SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तह कलसाऽऽमलसारग-पट्टथंभाऽऽइयं तदंगं च । सडियपडियं तहा पडिय-खंडिच्छिडुंच पायारं ॥ २८०१ ॥ एमाईयं अण्णं पि, तग्गय परिविसंठुलं दटुं। सम्मं समारएज्जा, सव्वं सव्वप्पयत्तेण ॥ २८०२॥ साहारणदव्वेण वि, तं जिणगिहमुद्धरावियं संतं । गुणरागिपेच्छगाणं, होइ धुवं बोहिलाभकए ॥ २८०३॥ पुढवाइयाण जइ वि हु, होइ विणासो जिणिदगिहकरणे। तव्विसया तह वि सुदिट्ठिणोऽत्थि नियमेण अणुकंपा ॥२८०४ ॥ एयाहिंतो बुद्धा, विरया रक्खंति जेण पुढवाई । तत्तो निव्वाणगया, अबाहगा आभवमिमाणं ॥ २८०५ ॥ रोगिसिरावेहाऽऽईसु, वेज्जकिरिया व सुप्पउत्ता उ। परिणामसुंदर च्चिय, चेट्ठा संबाहजोगे वि ॥ २८०६॥ इय जिणभवणदारं, भणियं जिणबिंबदारमऽह भणिमो । तत्थ पुराऽऽइसु सव्वंग-संगयं अस्थि जिणभवणं ॥२८०७॥ किंतु न तत्थऽस्थिजिणिद-बिंबमंतो जओ उ केणाऽवि। तमवहीरियं व होज्जा, भग्गं व विलुंगियं च तओ ॥२८०८॥ पुव्वुत्तविहाणेणं, साहारणदव्वमवि समादाय । नियसामत्थाऽभावे, सम्मं कारेज्ज जिणबिंबं ॥ २८०९॥ कारिता जिणबिंबं, निरुवमरूवं ससिं व सोमं च । पुव्वुत्तजिणगिहे तं, उचियविहीए पइटेज्जा ॥ २८१०॥ तं च गुणरागिणो केई, पेच्छिउं उच्छलंतरोमंचा । बोहिं लभेज्ज अण्णे, जिणदिक्खं तम्मि चेव भवे ॥ २८११॥ जइ पुण अणज्जजणसंगएसु, खिज्जंतवत्थुपुरिसेसु । पच्चंतदेसवत्तिसु, सावगजणवज्जिएसुंच ॥ २८१२॥ गामनगराऽऽगराइस, जिणभवणं होज्ज नवरि जज्जरियं । जिणबिंबं पुण सव्वंग-सुंदरं दरिसणीयं च ॥ २८१३॥ तत्थं अणारियजणकीरमाणआसायणाऽऽइदोसभया। तत्तो जिणालयाओ, तहवियाओ विकड्ढित्ता ॥ २८१४॥ जिणबिंबं अण्णम्मि वि, संचारेज्ज पुराइए उचिए। अण्णत्तो संचारण-सामग्गीए पुण अभावे ॥ २८१५ ॥ साहारणदव्वाओ, तस्सामग्गिं करेज्ज जहजोगं । एवं च कए के के, न बोहिबीयाऽऽइणो सुगुणा ॥ २८१६ ॥ इय जिणबिंबद्दारं, भणियं जिणपूयदारमऽह भणिमो । तत्थ सुचरियजणड्ढत्त-पमुहगुणजुत्तखेत्तेसु ॥ २८१७॥ अणहं जिणिदंभवणं, अणहं जिणबिंबमऽवि परं किंतु । न कुओ वि पत्तियामेत्त-मऽवि तहिं किंपि पूर्यगं ॥ २८१८॥ होइ त्ति सयं दळं, पुव्वुत्तविहीए अहव सोऊणं । तो मेलिय सव्वे वि हु, तप्पुरगामाइमयहरगे ॥ २८१९॥ साहू व सावगो वा, सुनिउणवयणेहिं पण्णवेज्ज जहा । इह तुम्हे चेव परं, एक्के धण्णा न अण्णे उ ॥ २८२०॥ जाण किर सण्णिवेसे, इयरूवाइं विचित्तभत्तीणि । दीसंति कित्तणाई, मणोहराइं तहाण्णं च ॥ २८२१ ॥ सव्वे वि पूयणिज्जा, सम्मं सव्वे वि वंदणिज्जा य । सव्वे वि अच्चणिज्जा, तुम्हाणं देवसंघाया ।। २८२२॥ तह कीस इह न संपइ, पूया जुत्तं न चेव तुम्हाणं । पूर्यऽतरायकरणं, देवाणेमाइएहिं च ॥ २८२३॥ वयणेहि ते सम्मं, उवरोहेज्जा अणिच्छमाणेसु । अण्णत्तो पूयाऽसं-भवे य साहारणं पि धणं ॥ २८२४ ॥ दाउं तत्थाऽऽवासिय-मालागाराऽऽइलोयहत्थेण । पूयं धूवं दीवं च, संखसदं च कारेज्जा ॥ २८२५॥ एवं च कए ठाणाऽणु-रागकारीण भव्वसत्ताण । कप्पडुमो व्व उत्तो, नूणं गेहंगणे चेव ॥ २८२६ ॥ दर्छ पूयाऽइसयं, परमगुरूणं जिणाण बिंबेसु । बंधति बोहिबीयं, जीवा संजायबहुमाणा ॥ २८२७॥ एवं पूयादारं, सम्म संखेवओ समक्खायं । वोच्छं गुरूवएसा, पोत्थयदारं पि अह तत्थ ॥ २८२८॥ अंगोवंगनिबद्धं, अणुओगचउक्कओवओगि वा। जोणीपाहुडजोइस-निमित्तगब्भऽत्थमऽवरंग ॥ २८२९॥ जं सत्थं जिणपवयण-परमुण्णइकारणं महत्थं च । वोच्छिज्जंतं दिटुं, सुयं च तं जइ लिहावेउं ॥ २८३०॥ सयमऽसमत्थो अण्णो य, नऽत्थि जइ तल्लिहावगो कोई। ता साहारणदव्वेण, तं लिहावेज्ज वढिकए ॥ २८३१॥ तिसरं चउस्सर बहुस्सरंच, विहिणा लिहाविऊणं च। तप्पोत्थयाई सुवियड्ढ-संघट्ठाणेसु डावेज्जा ॥ २८३२ ॥ जे गहणधारणाए, पडुया ओयस्सिणो वईकुसला । पइभाऽऽइगुणसमेया, ताण समप्पेज्ज विहिपुव्वं ॥ २८३३ ॥ आहारवसहिवत्थाऽऽइएहिं, काऊणुवग्गहं ताण । सासणवण्णनिमित्तं, कुज्जा तव्वायणविहिं च ॥ २८३४ ॥ अद्धरिसणीयमऽण्णेसि, सासणं कयमिणं कणंतेणं । थिरया नवधम्माणं, चरणगुणाणं विसुद्धी य ॥ २८३५ ॥ अव्वोच्छित्ती जिणसासणस्स, भव्वाऽणुकंपणं अभयं । सत्ताण य ता एत्थं, पयट्टियव्वं जहासत्ति ॥ २८३६॥ पोत्थयदारं भणिऊण, भण्णई साहुदारमऽह तत्थ । वत्थाऽसणपत्तोसह-भेसज्जाऽऽइसमत्थं पि ॥ २८३७॥ फासुयमऽकयमऽकारिय-मऽणणुमयं कोडिनवगपरिसुद्धं । उस्सग्गेणं मुणिपुंग-वाण संजमकए देज्जा ॥ २८३८॥ ८३
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy