________________
एवंविहं अवत्थं, संपत्ते पेच्छिऊण ते सव्वे । भयवेवमाणहियया, भट्टा भणिउं समाढत्ता
॥६२२९॥ एसो सो जेण तया, सयंवरा उवणया अहं चत्ता । जो सिद्धिवहूरत्तो, नेच्छइ सुरसुंदरीओ वि
॥६२३०॥ अइघोरतवपरक्कम-वसीकयाऽसेसतिरियनरदेवो । तेलोक्कपणयचलणो, नाणाविहलद्धिसंपण्णो
॥६२३१॥ जियकोहमाणमाओ, जियलोहपरीसहो महासत्तो । सूरो व्व दूरपसरंत-पावतमनियरनिद्दलणो
॥६२३२॥ जलणो व्व दहइ भुवणं, कुविओ तं चेव रक्खए तुट्ठो । ता एयं तज्जिंता वच्चिस्सह मच्चुवयणम्मि
॥६२३३॥ चलणेसु निवडिऊणं, एयं तोसेह महरिसिं तम्हा । इय सुणिय रुद्ददेवो, सभारिओ भणिउमाऽऽढत्तो
॥६२३४॥ रागाऽऽइएहि जं भे अवरद्धं तं खमाहि णे भयवं । पणिवइयवच्छल च्चिय, भवंति लोगम्मि वरमुणिणो ॥६२३५ ॥ अह ते मुणिणा भणिया, संसारनिबंधणस्स कोवस्स । को अवगासं देज्जा, विसेसओ मुणियजिणवयणो ॥६२३६॥ नवरं मम भत्तिपरायणस्स, जक्खस्स विलसियं एयं । ता तं चेव पसायह, कुसलत्तं पाउणह जेण
॥६२३७॥ ताहे बहुप्पयारेहि, जक्खमुवसामिऊण भत्तीए । साहुं हरिसवसुग्गय-रोमंचा माहणा सव्वे
।। ६२३८॥ पडिलाभिति तेहिं, सनिमित्तोवक्खडेहिं भत्तेहिं । जक्खेण य तुटेणं, खित्ता गयणाउ वसुहारा
॥६२३९॥ गंधोदयं च वुटुं, भमराऽऽउलपुष्फनियरसंवलियं । कलहच्चागेणेवं, सो जाओ देवपुज्जो त्ति
॥६२४०॥ कलहे तच्चागम्मि य, इय दोसगुणे विभाविउं सम्मं । तह कहवि खमग! वट्टसु, जह सिज्झइ पत्थुयऽत्थो ते ॥६२४१ ॥ पावट्ठाणगमेवं, बारसमं पि हु पवण्णियं किंपि । अब्भक्खाणऽभिहाणं, एत्तो कित्तेमि तेरसमं
॥ ६२४२॥ पाएणं पच्चक्खं, उद्दिस्स परं असंतदोसाणं । आरोवणं जमेत्थं, अब्भक्खाणं तयं बेंति
॥६२४३ ॥ एयं अब्भक्खाणं, सपरोभयदुट्ठचित्तसंजणगं । तप्परिणओ य पुरिसो, किं किं पावं न अज्जेइ
॥ ६२४४॥ तज्जंपणे य जे कोह-कलहप्पमुहेसु वण्णिया केवि । इहपरभवुब्भवा ते, दोसा सव्वे वि जायंति
॥ ६२४५॥ जइवि किर परमथोयं, पावमऽभक्खाणदाणयं तहवि । देइ दसगुणविवागं, सव्वण्णूहिं जओ भणियं ।। ६२४६॥ "वहबंधणअब्भक्खाण-दाणपरधणविलोवणाऽऽईणं । सव्वजहण्णो उदओ, दसगुणिओ एक्कसि कयाणं" ॥६२४७ ॥ "तिव्वयरे उपओसे, सयगुणितो सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा, होज्ज विवागो बहुतरो वा ॥६२४८ ॥ तहासव्वेसिं सोक्खाणं, निरासकरणम्मि सुपडिवक्खाणं । गणणाए असंखाणं, कुओ वि नो भाविरक्खाणं ॥ ६२४९॥ अच्वंतं तिक्खाणं, हिययदरीदारणेक्कदक्खाणं । एयं अब्भक्खाणं, निबंधणं सव्वदुक्खाणं
॥ ६२५० ॥ एयविरत्ताणं पुण, इहपरभवभाविभल्लिमा सव्वा । अप्पवस च्चिय निच्चं, जहिच्छिया जायइ जयम्मि ॥ ६२५१॥ रुद्दो व्व अजसमऽसमं, पावइ तेरसमपावठाणाओ। अंगरिसी विव तव्विरय-माणसो लभइ कल्लाणं
॥ ६२५२॥ तहाहिचंपाए नगरीए, अज्झावगकोसियज्जपासम्मि। अंगरिसी रुद्दो वि य, धम्मेण पढंति दो सीसा
॥ ६२५३ ॥ आणत्ताऽणज्झाए, ते पुण तेणं अरे उवणमेह । एक्केक कट्ठहारग-मऽडवीहितो लहुं अज्ज
॥ ६२५४॥ पयईए च्चिय सरलो, तहत्ति पडिवज्जिऊण अंगरिसी। अडवीए कट्ठाणं, आणयणट्ठा गओ तुरियं
।। ६२५५॥ रुद्दो य दुट्ठसीलो, गेहाउ नीहरित्तु डिंभेहिं । सह कीलिउमाऽऽरद्धो, जाए य विगालसमयम्मि
॥ ६२५६॥ चलिओ अडवीहुत्तं, दूरे दिट्ठो य गहियकट्ठभरो। इंतो सो अंगरिसी, अविहियकज्जो त्ति तो भीओ
॥६२५७॥ तद्देसगामिणि कट्ठ-हारिणि मारिऊण जोइजसं । थेरं तक्कट्ठभरं, घेत्तूणं तं च गत्ताए
॥६२५८॥ पक्खिविऊणं सिग्धं, समागओ भणइ कवडसीलो सो। उज्झाय! सज्झसकरं, चरियं तुह धम्मसीसस्स ॥ ६२५९॥ अज्ज समत्थं पि दिणं, रमिउं इण्डिं च मारिउं थेरिं। तक्कट्ठभरं घेत्तुं, जवेण सो एइ अंगरिसी
॥६२६०॥ जइ पत्तियह न तुब्भे, आगच्छह ता जहा निदंसेमि । जमऽवत्थं उवणीया, जहिं च खित्ता य सा थेरी ॥ ६२६१॥ एवं भणमाणम्मि, कट्ठभरं घेत्तुमाऽऽगओ झत्ति । अंगरिसी कुद्धणं, भणितो अज्झावगेण तओ
।। ६२६२॥ आ पाव! अकिच्चमिमं, काउं अज्ज वि तुमं गिहे एसि । अवसर दिट्ठिपहाओ, पज्जत्तं तुज्झ पाढेण
॥६२६३॥ वज्जवडणं व दुस्सह-मऽब्भक्खाणं इमं च सुणिऊण । परमविसायमुवगतो, संचिंतिउमेवमाऽऽढत्तो ॥६२६४॥
१७७