________________
तह कलसाऽऽमलसारग-पट्टथंभाऽऽइयं तदंगं च । सडियपडियं तहा पडिय-खंडिच्छिडुंच पायारं
॥ २८०१ ॥ एमाईयं अण्णं पि, तग्गय परिविसंठुलं दटुं। सम्मं समारएज्जा, सव्वं सव्वप्पयत्तेण
॥ २८०२॥ साहारणदव्वेण वि, तं जिणगिहमुद्धरावियं संतं । गुणरागिपेच्छगाणं, होइ धुवं बोहिलाभकए
॥ २८०३॥ पुढवाइयाण जइ वि हु, होइ विणासो जिणिदगिहकरणे। तव्विसया तह वि सुदिट्ठिणोऽत्थि नियमेण अणुकंपा ॥२८०४ ॥ एयाहिंतो बुद्धा, विरया रक्खंति जेण पुढवाई । तत्तो निव्वाणगया, अबाहगा आभवमिमाणं
॥ २८०५ ॥ रोगिसिरावेहाऽऽईसु, वेज्जकिरिया व सुप्पउत्ता उ। परिणामसुंदर च्चिय, चेट्ठा संबाहजोगे वि
॥ २८०६॥ इय जिणभवणदारं, भणियं जिणबिंबदारमऽह भणिमो । तत्थ पुराऽऽइसु सव्वंग-संगयं अस्थि जिणभवणं ॥२८०७॥ किंतु न तत्थऽस्थिजिणिद-बिंबमंतो जओ उ केणाऽवि। तमवहीरियं व होज्जा, भग्गं व विलुंगियं च तओ ॥२८०८॥ पुव्वुत्तविहाणेणं, साहारणदव्वमवि समादाय । नियसामत्थाऽभावे, सम्मं कारेज्ज जिणबिंबं
॥ २८०९॥ कारिता जिणबिंबं, निरुवमरूवं ससिं व सोमं च । पुव्वुत्तजिणगिहे तं, उचियविहीए पइटेज्जा
॥ २८१०॥ तं च गुणरागिणो केई, पेच्छिउं उच्छलंतरोमंचा । बोहिं लभेज्ज अण्णे, जिणदिक्खं तम्मि चेव भवे
॥ २८११॥ जइ पुण अणज्जजणसंगएसु, खिज्जंतवत्थुपुरिसेसु । पच्चंतदेसवत्तिसु, सावगजणवज्जिएसुंच
॥ २८१२॥ गामनगराऽऽगराइस, जिणभवणं होज्ज नवरि जज्जरियं । जिणबिंबं पुण सव्वंग-सुंदरं दरिसणीयं च
॥ २८१३॥ तत्थं अणारियजणकीरमाणआसायणाऽऽइदोसभया। तत्तो जिणालयाओ, तहवियाओ विकड्ढित्ता
॥ २८१४॥ जिणबिंबं अण्णम्मि वि, संचारेज्ज पुराइए उचिए। अण्णत्तो संचारण-सामग्गीए पुण अभावे
॥ २८१५ ॥ साहारणदव्वाओ, तस्सामग्गिं करेज्ज जहजोगं । एवं च कए के के, न बोहिबीयाऽऽइणो सुगुणा
॥ २८१६ ॥ इय जिणबिंबद्दारं, भणियं जिणपूयदारमऽह भणिमो । तत्थ सुचरियजणड्ढत्त-पमुहगुणजुत्तखेत्तेसु
॥ २८१७॥ अणहं जिणिदंभवणं, अणहं जिणबिंबमऽवि परं किंतु । न कुओ वि पत्तियामेत्त-मऽवि तहिं किंपि पूर्यगं ॥ २८१८॥ होइ त्ति सयं दळं, पुव्वुत्तविहीए अहव सोऊणं । तो मेलिय सव्वे वि हु, तप्पुरगामाइमयहरगे
॥ २८१९॥ साहू व सावगो वा, सुनिउणवयणेहिं पण्णवेज्ज जहा । इह तुम्हे चेव परं, एक्के धण्णा न अण्णे उ
॥ २८२०॥ जाण किर सण्णिवेसे, इयरूवाइं विचित्तभत्तीणि । दीसंति कित्तणाई, मणोहराइं तहाण्णं च
॥ २८२१ ॥ सव्वे वि पूयणिज्जा, सम्मं सव्वे वि वंदणिज्जा य । सव्वे वि अच्चणिज्जा, तुम्हाणं देवसंघाया
।। २८२२॥ तह कीस इह न संपइ, पूया जुत्तं न चेव तुम्हाणं । पूर्यऽतरायकरणं, देवाणेमाइएहिं च
॥ २८२३॥ वयणेहि ते सम्मं, उवरोहेज्जा अणिच्छमाणेसु । अण्णत्तो पूयाऽसं-भवे य साहारणं पि धणं
॥ २८२४ ॥ दाउं तत्थाऽऽवासिय-मालागाराऽऽइलोयहत्थेण । पूयं धूवं दीवं च, संखसदं च कारेज्जा
॥ २८२५॥ एवं च कए ठाणाऽणु-रागकारीण भव्वसत्ताण । कप्पडुमो व्व उत्तो, नूणं गेहंगणे चेव
॥ २८२६ ॥ दर्छ पूयाऽइसयं, परमगुरूणं जिणाण बिंबेसु । बंधति बोहिबीयं, जीवा संजायबहुमाणा
॥ २८२७॥ एवं पूयादारं, सम्म संखेवओ समक्खायं । वोच्छं गुरूवएसा, पोत्थयदारं पि अह तत्थ
॥ २८२८॥ अंगोवंगनिबद्धं, अणुओगचउक्कओवओगि वा। जोणीपाहुडजोइस-निमित्तगब्भऽत्थमऽवरंग
॥ २८२९॥ जं सत्थं जिणपवयण-परमुण्णइकारणं महत्थं च । वोच्छिज्जंतं दिटुं, सुयं च तं जइ लिहावेउं
॥ २८३०॥ सयमऽसमत्थो अण्णो य, नऽत्थि जइ तल्लिहावगो कोई। ता साहारणदव्वेण, तं लिहावेज्ज वढिकए ॥ २८३१॥ तिसरं चउस्सर बहुस्सरंच, विहिणा लिहाविऊणं च। तप्पोत्थयाई सुवियड्ढ-संघट्ठाणेसु डावेज्जा
॥ २८३२ ॥ जे गहणधारणाए, पडुया ओयस्सिणो वईकुसला । पइभाऽऽइगुणसमेया, ताण समप्पेज्ज विहिपुव्वं
॥ २८३३ ॥ आहारवसहिवत्थाऽऽइएहिं, काऊणुवग्गहं ताण । सासणवण्णनिमित्तं, कुज्जा तव्वायणविहिं च
॥ २८३४ ॥ अद्धरिसणीयमऽण्णेसि, सासणं कयमिणं कणंतेणं । थिरया नवधम्माणं, चरणगुणाणं विसुद्धी य
॥ २८३५ ॥ अव्वोच्छित्ती जिणसासणस्स, भव्वाऽणुकंपणं अभयं । सत्ताण य ता एत्थं, पयट्टियव्वं जहासत्ति
॥ २८३६॥ पोत्थयदारं भणिऊण, भण्णई साहुदारमऽह तत्थ । वत्थाऽसणपत्तोसह-भेसज्जाऽऽइसमत्थं पि
॥ २८३७॥ फासुयमऽकयमऽकारिय-मऽणणुमयं कोडिनवगपरिसुद्धं । उस्सग्गेणं मुणिपुंग-वाण संजमकए देज्जा ॥ २८३८॥
८३