________________
सुयसहिओ सत्थाहो, गंतुं एक्को परं समारद्धो । संपत्तो य समीवे, अचिरेण चिलाइ पुत्तस्स मा होउ इमा कस्स वि, इइ सीसं सुंसुमाए घेत्तूण । सो सिग्घमवक्कंतो, विमणो वलिओ य सत्थाहो अह अडवीए मज्झे, चिलाइपुत्तेण परिभमन्तेणं । दट्ठूण साहुमेगं, उस्सग्गट्ठियं महासत्तं
जंपियमहो महामुणि!, संखेवेणं कहेसु मह धम्मं । इहरा तुज्झ वि सीसं, फलं व असिणा लुणिस्सामि मुणा निवि, उवयारं से मुणित्तु भणियमिणं । उवसम-विवेग-संवर-पयत्तियं धम्मसव्वस्सं घेत्तुं च इमं सम्मं, एगंते सो विचितिउं लग्गो । उवसमसद्दत्थो घडइ, सव्वकोहाइचायम्मि सो कुद्धस्स कहं मे, ता कोहाइ मए परिच्चत्ता । परिहारे धणसयणाण, होइ नूणं विवेगो वि ता किं खग्गेणं मे, किंवा सीसेण मज्झ एत्ताहे । इंदियमणसंवरणे य, संवरो णिच्छियं घड ता तं पि अहं काहं, इइ चितन्तो विमुक्कअसिसीसो । नासग्गनिहियदिट्ठी, निरुद्धमणकायवावारो परिभावेंतो पुणरुत्तमेव एयाणि तिण्णि वि पयाणि । काउस्सग्गेण ठिओ, सुनिच्चलो कंचणगिरि व्व अह रुहिरगंधलुद्धाहिं, कुलिसतिक्खग्गचंडतुंडाहिं । मुइंगलियाहिं लहुं, सव्वत्तो भोत्तुमारद्धो अवि य
आपायसीसं सयलं पि देहं, मुइंगलियाहि विभक्खिऊण ।
विणिम्मियं चालणियासमाणं, तहावि झाणाउ न कंपिओ सो
पुण वाही होज्जा, सिग्घं पारद्धधम्मविग्घकरी । माणुसतेरिच्छियतियस-संभवा अहव उवसग्गा अणुकूला वा सत्तू, चारित्तधणावहारिणो होंति । दुब्भिक्खं वा गाढं, अडवीए विप्पणट्ठत्तं
घाव हीज्ज, होज्ज वि गेलण्णमिंदियाणं वा । अपुव्वधम्मगुणअज्ज - णम्मि सत्ती व न हवेज्जा अण्णम्मि वावि एया-रिसम्मि आगाढकारणे जाए। आराहणं करेज्जा, ता सिग्घं चिय न वयणिज्जं जे पुण सयं कुसीला, कुसीलसंगम्मि चेव हरिसपरा । निच्वंपि चंडदंडा, नहु ते आराहणा-अरिहा तह पयइनिग्घिणमणा-कसायकलुसा पवड्ढियामरिसा । अणियत्तचित्ततण्हा, मोहोवहया नियाणकडा जेवि य अच्चासायण- निरया जिणसिद्धसूरिपमुहाणं । परवसणदंसणुप्पज्ज - माणमाणसपमोया य सद्दाइविसयगिद्धा, सद्धम्मपरम्मुहा पमायपरा । सव्वत्थ निरणुतावा, न ते वि आराहगाहों १. मुइंगलियाहि = पिपीलिकाभिः, २. हत्थं शीघ्रम्,
॥ ११५४ ॥ ।। ११५५ ॥
॥ ११५६ ॥
॥ ११५७ ॥
॥ ११५८ ॥ ॥ ११५९ ॥
॥। ११६५ ॥
॥ ११६७ ॥
॥। १९६८ ॥
॥ ११६९ ॥ ॥ ११७० ॥
॥ ११७१ ॥
पयंडतुण्डाहिं पिवीलियाहिं, खद्धे सरीरम्मि मुणिस्स तस्स । छिद्दाई रेहंति समत्थपाव- निस्सारदाराणि व दीहराणि ॥ ११६६ ॥ अड्ढाइएहिं दियहेहिं धीमं, सम्मं समाराहिय उत्तिम । सुरालयं सो सहसारनामं, पत्तो सुचारित्तधणो महप्पा अच्वंतचंडमणवयण-काय इच्चाइ जं पुरा वुत्तं । तं साहरणं भणियं एत्तो पगयं निसामेह सुविणिच्छियपरमत्थो, अणज्जजणकज्जवज्जणुज्जुत्तो । इय गुणवंतो आराह - णाए अरिहो हवेज्ज किंतु सुदंसणमूलं, पंचाणुव्वयसमण्णियं तह य। तिगुणव्वओववेयं, चउसिक्खावयसणाहं च समणोवासयविसयं, धम्मं परिपालिडं निरइयारं । दंसणपमुहेक्कारस-पडिमाओ तह य फासित्ता बलविरियाणं हाणि, वियाणिउं कुणइ अन्तकालम्मि। आराहणं जिणाणा - णुसारओ सुद्धपरिणामो संविग्गं गीयत्थं, साहूं पिव गुरुजणं समासज्ज । पंचसमिओ तिगुत्तो, अणिगूहियसत्तबलविरिओ पइदिणपवड्ढमाणुत्त-रोत्तरऽच्चन्तपरमसंवेगो । सम्ममवगम्म रम्मं, सुत्तत्थेहिं जिणिदमयं तप्पारतंतजोगा, अणुसोयं वज्जिऊण जत्तेण । पडिसोयलद्धलक्खो, जुत्तो य पमायपरिहारे संते बलम्म अणहे, संते विरियम्मि चरणकरणखमे । संते पुरिसक्कारे, संतम्मि परक्कमे तह य चरिऊण चिरं चरणं, बलविरियाईसु हायमाणेसु । हेत्थं पच्छिमकालम्मि, चेव आराहणं कुज्जा इहरा बलविरियाईसु, संतेसु वि अहिलसेज्ज जो मूढो । आराहणमिह तमहं, मण्णे सामण्णनिव्विण्णं
॥ ११७२ ॥
॥ ११७३ ॥
॥ ११७४ ॥
॥ ११७५ ॥
1
॥ ११७६ ॥ ॥ ११७७ ॥
॥ ११७८ ॥ ॥ ११७९ ॥ ॥। ११८० ॥ ॥ ११८१ ॥ ॥ ११८२ ॥
॥। ११८३ ॥
॥ ११८४ ॥
।। ११८५ ॥ ॥। ११८६ ॥
34
॥ ११६० ॥
॥। ११६१ ॥
॥। ११६२ ॥
॥ ११६३ ॥
॥ ११६४ ॥