SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ तह धम्मसामायारी-भंगो जो जो य नियमवयभंगो। मोहंऽधेणं विहिओ, तं पि पयत्तेण निंदाहि देवे अदेवबुद्धी, जमऽदेवे चेव देवबुद्धी य । सुगुरुम्मि अगुरुबुद्धी, अगुरुम्मि विजं च गुरुबुद्धी तत्ते अतत्तबुद्धी, जं च अतत्ते वि तत्तबुद्धी उ। धम्मे अधम्मबुद्धी, जमऽधम्मे धम्मबुद्धी उ एत्थ परत्थ व जम्मे, कया तहा कारिया अणुमया य। मिच्छत्ततमंऽधेणं, तं च विसेसेण निंदाहि सत्तेसु जंन मेत्ती, कया पमोओ न जं गुणड्ढेसु । जं च न कयं कया वि हु किलिस्समाणेसु कारुण्णं तह पावपसत्तेसुं, सत्तेसुंनो कया उवेहा जं । जं च न सुस्सूसा तह, कया पसत्थेसु सत्थेसु जं च जिणपहुपणीए, चरित्तधम्मे कओ न अणुरागो। वेयावच्चं गुरुदेव-गोयरं जं च नो विहियं विहियं च हीलणं ताण, जंच मिच्छत्तमोहमढेण । तं पिय सव्वं संदर!, दूरं निंदाहि गरिहाहि । जिणवयणमऽमयभूयं, पत्थमऽतुच्छं च भव्वसत्ताणं । निसुयं पि जं न सम्मं, नो सद्दहियं च सोऊणं संतम्मि बले संतम्मि, वीरिए तह परक्कमे संते । संते य पुरिसयारे, सोऊणं सद्दहेउं वा अंगीकयं न सम्मं, अंगीकयमऽवि न पालियं जं च । तप्पालणापरेसु य, जं च पओसो समुव्बूढो भंगो य पओसाओ, विहिओ तक्करणगोयरो जं च । तं तं गरिहाहि तुमं, स एस तुह गरिहणाकालो तह नाणे जो को विहु, अइयारो दंसणे व चरणे वा। विहिओ तवे य विरिए, तं पि हु तिविहेण गरिहाहि नाणे तत्थ अकाले, विणएण विणा य अबहुमाणेण । अविहियजहोवहाणं, सुत्तत्थे गिण्हमाणेणं तद्दायगनिण्हवणा, सुयाऽऽइअसुयाऽऽइजंपणाउ तहा । सुत्तस्स व अत्थस्स व, उभयस्स व अण्णहाकरणा वोलीणाऽणागयवद्रमाण-कालेस जो कओ कह वि। अइयारो तमऽसेसं, तिविहं तिविहेण गरिहाहि अह दंसणम्मि जीवाऽऽइ-गोयरं देससव्वगं संकं । अवराऽवरदसणगाह-गोयरं दुविहमऽवि कंखं तह दाणसीलतवभावणाऽऽइ-फलगोयरं च वितिगिच्छं। जल्लमललित्तगत्ते, मुणिणो य पडुच्च वि दुगुच्छं दिट्ठीमोहं च कुणंतएण, अकुणंतएण धम्मीणं । उववूहथिरीकरणे, वच्छल्लपभावणाओ य कालम्मि अईयम्मि, पडुपण्णेऽणागए य जो विहिओ। अइयारो तमऽसेस, तिविहं तिविहेण गरिहाहि तह चरणपहाणासुं, पंचसु समिईसु तीसु गुत्तीसु । पढमाए तत्थ जो अणु-वउत्तगमणं कुणंतेण तह वयणमऽणुवउत्तं, जो भासतेण बीयसमिईए। तइयाए अणुवउत्तं, भत्तग्गहणं कुणंतेण उवगरणगहणनिक्खिवण-मऽणुवउत्तं चउत्थसमितीए । चरिमाए चयणीय-च्चायमऽजयणं कुणंतेणं तह पढमगुत्तिविसए, माणसमऽमंजसं धरतेण । बीयाए कज्जबज्जं, कज्जे वा जयणवज्जं पि वयणं भासंतेणं, एवं काएण तइयगुत्तीए । चेटुंतेण अकज्जे, जयणावजं च कज्जे वा जो को वि हु अइयारो, विहिओ कालत्तए वि चरणम्मि। तं तिविहं तिविहेणं, सम्मं सव्वं पि गरिहाहि रागद्दोसकसायाऽऽ-इएसु पसरेण कलुसियं जंच। चारित्तमहारयणं, तं पि विसेसेण निंदाहि एत्तो दुवालसविहे, तवम्मि कइया वि कहवि जो विहिओ। सव्वंपि तंपि सम्मं, अइयारं धीर! गरिहाहि तह नाणाऽऽइगुणेसुं, बलविरियपरक्कमाण भावे वि। न परक्कमियं जं तं, विरियऽइयारं पि गरिहाहि जो दसविहजइधम्मे, जो वा किर चरणकरणगुणविसए। तिविहंतिविहेण तयं पि, धीर! गरिहाहि अइयारं जे पाणवहाऽऽईणं, मूलगुणाणं पि के वि अइयारा । सुहुमा व बायरा वा, सम्म गरिहाहि ते सव्वे पिंडविसुद्धाऽऽईणं, अइयारा जे य उत्तरगुणाणं । सुहमा व बायरा वा, ते वि हु गरिहाहि भावेणं मिच्छत्तुच्छाइयसुद्ध-बुद्धिणा धम्मिए जणे जं च । पावमऽवण्णारूवं, रइयं गरिहाहि तं सव्वं आहारभयपरिग्गह-मेहुणसण्णानिसण्णचित्तेणं । पावं जं पि पवत्तिय-मेत्ताहे तं पि निंदाहि इय दुक्कडगरिहं कारिऊण, खवगं गुरू जहाजोगं । दुक्कडगरिहाकज्ज, खामणमऽवि इय करावेइ तथाहि ॥८३५२॥ ।। ८३५३॥ ॥ ८३५४॥ ॥८३५५॥ ।। ८३५६ ॥ ॥८३५७॥ ।। ८३५८॥ ॥८३५९॥ ॥ ८३६०॥ ॥८३६१॥ ।। ८३६२॥ ॥८३६३॥ ॥ ८३६४॥ ॥ ८३६५ ॥ ॥८३६६॥ ॥८३६७॥ ।। ८३६८॥ ॥ ८३६९॥ ॥ ८३७०॥ ॥८३७१ ॥ ॥८३७२॥ ॥ ८३७३॥ ॥८३७४॥ ॥८३७५ ॥ ॥८३७६॥ ।। ८३७७॥ ॥८३७८॥ ।। ८३७९ ॥ ॥८३८०॥ ॥ ८३८१ ॥ ॥ ८३८२ ॥ ॥८३८३॥ ॥८३८४ ॥ ॥८३८५ ॥ ॥ ८३८६ ॥ ૨૩૬
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy