SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ॥६०५०॥ ॥६०५१॥ ॥६०५२॥ ॥६०५३॥ ॥६०५४ ॥ । ६०५५॥ ॥६०५६॥ ॥६०५७॥ ॥ ६०५८॥ ॥६०५९ ॥ ॥६०६०॥ ॥६०६१॥ ॥६०६२॥ ॥६०६३॥ ॥६०६४ ॥ ॥६०६५॥ ॥६०६६॥ ॥६०६७॥ ॥६०६८॥ विप्पं सुवण्णमासग-दुगदाणेणाऽभिनंदइ इमं च । आयण्णिऊण कविलो, अवियाणियरयणिपरिमाणो नीहरिओ गेहाओ वच्चंतो दंडवासिएहिं तओ। चोरो त्ति गहिय बद्धो, पच्चूसे दंसिओ रण्णो आगारिंगियकुसलत्तणेण, साहु त्ति जाणिउं रण्णा । आपुच्छिओ तगो भद्द!, को तुमं? तेण वि य सव्वो मूलाओ च्चिय सिट्ठो, नियवुत्तंतो तओ सकरुणेण । रण्णा भणियं भद्दय ! जं मग्गसि तं पयच्छामि कविलेण जंपियं देव!, रहसि आलोचिऊण मग्गामि । पडिवण्णमिमं रण्णा, एगते सो तओ ठाउं आलोचिउं पयत्तो न किंपि कणगस्स मासगदुगेण । पत्थेमि दम्मदसगं, तेण वि वत्थं भवे एक्कं ता पत्थिज्जइ वीसा, अहवा तीए वि हवइ नाऽऽभरणं । ता जाएमि सयमऽहं, तेण वि किं तीए कि मझं मग्गेमि सहसमेक्वं, नवरं तेणाऽवि थोवनिव्वाहो। एवं दससाहस्सिं, चडिओ ता जाव कोडिं पि एवं च उत्तरोत्तर-वातुद्दामदव्ववंछेण । मूलाऽभिलासमऽणुसरिय, तेण संचिंतियं एवं "जहा लाभो तहा लोभो, लाभा लोभो पवड्डइ । दोमासकयं कज्जं, कोडीए वि न निट्ठियं" "हा दुटु दुटु लोभस्स, चेट्ठियं" इइ विचिंतयंतो सो। सरिऊण पुव्वभवकय-पव्वज्जं जायसंवेगो संबुद्धो पव्वइओ, गओ य भूमीवइस्स पासम्मि । तेणाऽऽवि पुच्छिओ भद्द !, किमिह आलोचियं तुमए कोडीपज्जवसाणो, सिट्ठो नियवइयरो य कविलेण । रण्णा भणियं कोडिं पि, देमि मा कुणसु संदेहं अलमेत्तो मज्झ परिग्गहेण, इइ संसिउंच निक्खंतो। कविलो रायगिहाओ, संपत्तो केवलाऽऽलोयं इय एयं लोभरिउं, सुंदर! संतोसतिक्खखग्गेणं । जिणिऊण दुज्जयं पि हु, तमऽप्पणो नेव्वुई कुणसु नवमं पावट्ठाणग-मेवं लोभाऽभिहाणमुवइटुं। पेज्जाऽहिहाणमेत्तो, दसमं पि हु संपवक्खामि अच्चन्तलोभमाया-रूवमऽभिस्संगमेत्तमिह पेज्जं । आयप्परिणामं चिय, तिलोयपुज्जा परूवंति पेज्जं हि नाम पुरिसस्स, देहे दाहो निरऽग्गिओ घोरो। अविसुब्भवा य मुच्छा, अमंततंतो गहाऽऽवेसो अणुवयमऽच्छिसवणा-णमऽबलत्तं तहेव बहिरत्तं । परवसगत्तं च अणप्प-विक्कयं अहह धी! पेज्जं अवि यअंगुव्वत्त-किसत्तण-परितावुक्कंपियाणि अवणिद्दो । असई वियंभियाओ, दिट्ठीए अप्पसण्णत्तं मुच्छापलावकरतउ-व्वेवुण्हुण्हदीहनीससणं । इय पेज्जस्स जरस्स व, मणयं पि न लिंगभेओ त्थि चिंतइ अचिंतणीयं पि, तह य निच्चं असच्चमऽवि वयइ । पेच्छइ अपेच्छणीयं पि, फुसइ अफरिसणिज्जं पि भक्खइ अभक्खणीयं पि, पिबइ अपेयं अगम्ममऽवि जाइ । कुणइ अकज्ज पि नरो, पेज्जपसंगा कुलीणो वि अण्णं चजइ पेज्जं चिय न भवे, जीवाण विडंबणाकरं इह ता । असुइकलमलभरिए, रमेज्ज को माणुसीदेहे जं असुइं दुग्गंधं, बीभच्छं बुहजणेण परिहरियं । जो रमइ तेण मूढो, अव्वो! विरमेज्ज सो केण लज्जाकरं ति जं किर, मंगुलरूवं ठइज्जए लोए । तं चेव जस्स रम्मं, अहो ! विसं महुरयं तस्स ऊससइ ससइ महिला, मउलइ नयणाइं नीसहा होइ । तं चिय कुणइ मरंती, रागिस्स तहा वि रमणिज्जा असुइ अदंसणिज्जं, मलाऽऽविलं पूइगंधि दुप्पेच्छं। अच्चंतलज्जणिज्जं, सुगोवणिज्ज अओ चेव तह असुइपवहमऽणिसं, बुहर्निदियमंऽगदेसमित्थीणं । जं सोंडीरा वि नरा, रमंति ही ! रागचरियं तं एवं सरीररागा, अब्भंगुव्वट्टणाऽऽइणा तस्स। खिज्जइ न य चिंतइ जमिम-मऽसुइमेवोवचरियं पि एवं धणधण्णेसुं, सुवण्णरुप्पेसु खेत्तवत्थूसुं । दुपयचउप्पयविसए य, बद्धरागो कए ताण हिंडइ देसा देसं, पवणुद्धयसुक्कपत्तसमचित्तो। सारीरमाणसाऽसंख-तिक्खदुक्खाई अणुहवइ किं बहुणा भणिएणं?, जं जं जीवाण जायइ जयम्मि। दुक्खं सुतिक्खवियणं, तं तं रागप्फलं सव्वं . जं देसचायवट्टण-निप्पीसणयं च कुंकुमस्साऽवि। जं वा मंजिट्ठाए, कंडुप्पाडाऽऽइकढणंऽतं जवणकंडणपायाऽऽइ-मद्दणं जंच किर कुसुंभस्स । तं दव्वओ वि रागस्स, चेव दुव्विलसियं जाण एवं तद्दारेणं, दुक्खं दुक्खेण अट्टरोद्दाई । तेहिं च होइ देही, इहपरलोगे य दुहभागी ॥६०६९ ॥ ॥६०७०॥ ॥६०७१ ॥ ॥६०७२ ॥ ॥६०७३॥ ॥६०७४ ॥ । ६०७५ ॥ ॥६०७६ ॥ ॥६०७७॥ ॥६०७८॥ ॥६०७९ ॥ ॥६०८०॥ ॥६०८१॥ ॥६०८२॥ ॥६०८३॥ ॥६०८४॥ । ६०८५ ॥ ૧૦૨
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy