________________
सव्वजियअप्पभूए, निब्भरपसमरसथिमियसव्वंगे। अह समणे निग्गंथे, सुंदर! सरणं पवज्जाहि इच्छामिच्छाऽऽईयं, पडिलेहपमज्जणापमुहमऽहवा। दसभेयचक्कवालय-सामायारिं पइ सुलग्गे छट्ठट्ठमदसमदुवालसद्ध-मासाऽऽइतवविसेसेसु । जहसत्तिमुज्जमंते, पेउमाऽऽतीहिं उवमिणिज्जे पंचसमिइप्पहाणे, पंचविहाऽऽयारधारए धीरे। सुंदर! पावपसमणे, समणे सरणं पवज्जाहि गुणरयणमहानिहिणो, समत्थसावज्जजोगपडिविरए। विहडियसिणेहनियडे, संजमभरवहणधुरधवले जियकोहे हिंयमाणे, जियमाए विजियलोहजोहे य। जियरागदोसमोहे, जिइंदिए विजियनिद्दे य जियमच्छरे जियमए, जियकामे जियपरीसहाऽणीए। अह समणे भगवंते, सुंदर! सरणं पवज्जाहि वासीचंदणकप्पे, तुल्ले संमाणणाऽवमाणेसु । सुहदुहसमाणचित्ते, समचित्ते सत्तुमित्तेसु सज्झायऽज्झयणपरे, परोवयारेक्ककरणदुल्ललिए। सुविसुज्झमाणभावे, सम्म पिहियाऽऽसवदुवारे मणगुत्ते वइगुत्ते य, कायगुत्ते पसत्थलेसे य । अह भगवंते समणे, सुंदर! सरणं पवज्जाहि नवकोडीपरिसुद्धं, मियमऽपणीयं अरागदोसंच। कारणछक्काऽणुगयं, महुयरवित्तीपवित्तं च निरवज्जमेगवेलिय-मरसं विरसं च समणजणजोग्गं । भत्तं भुंजिउकामे, भोच्चा संजमगुणरए य उग्गतवसा किसंऽगे, सुक्के लुक्खे य अपडिकम्मंगे। अहिगयदुवालसंगे, समणे सरणं पवज्जाहि संविग्गे गीयत्थे. धवमस्सप्पंतचरणकरणगणे । संसारसरणकारण-पमायपयवज्जणुज्जुत्ते वोक्कंताऽणुत्तरदेव-तेओलेसेऽवहत्थियकिलेसे। सफलीकयचउरंगे, दूरसमुज्झियसयलसंगे धीमंते गुणवते, सिरिमंते सीलवन्तभगवंते। सुंदर! सुहभावेणं, समणे सरणं पवज्जाहि सव्वाऽइसयनिहाणं, समत्थपरतित्थिसासणपहाणं । सुविचित्तसंविहाणं, निबंधणं निरुवमसुहाणं असमंजससुइदुक्खऽद्दियाण, आणंददुंदुभिनिनायं । रागाऽऽइवज्झपडहं, मग्गं सग्गाऽपवग्गाणं भीमभवाऽगडनिवडिय-भुवणसमुद्धरणसज्जरज्जु व। अह जिणधम्म सम्मं, सुंदर! सरणं पवज्जाहि जोयमहामइमुणिजण-पणमियचलणेहिं तित्थनाहेहिं । झेयत्तेणुवइट्ठो, मुणीण तं मोहनिम्महणं सुनिउणमऽणाइनिहणं, भूयहियं भूयभावणमऽणग्छ । अमियमऽजियं महत्थं, महाणुभावं महाविसयं सुविचित्तजुत्तिजुत्तं, अप्पुणरुत्तं सुहाऽऽसयणिमित्तं । अनिउणजणदुण्णेयं, नयभंगपमाणगमगहणं नीसेसकिलेसहरं, हरिणंकवलक्खगुणगणोवेयं । अह सुंदर! जिणधम्म, सम्मं सरणं पवज्जाहि सग्गाऽपवग्गमग्गाऽणु-लग्गसंविग्गसव्वभव्वाणं । अप्पडिहयप्पमेयं, परमपमाणं जमऽच्चत्थं दव्वं खेतं कालं, भावं च पडुच्च सयललोयगयं । जम्मजरमरणवेयाल-वारणे सिद्धवरमंतं पयडियपयत्थगोयर-हेओवाएयसम्मपविभागं । तं सुंदर! जिणधम्मं, सम्मं सरणं पवज्जाहि सयलसरिवालुयासयल-जलहिजलमेलसमुदयाहिंतो। पइसुत्तमऽणंतगुणं, अत्थं अणहं परिवहतं मिच्छत्ततमंऽधाणं, निव्वाघायप्पयासवरदीवं । आसं दीणासासग, दीवं च भवोयहिगयाणं चित्ताऽइक्कन्तपयाणओ य, चिन्तामणीओ अब्भहियं । हे खवग! जिणपणीयं, धम्म सरणं पवज्जाहि जणगं व हियं जणणि व, वच्छलं बंधवं व गुणजणगं । मित्तं व अदोहकरं, समत्थजयजीवरासिस्स सोयव्वाण पयरिसं, दुलहाणं परमदुल्लहं लोए। भावाऽमयं व परमं, देसगमऽसमं सिवपहस्स . नाहं अपत्तपावणगुणेण, पत्तस्स पालणेणं च । सुंदर! जिणेंदधम्मं, सम्मं सरणं पवज्जाहि वत्थुगयबोहसाहग-मंऽगाऽणंगप्पविट्ठसुयरूवं। विहिपडिसेहाऽणुगकिरिय-रूवं चारित्तरूवं च निव्विवस्वेरिवारोव-रुद्धकायरनरो व्व तायारं। नावं व जलहिपडिओ, धम्म सरणं पवज्जाहि अट्टविहकम्मचयरित्ति-कारगं वारगं च कुगतीए। परिचितेउं सोउंपि, दुक्करं कायरजणाणं १. परमातीहिं = पद्मादिभिः, २. हियमाणे = हृतमानान्,
॥ ८२८१॥ ॥ ८२८२॥ ॥ ८२८३ ॥ ॥ ८२८४ ॥ ॥८२८५ ॥ ॥८२८६॥ ॥८२८७॥ ॥ ८२८८॥ ।। ८२८९॥
॥ ८२९०॥ • ॥ ८२९१॥
॥८२९२॥ ।। ८२९३ ॥ ॥८२९४॥ ॥८२९५॥ ।। ८२९६॥
॥८२९७॥ ।। ८२९८॥ ॥ ८२९९ ॥ ।। ८३००॥ ।। ८३०१॥ ॥ ८३०२॥ ॥ ८३०३ ॥ ॥ ८३०४॥ ।। ८३०५॥ ॥८३०६॥ ॥ ८३०७॥ ॥ ८३०८॥ ॥८३०९॥ ॥ ८३१०॥ ॥८३११ ॥ ॥८३१२॥ ॥ ८३१३॥ ॥ ८३१४॥ ॥ ८३१५॥
૨૩૪