________________
तरुमूलम्मि निसण्णं, ससिरीयं वम्महं व रइरहियं । सरइंदुकलाकोमल-सरीरमेगं मुणिप्पवरं
॥ ८५९७॥ तं पेच्छिऊण राया, रूवाऽऽइगुणे पसंसिउं बाढं। साऽऽयरकयप्पणामो, तिपयाहिणपुव्ववमऽदूरे
॥ ८५९८॥ ठाऊण पंजलिउडो, सविम्हयं भणिउमेवमाऽऽढत्तो। तरुणत्तणे वि भन्ते!, उवढिओ कीस? सामण्णे ।। ८५९९ ॥ समणेण जंपियं पुहइ-नाह ! सरणं न को घि मह हुँतो। तेणेसा पडिवण्णा, दिक्खा दुक्खाण खयजणणी ॥८६००॥ अह हासवसविसप्पंत-दंतकंतीए धवलयंतेण । पढमुग्गमंतदिणयर-रुइरोटुंजंपियं रण्णा
॥ ८६०१॥ अप्पडिमरूवलक्खण-पिसुणियबहुविहवविस्थरस्स कहं । तुह भयवमऽसरणत्तं, कहिज्जमाणं पि सद्दहिमो ॥८६०२ ॥ अहवा किमऽणेणं, होमि, तुझं सरणं अहं भयसु गेहं । भुंजसु य विसयसोक्खं, दुलहं खु पुणो वि माणुस्सं ॥ ८६०३ ॥ मुणिणा भणियं नरवर!, सयमऽवि सरणेण विरहियस्स तुहं । कहमिव परेसिं सरण-प्पयाणसामत्थउवलंभो ॥८६०४ ॥ एवं वत्तो संतो, संभंतो नरवई पयंपेइ। पउरकरितुरयरहसुहड-लक्खसामग्गिकलिओ हं
॥ ८६०५॥ कहमिव सरणाय परेसि, नेव होमि त्ति मा मुसं वयसु । भयवं! कह वा सयमऽवि, निस्सरणो हं तए वुत्तो ॥८६०६॥ मुणिणा संलत्तं भूमि-नाह ! एयस्स मुणसि नेवऽत्थं । नेव य उत्थाणं ता,सुणेहि एगग्गचित्तो तं
॥ ८६०७॥ कोसंबीनयरीए, उवहसियकुबेरविहववित्थारो। आसि बहुसयणवग्गो, मज्झ पिया पायडो भुवणे
॥ ८६०८॥ होत्था य ममं तइया, पढमवए च्चिय सुदुस्सहा धणियं । अच्छिवियणा महंती, तव्वसओ देहदाहो य ॥ ८६०९॥ देहंऽतो भमिरमहंत-निसियकुंतो व्व असणिनिहओ व्व । उकुवियनयणपीडा-भरेण विवसो म्हि संवुत्तो ।। ८६१०॥ बहुमंततंतविज्जा-चिगिच्छसत्थऽत्थवेइणो य जणा। कासी मज्झ चिगिच्छं, नाऽऽसी थेवो वि पडियारो ॥ ८६११॥ पिउणा वि य पडिवण्णं, सव्वस्ससमप्पणं पि किर तस्स । जो मज्झ थेवमेत्तं पि, वेयणं अवहरेज्ज लहुँ ।। ८६१२॥ पम्मुक्कपाणभोयण-विलेवणाऽऽहरणपमुहवावारो । मायाभाउगभगिणी-कलत्तमेत्ताऽऽइसयणगणो ॥ ८६१३ ॥ अच्चन्तचित्तपीडा-विणिन्तबाहप्पवाहधोयमुहो। किंकायव्वयमूढो, ठिओ समीवम्मि मे सर्व
।। ८६१४॥ तह वि हु अणियत्तीए, अच्छिवियणाए थेवमेत्तं पि । अहह! न को विहुसरणं, ममं ति परिचिन्तयन्तेणं ।। ८६१५ ॥ विहिया मए पइण्णा, जइ मुंचेज्जा इमाइ वियणाए । तो चत्तसव्वसंगो, काहं अणगारियं धम्म
।। ८६१६ ॥ एवं विहियपइण्णस्स, मज्झ रयणीए आगया निद्दा । खयमुवगया य वियणा, जाओम्हि पुणण्णवसरीरो ॥८६१७॥ जाए पभाथसमए, तत्तो आपुच्छिउं सयणवग्गं । सव्वण्णुना पणीयं, दिक्खं सरणं-पवण्णोम्हि
॥ ८६१८॥ ता नरवर! एवंविह-दुहनिवहग्घत्थपाणिसत्थस्स । मोत्तुं जिणिदधम्मं, सरणं ताणं न अण्णत्तो
॥८६१९॥ एवं सोउं राया, तहत्ति पडिवज्जिउं कयपणामो। निययट्ठाणमुवगओ, साहू वि तओ विणिक्खंतो
॥८६२०॥ इय खवग! समत्थभवुत्थ-वत्थुपडिबंधबुद्धिमऽवहाय । भावेसु निहुयचित्तो, निस्सरणयभावणं सम्म ॥ ८६२१ ॥ जेणं चिय पइवत्थु पि, एत्थ चितिज्जमाणमंऽगीणं । सरणं न किंपि तेणेव, नियसु संसारमऽइविसमं
॥ ८६२२॥ जिणवयणविरहिओ इह, मोहमहातिमिरपडलपडिहणियो। जीवो वियारवोक्कंत-वेयणाविवससव्वंडगो ॥ ८६२३ ॥ इगिविगलिदियजलथल-खयराऽऽदिविचित्ततिरियजोणीसु। सव्वसुरमणुयजोणीसु, नरएसु य भमडिओ बहुसो ॥८६२४ ॥ वहबंधणधणहरणाऽ-वमाणगुरुरोगसोगसंतावा । पत्ता विचित्तरूवा, बहुसो एक्केक्कजातीसु
॥ ८६२५॥ उड्ढं तिरियमऽहे वा, लोयपएसो वि नत्थि सो को वि। पत्ताइं जत्थ बहुसो, न जम्मजरमरणपभिईणि ॥ ८६२६॥ भोगोवक्खरदेहत्त-बंधवहणाऽऽइकारणत्तेण । बहुसो वि रूविदव्वाणि, पत्तपुव्वाणि सव्वाणि
॥ ८६२७॥ सयणसुहिसामिदासत्त-सत्तुभावेहिं परिणया सव्वे। जीवा अणेगसो च्चिय, संसारे संसरंतस्स
॥८६२८॥ हद्धी ! उब्वियणिज्जो, संसारो जत्थ णिययजणणी वि। मरिऊण होइ दुहिया, पिया य मरिऊण पुण पुत्तो ॥८६२९ ॥ सोहग्गरूवगव्वं, समुव्वहंतो जुवा वि मरिऊण । तत्थेव नियसरीरे, जायइ जम्मि किमित्तेण
॥८६३०॥ जणणी वि भवंऽतरपत्त-पुत्तपिसियं पि भक्खए जं च । ही ! एत्तो वि किमऽण्णं, कटुं दुटुम्मि संसारे ॥ ८६३१ ॥ सामी भिच्चो भिच्चो वि, नायगो नियसुओ वि हवइ पिया । जणगो वि वेरिबुद्धीए, हम्मए धी! भवसरूवं ॥८६३२ ॥
૨૪૩