________________
जइ वि हु तहावि कत्तो वि, सुयणु ! संपाडिमो थिरा होसु । निसुओ य तेण रण्णो, सव्वोउयफलदुमारामो तं चाऽऽरामं बाहिट्ठिएण, पेहंतएण पक्कफलो। दिट्ठो अंबयसाही, ताहे जायाए रयणीए ओणामणीए विज्जाए, साहमोणामिऊण गहियाई । अम्बयफलाइं पुणरवि, पच्चोणामणिसुविज्जाए साहं विसज्जिऊणं, समप्पियाई पियाए हिटेण । पडिपुण्णदोहला सा, गब्भं वोढुं समाढत्ता अह अवरावरतरुवर-पलोयणं राइणा कुणंतेण । पुव्वदिणदिट्ठफलपडल-वियलमवलोइउंचूयं भणिया रक्खगपुरिसा, रे! केणेसो विलुत्तफलभारो । विहिओ त्ति तेहिं वुत्तं, देव! न तावेत्थ परपुरिसो नूणं पविट्ठो न य नीहरंत-पविसंतयस्स वि पयाणि । कस्स वि दीसंति मही-यलम्मिता देव! चोज्जमिणं जस्साऽमाणुससामथ-मेरिसं तस्स किंपऽकरणिज्जं । नत्थि त्ति य चितंतेण, राइणा सिट्ठमऽभयस्स एवंविहऽत्थकरण-क्खमं लहुं लहसु पुत्त ! चोरं ति । जह हरियाई फलाई, तहऽण्णया दारमऽवि हरिही भूमियलनिलीणसिरो, महापसाओ त्ति जंपिउं अभओ। तियचच्चरेसु चोरं, निरूविउं बाढमाऽऽढत्तो वोलीणाई कइवयदिणाई, पत्ता न तप्पउत्ती वि। चिंतावाउलचित्तो, ताहे अभओ दढं जाओ पारद्धमऽण्णदियहे, नडेण नयरीए बाहि पेच्छणयं । मिलिओ पउरनरगणो, अभएण वि तत्थ गंतूणं भावोवलक्खणट्ठा, पयंपियं भो जणा! निसामेह । जाव नडो नागच्छइ, ताव ममक्खाणयं एवं तेहिं पयंपियं नाह!, कहह तो कहिउमेवमाऽऽरद्धो। नयरम्मि वसंतपुरे, आसि सुया जुण्णसेट्ठिस्स दारिद्दविहुयत्तेण, नेव परिणाविया य सा पिउणा । वड्डकुमारी जाया, वरऽस्थिणी पूयए मयणं आरामाउ सा चोरियाए, कुसुमोच्चयं करेमाणी। पत्ता मालागारेण, जंपियं कि पि सवियारं तीए वुत्तो किं तुज्झ, भइणिधूयाओ मह सरिच्छाओ। नेवऽत्थि जं कुमारि पि, मं तुम एवमुल्लवसि संलत्तं तेण तुमं, उव्वूढा भत्तुणा अभुत्ता य । एसि समीवे जइ मे, मुंचामि अण्णहा नेव एवं ति पडिसुणित्ता, गया गिहं सा कयाइ तुट्टेण । मयणेणं से दिण्णो, मंतिस्स सुओ वरो पवरो सुपसत्थे हत्थग्गह-जोगे लग्गम्मि तेण उव्बूढा । एत्थंतरम्मि अत्थगिरि-मुवगयं भाणुणो बिम्बं कज्जलभसलच्छाया, वियंभिया दिसिसु तिमिररिंछोली। हयकुमुयसंडजड्डु, समुग्गयं मण्डलं ससिणो अह सा विचित्तमणिमय-भूसणसोहंतकन्तसव्वंगा । वासभवणम्मि पत्ता, भत्ता एवं च विण्णत्तो तव्वेलुब्बूढाए, आगंतव्वं ति मालियस्स मए । पडिवण्णमाऽऽसि पिययम!, ता जामि तहिं विसज्जेसु सच्चपइण्णा एस त्ति, मण्णमाणेण तेणऽणुण्णाया। वच्चन्ती परिहियपवर-भूसणा सा पुराउ बर्हि दिट्ठा चोरेहिं तओ, महानिही सो इमो त्ति भणिरेहिं । गहिया नवरं तीए, णिवेइओ निययसब्भावो चोरेहिं जंपियं सुयणु!, जाहि सिग्धं परं वलेज्जासि । मुसिऊणं जेण तुमं, जहाऽऽगयं पडिनियत्तामो एवं काहं ति पयंपिऊण, संपट्ठिया अहद्धपहे। तरलतरतारयाऽऽउल-समुच्छलंतऽच्छिविच्छोहो रणरणिरदीहदंतो, दूरपसारियरउद्दमुहकुहरो। चिरछुहिएणं लद्धाऽसि, एहि एहि त्ति जंपन्तो । अच्चन्तभीसणंऽगो, समुट्रिओ क्खसो सदुप्पक्खो। तेणाऽवि करे धरिया, कहिओ तीए य सब्भावो पामुक्का आरामे, गंतूणं बोहिओ सुहपसुत्तो । मालागारो भणिओ य, सुयणु ! साऽहं इहं पत्ता एवंविहरयणीए, साऽऽभूसणा कह समागया तं सि । इय तेणं सा पुट्ठा, सिटुं तीए य जहवित्तं अव्वो! सच्चपइण्णा, महासईम त्ति भावमाणेण । चलणेसु निवडिऊणं, मालागारेण तो मुक्का पत्ता रक्खसपासे, सिट्ठो से मालियस्स वुत्तन्तो । अव्वो! महप्पभावा, एसा जा उज्झिया तेण इति भावेंतेण निवडिऊण, पाएसु तेण वि विमुक्का। चोरसमीवे य गया, सिट्टो तह पुव्ववुत्तन्तो तेहि वि अणप्पमाहप्प-दंसणुप्पण्णपक्खवाएहिं । सालंकार च्चिय वंदि-ऊण सगिहम्मेि पट्टविया अह आभरणसमेया, अक्खयदेहा अभग्गसीला य। पत्ता पइस्स पासे, कहियं सव्वं जहावित्तं
॥ १६३१ ॥ ॥ १६३२॥ ॥ १६३३ ॥ ॥ १६३४ ॥ ॥१६३५॥ ॥१६३६॥ ॥ १६३७॥ ॥ १६३८॥ ॥ १६३९ ॥ ॥ १६४०॥ ॥ १६४१॥ ॥ १६४२॥ ॥ १६४३॥ ॥१६४४॥ ॥ १६४५॥ ॥ १६४६॥ ॥ १६४७॥ ॥ १६४८॥ ॥ १६४९ ॥ ।। १६५० ॥ ॥ १६५१॥ ॥ १६५२॥ ॥ १६५३॥ ।। १६५४॥ ॥ १६५५॥ ॥१६५६॥ ॥ १६५७॥ ॥ १६५८॥ ॥१६५९॥ ॥ १६६०॥ ॥ १६६१ ॥ ॥ १६६२॥ ॥१६६३॥ ॥ १६६४॥ ॥ १६६५ ॥ ॥ १६६६॥
४०