________________
तह जे न केवलं चिय, अधम्मवंता सयं सहावेण । जे वि य पच्चूहपरा, धम्मपराणं पराणं पि .
॥ ११८७॥ चेइयपसाहारणदव्व-दोहदुट्ठा ठिया य रिसिघाए । जे जे य जिणवरागम-उस्सुत्तपरूवणपरा य
॥११८८॥ सरयससिलच्छिसच्छह-जिणसासणजसविणासगा जे य । जे वि य वइणीविद्धंसकारिणो किर महापावा ॥११८९॥ परलोगनिप्पिवासा, इह लोगे चेव सुठु पडिबद्धा। निच्चं पसत्तचित्ता, अट्ठारसपावठाणेसु
॥ ११९०॥ जं च विसिट्ठजणाणं, असंमयं जं च धम्मसत्थाणं । तत्थ वि जे गाढरया, पडिसिद्धाऽऽराहणा तेसिं
॥ ११९१॥ सत्थग्गिविसविसूइय-सावयसलिलाइवसणपत्तो जो। आह स कहमाराहओ, सिग्धं मारिन्ति एयाई ॥ ११९२ ॥ गुरुराहनणु संखेवाराहण-माराहइ सो वि पुव्वभणियमिणं । जह महुराया जह वा, सुकोसलो रायरिसिपवरो ॥ ११९३ ॥ अवि यजो किर धीबलकलिओ, उवसग्गप्पभवभयममण्णंतो। झत्ति उवट्ठियमेत्ते, उवसग्गे अह व पत्ते वि
॥ ११९४ ॥ जावऽज्जवि किर सबलो, ताव च्चिय आयहियविइण्णमणो। सम्मं अमूढलक्खो, जीवियमरणेसु य समाणो ॥११९५ ॥ अवि संभवंतमरणे, रणे व्व सुहडो अभिण्णमुहरागो। आराहणं स संखे-वओवि कुज्जा महासत्तो
॥ ११९६॥ इय सुत्तवुत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥११९७॥ आराहणाए पण्णरस-पडिदारमयस्स पढमदारस्स। वित्थरओ परिकहियं, पढममिमं अरिहदारं ति
॥ ११९८॥ आराहणाए अरिहो, निदंसिओ संपयं च जेणेसो। लिंगिज्जइ लिंगेणं, लेसुद्देसेण तं भजिमो
॥ ११९९ ॥ निच्चकरणीयजोगा, परलोयपसाहगा जिणुद्दिट्ठा । जे आसि पुरा अह ताण, चेव सविसेसमत्तम्मि
॥१२००॥ सम्मं उज्जमणं जं, संवेगरसाइरेगओ गाढं। आराहणअरिहत्ते, आराहणलिंगमिणमेव
॥१२०१॥ उस्सग्गियं च तं साव-गस्स निक्खित्तसत्थमुसलत्तं । ववगयमालावण्णग-विलेवणुव्वट्टत्तणत्तं च
॥१२०२॥ अप्पडिकम्मसरीरत्तणं च, पइरिक्कदेसवत्तितं । लज्जाछायणमेत्तो-वहित्तसमभावभावित्तं
॥ १२०३॥ पाएण पइखणं पि हु, सामाइयपोसहाइनिरयत्तं । पडिबंधच्चाइत्तं, तह भवनेगुण्णभावित्तं
॥ १२०४॥ सद्धम्मकम्मउज्जय-जणवज्जियसण्णिवेसवज्जित्तं । कामवियारुप्पायग-दव्वाण वि अणभिलासित्तं ॥ १२०५ ॥ निच्चं गुरुजणवयणा-णुरागसंभिण्णसत्तधाउत्तं । परिमियफासुयपाणण्ण-भोगवत्तित्तमणुदियहं
॥ १२०६॥ एमाइ गुणब्भासत्तणं खु, आराहगस्स इह गिहिणो। लिंगं अह जइणो वि हु, सामण्णेणं इमं णेयं
॥१२०७॥ मुहणंतग १ रयहरणं २ वोसट्ठसरीरया ३ अचेलक्कं ४ । सिरलोय ५ पंचभेयो उस्सग्गियलिंगकप्पो सो .. ॥ १२०८॥ संजमजत्तासाहण-चिंधं जणपच्चओ ठिईकरणं । गिहिभावविवेगो वि य, लिंगग्गहणे गुणा होन्ति
॥ १२०९॥ तं लिंगं जहाजायं, अव्वभिचारी सरीरपडिबद्धं । उवही पुण थेराणं, चोद्दसहा सुत्तणिट्टिो
॥ १२१०॥ सीसोवरिकायपमज्जणा य, सुहमरुतमाऽऽईरक्खट्ठा । रयरेणुरक्खणऽट्ठा, दिटुं मुहणंतगं मुणिणो (दाएं) ॥१२११॥ रयसेयाणमऽगहणं, मद्वसुकुमारया लहुत्तं च । जत्थेए पंच गुणा, तं रयहरणं पसंसंति
॥ १२१२ ॥ इरिया ठाणे निक्खेव-विवेगे तह य निसियणे सयणे । उव्वत्तणमाईसुं, पमज्जणट्ठाए रयहरणं (दार) ॥ १२१३॥ अब्भंगसिणाणुव्वट्टणाणि, तह केसमंसु संठप्पं । वज्जेइ दंतमुहनासि-यच्छिभमुहाइसंठवणं
॥१२१४ ॥ जल्लमलदिद्धदेहो, लुक्खो कयलोयविगयसिरसोहो । जो रूढनक्खरोमो, सो गुत्तो बंभचेरम्मि (दार) ॥ १२१५ ॥ जुण्णेहि मलिणेहि य, पमाणजुत्तेहिं थोवमुल्लेहिं । चेलेहिं संतेहि वि, जियरक्खट्ठा अचेलक्कं
॥ १२१६॥ गंथच्चाओ लाघव-मप्पा पडिलेहणा गयभयत्तं । वेसासियं च रूवं, अणायरो देहसोक्खेसु
॥ १२१७॥ जिणपडिरूवं वरिया-यारो रागादिदोसपरिहरणं । इच्चेवमाऽऽइबहुया, आचेलक्के गुणा होति (दार) ॥ १२१८॥ पयडमहासत्तत्तं, जिणबहुमाणो तदुत्तकरणेणं । दुक्खसहत्तं नरगाइ-भावणाए य निव्वेओ
॥ १२१९॥ १. वेसासियं - विश्वास्यम्, विश्वासयोग्यम्,
39