________________
॥ ७४६॥ ॥७४७॥
तह उग्गपरीसहसंकडम्मि, न लहइ मुणी वि मरणन्ते । आराहणविहिमणहं, पुव्वमणब्भत्थसुहजोगो कयकरणा वि सकजं, अच्चंतपमाइणो न साहिति । परिवडियविरइबुद्धी, आहरणं खुड्डगो एत्थ तहाहिमहिमण्डणाऽभिहाणे, नयरे नाणाइगुणमणिनिहाणो । सिरिधम्मघोससूरी, समोसढो बाहिरुज्जाणे पंचसयाई मुणीणं, परिवारो तस्स निम्मलगुणाणं । तप्परिवुडो य रेहइ, सुरसहिओ सो सुरिन्दो व्व रयणायरे व्व नवरं, वडवग्गी सुरपुरम्मि राहु व्व । परितावकरो भीमो, तग्गच्छे ससहरसरिच्छे सिस्सो अइकलुसमई, निद्धम्मो सीलपसमगुणवियलो। असमाहिकरो साहूण-मासि नामेण रुद्दो त्ति मुणिजणनिन्दियकज्जे, भुज्जो भुज्जो समायरंतं तं । तज्जंति करुणाए, समणा इय महुरवयणेहिं पवरकुलवड्ढिओ वच्छ!, तं सि तह दिक्खिओ सुगुरुणा तं । एवंविहस्स तुह निन्दि-यत्थकारित्तणमजुत्तं एवं महुरगिराए, वारिज्जतो वि विरमइ न जाव । दुच्चरियाओ निठुर-गिराए ता तेहिं पुण भणिओ रे दुस्सिक्ख दुरासय !, काहिसि जइ दुट्ठच्चेट्ठियमियाणि । धम्मववत्थाचूरय !, ता गच्छा निच्छुभिस्सामो एवं च तज्जिओ सो, रुट्ठो साहूण मारणनिमित्तं । सयलमुणिजोग्गजलभा-यणम्मि परिखिवइ विसमुग्गं अह जाए पत्थावे, पियणत्थं जाव तं जलं जइणो। गिण्हंति ताव तग्गुण-तुटाए देवयाए इमं भणियं भो भो समणा!, एत्थ जले तुम्ह दुट्ठसिस्सेण । रुद्देण विसं खित्तं, ता मा एयं पिविज्जाह एवं सोच्चा समणेहि, तं जलं तेण दुट्ठसिस्सेण । समगं तव्वेलं चिय, तिविहं तिविहेण वोसिरियं अह सो मुणिजणमारण-परिणामज्जियपयंडपावभरो। तज्जम्मे च्चिय अच्चंततिव्वरोगाउलसरीरो उज्झियजिणिददिक्खो, इओ तओ परगिहेसु णिवसन्तो। बहुपावकम्मपसरो, भिक्खावित्तीए जीवन्तो पव्वज्जापरिभट्ठो, अट्ठव्वो सुदुट्ठचेट्ठो य । सो एसो त्ति जणेणं, कित्तिज्जन्तो समक्खं पि अट्टदुहट्टोवगओ, पए पए रुद्दण्झाणझाई य । वाहिसिहिविहुरदेहो, अइकूरमई मओ सन्तो सव्वपुढवीण पाउग्ग-पावबन्धेक्कहेउभूयासु। अच्चन्तखुद्दनिन्दिय-तिरिक्खजोणीसरूवासु पत्तेयं पत्तेयं, एगंतरियास अंतरगईस । आहिंडिय आहिंडिय, जहक्कम नरयपुढवीस । अइतिक्खदुक्खलक्खक्खणीसु, घम्माइयासु सत्तसु वि । उप्पण्णो नेरइओ, कयउक्कोसाउयनिबन्धो तत्तो जलथलखहयर-जोणीसु अणेगसो समुप्पण्णो। बितिचउरिन्दियजाइसु, जाओ य बहुसु अइबहुसो तत्तो जलजलणाऽनिल-पुढवीसुमऽसंखकालमुप्पण्णो। एवं वणस्सइम्मि वि, नवरमणंतं तहिं कालं तत्तो बब्बरमायंग-भिल्लचम्मयररयगपमुहेसु । संवुत्थो सव्वत्थ वि, जणवेसो दुक्खजीवी य तहाकहिं पि सत्थदारिओ, कहिं पि लेठुचूरियो। कहिं पि रोगदूमिओ, कहिं पि विज्जुझामिओ कहिं पि धीवराहओ, कहिं पि जायदाहओ। कहिं पि अग्गिदद्धओ, कहिं पि गाढबद्धओ कहिं पिगब्भसाविओ. कहिं पिसत्तमारिओ। कहिं पि जन्तपीलिओ, कहिं पिसलकीलिओ कहिं पि वारिवूढओ, कहिं पि गड्डछूढओ। सहतओ महादुहं, गतो य मच्चुणो मुहं इय भूरिभवपरंपर-दुहसहणुप्पण्णकम्मलहुभाओ। पयणुकसायत्तेण य, चुण्णउरे पवरनयरम्मि वेसमणसेटिगेहिणि-वसुभद्दाए य पुत्तभावेण । उप्पण्णो नियसमये, गुणागरो से कयं नामं । वड्ढिउमाढत्तो सो, गत्तेणं बुद्धिवित्थरेणं पि । अह अण्णया कयाई, समोसढो तत्थ तित्थयरो वन्दणवडियाए जणो, गुणागरो वि य समागतो तुरियं । वन्दित्ता जयनाहं, उवविठ्ठो धरणिवठ्ठम्मि संसयसहस्समहणी, सिवसुहजणणी कुदिट्ठितमहरणी। कल्लाणरयणधरणी, पयट्टिया देसणा पहुणा पडिबुद्धो पउरजणो, पडिवण्णो केणवि विरइधम्मो । मिच्छत्तमुज्झिऊणं, केणवि गहियं च सम्मत्तं
॥ ७४८॥ ॥ ७४९ ॥ ॥७५०॥ ॥ ७५१॥ ॥ ७५२॥ ॥७५३॥ ॥७५४॥ ॥ ७५५॥ ॥ ७५६॥ ॥ ७५७॥ ॥ ७५८॥ ॥ ७५९॥ ॥ ७६०॥ ॥७६१॥ ॥७६२॥ ॥७६३॥ ॥७६४॥ ॥७६५॥ ॥७६६॥ ॥७६७॥ ॥ ७६८॥ ॥७६९॥
॥७७०॥ ॥ ७७१ ॥ ॥ ७७२॥ ॥ ७७३॥ ॥७७४॥ ॥ ७७५ ॥ ॥ ७७६ ॥ ॥ ७७७॥ ॥ ७७८॥ ॥ ७७९॥
२३