SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सुपसत्थमहत्थाणं, सव्वाण वि दव्वभावरूवाणं । साइसयविचित्ताणं, निबंधणं लद्धिरिद्धीणं असुरसुररायकिंनर-नरवरविंदाण वंदणिज्जगुणं । सुंदर ! जिणिदधम्मं, सम्मं सरणं पवज्जाहि सब्भाववज्जियं पि हु, बाहिरकिरियाकलावरूवं पि । अक्खंड कीरंतं, गेवेज्जगसुरसमिद्धिफलं तेणेव भवेणं पुण, उक्कोसाऽऽराहगाण सिवफलयं । सत्तऽट्ठभवंते उण, जहण्ण आराहगाणं पि लोगुत्तमगुणमइयं, लोगुत्तमगुणहरेर्हि निम्मवियं । लोगुत्तमसेवियमवि, फलं पि लोगुत्तमं देति (देंतं) सिरिकेवलिपण्णत्तं, सिद्धंतनिबंधणं च भगवंतं । सम्मं रम्मं धम्मं पि, धीर! सरणं पवज्जाहि इय कयचउसरणगमो, खमग ! महाकम्मसत्तुसंभूयं । भयमऽविगणयंतो तुम मिच्छियमऽत्थं लहुं लहसु चउसरणगमणनामं, भणियं एक्कारसं पडिद्दारं । दुक्कडगरिहानामं, एत्तो कित्तेमि बारसमं अरिहंतप्पमुहाणं, चउण्हमिहिं च उवगओ सरणं । गरिहाहि दुक्कडं कडु - विवागनिग्गहकए धीर ! तत्थ जमऽरिहंतेसुं, जं वा तच्चेइएसुं सिद्धेसुं । सूरीसु ओज्झाएसु, साहूसुं साहुणीसुं च एमाऽऽइसु अण्णेसु वि, सव्वेसु विसुद्धधम्मठाणेसु । वंदणपूयणसक्कार करणसम्माणविसएसुं जंचता माई, पिसु य बंधवेसु मित्तेसु । उवगारीसुं कइया वि, कहवि मणवयणकाएहिं किंचि वि कयं अणुचियं, उचियं च न चेव जं व किंपि कयं । तं सम्मं सव्वं पि हु, तिविहं तिजिहेण गरिहाहि अट्ठमयट्ठाणेसुं, अट्ठारसपावठाणगेसुं वा। जं कहवि किंपि कइया वि, वट्टियं तं पि गरिहाहि जं पि कयं कारियमऽणु-मयं च पावं पगिट्ठमियरं वा । कोहा माणा मायाए, लोभओ तं पि गरिहाहि रागा वा दोसा वा, मोहा वा गयविवेयरयणेण । इहपरलोयविरुद्धं, जं पि कयं तं पि गरिहाहि एत्थ भवे अण्णत्थ व, मिच्छादिट्ठित्तमऽणुसरंतेणं । जिणभवणबिम्बसंघाऽऽइ - याण मणवयणका हिं जो कि कओ पओसो, अवण्णवाओ तहोवघायाऽऽई । तं तिविहं तिविहेणं, सुंदर! सव्वं पि गरिहाहि अच्चन्तपावमइणा, मोहमहागहगसिज्जमाणेणं । जिणबिम्बभंगगालण- फोडणकयविक्कया जे य लोभाऽऽलिंगियमणसा, कया य काराविया य सपरेहिं । गरिहाहि ते वि सम्मं, स एस तुह गरिहणाकालो तह एत्थ भवे अण्णत्थ, वा वि मिच्छत्तवुढिसंजणगं । सुहुमाण बायराण य, तसाण तह थावराणं च जीवाणं एगंतेण, चेव उवघायकारणमऽवंझं । उक्खल अरहट्टघरट्ट-मुसलहलकुलिससत्थाऽऽइ धम्मऽग्गिट्ठियवावी - कूवतलायाऽऽइजागपमुहं च । जमऽहिगरणं पवत्तिय - मऽसेसमऽवि तं पि गरिहाहि सम्मत्तं पि हु लद्धूण, तव्विरुद्धं कयं जमिह किंचि । तं पि तुमं संविग्गो, सम्मं सव्वं पि गरिहाहि . इह अण्णत्थ व जम्मे, जइणा सड्ढेण वा वि संतेण । जिणभवणबिम्बसंघाऽऽ-इएसु रागाऽऽइवसगेण सपबुद्धिप्पण -पुरस्सरं थेवमऽवि उदासत्तं । विहियं जा य अवण्णा, कया विघाओ पओसो वा खवग ! मणवयणकाएहिं, करणकारावणाऽणुमोयणओ। सम्मं तिविहंतिविहेण, तं पि सव्वं पि पडिकमसु संपत्तसावगत्तेण, जं पि अणुव्वयगुणव्वयाऽऽईसु । अइयारपयं किंपि हु, पकप्पियं तं पि पडिह इंगालकम्ममऽह जं, वणकम्मं जं च सागडीकम्मं । जं वा भाडीकम्मं, फोडीकम्मं च जं किंचि जं वा दंतवणिज्जं, रसवाणिज्जं च लक्खवाणिज्जं । विसवाणिज्जं जं वा, केसवणिज्जं च जं किंचि जंतप्पीलणनेलंछणाण, कम्मं दवग्गिदाणं जं । सरदहतलायसोसं, असईपोसं च जं किंपि एत्थ भवे अण्णत्थ व, कयं तहा करियं अणुमयं च । तं पि दुगंछसु सम्मं, तिविहं तिविहेण सव्वं पि जं किंचि कयं पावं, पमायओ दप्पओ उवेच्चाए । सहसाऽणाभोगेण व, तं पि हु तिविहेण गरिहाहि परपरिभवकरणाओ, परवसणसुहित्तणाउ जं अहवा । जं परहसणाओ वा, जं परविस्सासघाइत्ता 1 दक्खिणाओ, सुतिव्वविसयाऽभिलसओ जं च । जं वा कीलाकेली-कुऊहलाऽऽसत्तचित्तत्ता 'रोद्दट्टेहिं जं वा, अत्थाओ अणत्थदंडओ अहवा । पावं समज्जियं किंपि तं पि सव्वं पि गरिहाि ૨૩૫ ॥ ८३१६ ॥ ।। ८३१७ ।। ॥। ८३१८ ॥ ॥। ८३१९ ।। ॥ ८३२० ॥ ॥। ८३२१ ।। ॥ ८३२२ ॥ ।। ८३२३ ॥ ॥। ८३२४ ॥ ।। ८३२५ ।। ॥ ८३२६ ॥ ॥। ८३२७ ॥ ॥ ८३२८ ॥ ॥ ८३२९ ॥ ॥ ८३३० ॥ ॥। ८३३१ ॥ ॥ ८३३२ ॥ ॥ ८३३३ ॥ ॥। ८३३४ ॥ ॥। ८३३५ ।। ॥ ८३३६ ॥ ।। ८३३७ ।। ।। ८३३८ ।। ॥। ८३३९ ॥ ।। ८३४० ।। ॥ ८३४१ ॥ ॥। ८३४२ ।। ॥ ८३४३ ॥ ।। ८३४४ ।। ॥ ८३४५ ॥ ॥ ८३४६ ॥ ।। ८३४७ ।। ।। ८३४८ ।। ।। ८३४९ ।। ॥। ८३५० ।। ।। ८३५१ ।।
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy