________________
सो पुण गुणागरो गरुय-हरिसपब्भारपुलइयसरीरो। जयगुरुकयप्पणामो, समुचियपत्थावमुवलब्भ भणिउमिमं पारद्धो, भयवं! साहेसु पुव्वजम्मम्मि । किमहं होंतो त्ति महन्त-मेत्थ कोऊहलं मज्झ अह जयपहुणा तस्सो-वयारमवलोइऊण नीसेसो । रुद्दयखुड्डयमाई, परिकहिओ पुव्ववुत्तन्तो इय सो सोउं भयविहुर-माणसो जायगाढपरितावो । जंपइ इमस्स पावस्स, नाह! किं होज्ज पच्छित्तं जयगुरुणा भणियं साहु-विसयं बहुमाणपमुहसुहकिच्चं । मोत्तूणं नो भद्दय !, अण्णेणं अत्थि इह सुद्धी तो पंचसाहुसयविसय-वन्दणप्पभिइविणयकिच्चपरो । गहिओ अभिग्गहो तेण, घोरसंसारभीएणं परिवालइ य जहुत्तं, जत्थ य दिवसे न होंति पंचसया। साहूणं पडिपुण्णा, तत्थ न सो भोयणं कुणइ इय छम्मासे पालिय, अभिग्गहं तयणु संलिहियदेहो । मरिण बंभलोए, देवत्तेणं समुप्पण्णो ओहिबलेणं तत्थ वि, मुणिऊणं पुव्वकालवुत्तंतं । सविसेसजयगुरुसाहूण, वन्दणाइम्मि वट्टन्तो अइवाहिय देवत्तं, तओ चवित्ता पुरीए चम्पाए। नरनाहचन्दरायस्स, पुत्तभावेण उप्पण्णो पुव्वभवसाहुदढपक्ख-वायभावेण तत्थवि स धीमं । मुणिणो दट्ठं जाई, सरेइ तोसंच उव्वहइ एत्तो च्चिय पियसाहु त्ति, नामधेयं पिऊहिं से विहियं । तरुणत्तणमणुपत्तो, पडिवज्जइ सो य पव्वज्जं तत्थवि य समत्थतवस्सि-लोयविस्सामणाइकरणपरो। विविहाभिग्गहगहणेक्क-बद्धलक्खोऽपमाई य संलेहणं करित्ता, पज्जन्ते सुक्कपमुहकप्पेसु । तियससुहमणुभवित्ता, जहक्कम जाव सव्व→ सव्वुक्किटुं सोक्खं, अणुभुज्जिय एत्थ लद्धमणुयत्तो। कयपव्वज्जो निवज्ज-विहियआराहणविहाणो निम्महियमोहजोहो, मुसुमूरियभवनिमित्तकम्मंसो। असुरसुरविहियमहिमो, हिमगोरं सिवपुरं पत्तो इय खुड्डगनाएणं, पव्वज्जं उवगया वि दक्खा वि । आराहणाविहाणं, काउं पारिति न पमत्ता जे पुण जह एसो च्चिय, तह पइभवविहियपवरसामण्णा। आराहणजयलच्छिं, ते लीलाए च्चिय लहन्ति ता निक्कलंकपवज्ज-पालणा मरणकालविसयाए । आराहणाए जणग-त्तणेण णिच्च पि कायव्वा एवं सोच्चा सिस्सेण, जम्पियं पुव्वमकयसामण्णा । नणु मरुदेवी सिद्धा, भणियमिणं किमिह तत्तं ति
॥ ७८०॥ ॥ ७८१॥ ॥ ७८२॥ ॥ ७८३॥ ॥ ७८४ ॥ ।। ७८५ ॥ ॥ ७८६॥ ।। ७८७ ।। ॥ ७८८॥ ॥ ७८९॥ ॥७९०॥ ॥७९१॥ ॥ ७९२॥ ॥७९३॥ ॥ ७९४॥ ॥ ७९५॥ ॥७९६॥ ॥७९७॥ ।। ७९८॥ ॥ ७९९ ॥
गुरुराह
पुव्वमभावियचित्तो, आराहेइ जइ कोइ मरणंतं । खत्तयनिहिआहरणेण, तं न सव्वत्थ वि पमाणं
॥ ८००॥ तहाहिजइ कीलगखिवणत्थं, दरं खणंतेण भूमिवट्ठम्मि। केणवि नरेण पत्तो, रयणनिही कहवि देववसा
॥८०१॥ ता किं तेणऽण्णेण वि, तहा खणंतेण सो लहेयव्वो। अविसेसेण महीए, तम्हा सव्वत्थ नेगन्तो
॥८०२॥ इय जइ सा मरुदेवी, पुव्वमणब्भत्थकुसलकम्मा वि। सिद्धा कहंपि किं एव-मेव सिज्झउ जणो सव्वो । ८०३॥ पालियमूलपइण्णो, तम्हा कमवड्डमाणसुहभावो । कुज्जाऽऽराहणमंते, पज्जत्तमइप्पसंगण
॥८०४॥ आराहणं च विहिणा, काउं पडिपुण्णमीहमाणेण । मुणिणा वा गिहिणा वा, परिकम्मेयव्वओ अप्पा
॥८०५॥ पढमं पिरोगिणा इव, विसेसकिरियत्थिण त्ति दंसेमि । परिकम्मविहीणामं, पुव्वुद्दिटुं महादारं
॥८०६॥ तप्पडिबद्धाइं पुण-, पण्णरस हवन्ति संगयगुणाई। जाइं पडिदाराइं, जहक्कर्म ताणि कित्तेमि
॥८०७॥ अरिहो १ लिंगं २ सिक्खा ३, विणय ४ समाही५ मणोणुसट्ठी य६ । अणिययविहारदारं ७, रायद्दारं च ८ परिणामो ९८०८ ॥ चाओ १० मरणविहत्ती ११, अहिगयमरणं च १२ सीइदारं च १३ । तह भावणाण दारं १४, चरिमं संलेहणादारं १५।। ८०९ ॥ अरिहो जोग्गो भण्णइ, सो पुण आराहणाए नायव्वो । सामन्तमन्तिसत्थह-सेट्ठिकोडुबियाईणं
।। ८१०॥ राईसरसेणावइ-कुमारपभिईणमऽहवमऽण्णयरो। तेसिमऽविरुद्धकारी, विरुद्धसंसग्गिपरिहारी
॥८११ ॥ .जो जइणो चिन्तामणि-कप्पे त्ति करेइ तीए बहुमाणं । पत्थेइ थिरणुराओ, जो जइसज्झत्तमच्चत्थं
॥ ८१२॥ आराहणाऽरिहेसु य, जो वच्छल्लं करेइ अणवरयं । भावेइ दुल्लहत्तं, तीए धम्मे पमाईणं
॥८१३॥
૨૪