________________
मोत्तूण तणं व पडऽग्गलग्ग-मुवसमदमप्पहाणस्स । चोद्दसपुव्वमहासुय-रयणनिहाणस्स सूरिस्स
॥ ९९९६॥ धम्मजसनामधेयस्स, अंतिए तियसनिवहकयमहिमो। घणकम्मसेलवज्जं, पव्वजं गिव्हिही सम्म
॥ ९९९७॥ तो चिरकालं सुत्तत्थ-वित्थरुद्दामविलसिरतरंगं । अइसयरयणाऽऽइण्णं, अवगाहेंतो समयसिंधुं
॥ ९९९८ ॥ छट्ठट्ठमाऽऽइदुक्कर-विगिट्ठतवचरणभावणाहिं दढं । दुहओ वि हु अप्पाणं, पइदियहं संलिहंतो य
॥ ९९९९ ॥ कायरचित्तचमक्कार-कारिवीरासणाऽऽइठाणेहिं । संलीणत्तं परमं, पइक्खणं अब्भसंतो य
॥१००००॥ संसारभीरुभव्वे, धम्मुवएसप्पयाणरज्जूए । मिच्छत्तकूवयाओ, समुद्धरंतो य करुणाए
॥१०००१॥ सूरो व्व दित्ततेओ, ससि व्व सोमो धर व्व सव्वसहो । सीहो व्व दुप्पधरिसो, एगागी खग्गसिंगं व
॥१०००२॥ वाउ व्व अपडिबद्धो, संखो व्व निरंजणो गिरि व्व थिरो । भारुंडो व्वऽपमत्तो, गंभीरो खीरजलहि व्व ॥ १०००३ ॥ इय लोगुत्तरगुणगण-विराइओ विहरिऊण धरणीए। पज्जते सविसेसं, काही संलेहणविहाणं
॥१०००४ ॥ संलिहियऽप्पा य तओ, चउव्विहाऽऽहारविहियसंवरणो। मासं पाओवगओ, सुक्कज्झाणाऽनलेण लहुं ॥१०००५॥ नीसेसं कम्मवणं, निद्दहिऊणं जरामरणरहियं । इट्ठविओगाऽणि?-प्पओगदोगच्चपम्मुक्कं
॥१०००६॥ एगंतियअच्चंतिय-अव्वाबाहप्पहाणसुहमहुरं। अप्पुणरागममऽचलं, नीरयमऽरुयं खयविहीणं
॥१०००७॥ असुहसुहकम्मविटुंभ-लब्भमऽब्भयमऽणंतमऽसवत्तं । निव्वाणमेगसमएण, पाविही सो महाभागो ॥ १०००८॥ देवा य भत्तिवसनिस्स-रंतरोमंचकंचुइयकाया। निव्वाणमहिममुवउत्त-माणसा तस्स काहिति
॥१०००९॥ इय भो थेरा ! सम्मं, महसेणमहामुणिस्स सोऊणं । पवरुत्तरोत्तरफलं, कल्लाणपरंपरं परमं
॥१००१०॥ परिवज्जियप्पमाया, मायामयमयणमाणनिम्महणा । भववासविरत्तमणा, विसोत्तियाहि विउत्ता य
॥१००११॥ जिणमयमयरहरुप्पण्ण-मेयमाऽऽराहणाऽमयं पियह । अजरामरा सया वि हु, जेण परं निव्वुइमुवेह
॥१००१२॥ एवं निम्मलनाणाऽ-वलोयनिद्दलियमोहतिमिरेण । गोयमपहुणा भणिए, जहट्ठिए वत्थुपरमत्थे
॥१००१३॥ मत्थयथिरविणिवेसिय-करकमला हरिसवियसियकवोला। थेरा सविणयपणया, इय संथुणिउंसमाढत्ता ॥१००१४॥ जय निण्णिमित्तवच्छल!, अतुच्छमिच्छत्ततिमिरदिवसयर!। सपरोभयभयभंजण!, जणगंजणमयणनिम्महण ॥१००१५ ॥ नीहारगोरपसरंत-कित्तिपब्भारभरियतइलोय!। ससुराऽसुरनरविरइय-सव्वाऽऽयररुइरथुइवाय!
॥१००१६॥ जय निव्वाणपुरुम्मुह-पट्ठियभव्वोहपरमसत्थाह !। अत्थाहउदहिविब्भम-निब्भरकरुणारसपवाह! ॥१००१७॥ तं उवमाणं नेवऽस्थि, जेण उवमिज्जसे तुमं सामि!नवरं तुमए वि तुमं, उवमिज्जसि न उण अण्णेण ॥१००१८॥ हीणेणुवमाणेण हि, हवेज्ज का चंगिमोवमेयस्स । न तडागो व्व समुद्दो, त्ति उवमियं पावए सोहं
॥१००१९॥ सोहम्माऽहिवपमुहा वि, जस्स गुणसंथवे न परिहत्था । तस्स पहु! तुज्झ किं तुच्छ-बुद्धिणो संथुणंतु परे ॥१००२०॥ एवं च निरुवमो थुइ अगोयरो जइ वि नाह! तं तह वि । सुगुरु त्ति चक्खुदाइ त्ति, दूरपरमोवगारित्ति ॥१००२१॥ भत्तिभरतरलिएहिं, अम्हेहिं थुणिज्जसे तुमं चेव । न तुमाहिन्तो वि जओ, थोयव्वो अस्थि किर अण्णो ॥१००२२॥ ता जयसि तुम चिय एत्थ, जेण भवजलहिमज्जमाणाणं । आराहणातरंडं, एयं भव्वाणमुवइटुं
॥१००२३॥ इय थोऊणं थेरा, भयवंतं गोयमं समणसीहं। पारद्धधम्मकिच्चेसुं, वट्टिउं संपयट्टति
॥१००२४ ॥ एवमिमेह समप्पइ, संपइ संवेगरंगसालत्ति । आराहणा इयाणिं, तस्सेसं कि पि जंपेमि
॥ १००२५ ॥ आसि उसभाऽऽइयाणं. तित्थयराणं अपच्छिमो भयवं । तेलोक्कपहियकित्ती, चउवीसइमो जिणवरिंदो ॥१००२६ ॥ दित्तंऽतरंगरिउवग्ग-गंजणज्जियजहुत्तवीरत्थो । तेलोक्करंगमज्झे, अतुल्लमल्लो महावीरो
॥१००२७॥ लीलाललणसुहम्मो, संयमलच्छीए तस्स य सुहम्मो। सीसो तत्तो जंबू, गुणिजणसउणीण वरजंबू
॥१००२८॥ नाणाऽऽइगुणप्पभवो, तत्तो य अभू महापभू पभवो। तयऽणंतरं च भयवं, आसी सेज्जंभवो भयवं ॥ १००२९ ॥ अह तस्स महापहुणो, मूलाओ चेव न हु जडाऽणुगए। न जहुत्तरं तणुतरे, परिमियपव्वे वि य न चेव ॥१००३०॥ सव्वंगं सारे च्चिय, न अप्पवोच्छेयदच्छरुच्छफले। पत्तन्तसाडरहिए, समंतओ निच्चसच्छाए
॥१००३१ ॥
२८३