-निव्वहणाराहणा जओ भणिया। पढमं तीए भंगे, सा कत्तो तस्स मरणंते
॥७४२॥ तेण जहासत्तीए. आराहिंतेण सेसकालम्मि। मरणंते होयव्वं, मुणिणा दढमऽप्पमत्तेण
॥ ७४३॥ परिजविया वि न सिज्झइ, पहाणसेवं विणा जहा विज्जा। तह पव्वज्जाविज्जा, मरणंताराहणाए विणा ।। ७४४ ॥ पुव्वमणब्भत्थकमो, रिउभडगहणम्मि जइ वि परिहत्थो । सुहडो वि जयपडायं, न हरइ जह समरसीसम्मि
॥ ७४५॥ १. कंकेल्लि = अशोकवृक्षः
SS