SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आयण्णिऊण एवं, तेणं रण्णा पयंडकोवेणं । निद्धाडिऊण यं, आइट्टा नियपहाणनरा रे! रे! सिग्घं सण्णाह-सूइगं भेरिमिहि ताडेह । पगुणीकरेह चउरंग-सेण्णमाऽऽणेह जयहत्थिं उवणेह पहरणं मे, सिग्धं च पयाणगं दवावेह । तक्खणमेव नरेहि, तहत्ति संपाडियं सव्वं तो मगरगरुलसद्दूल-पमुहधयभीसणाए सेणाए । कवलिउमणो व्व तइलोक्क-मेक्कहेलाए संचलिओ अहमऽवि चारनिवेइय-तदाऽऽगमो विहियसेण्णसंवाहो । अणवरयपयाणेहिं, गंतुं तदऽभिमुहमाऽऽरद्धो नवरं चारेहिन्तो, तस्स समीवं गएण तस्सेणं । नाउं अपरिमियं कइ-यवेण जुज्झिउमणेण मए दरिसावं से दाउं, अइजविणतुरंगमेहिं नियसेण्णं । पच्छाहुत्तं सिग्घं, नियत्तियं ताव जा दूरं भीयं ति मं वयंतं, नाउं अच्चंतवड्डिउच्छाहो । सो राया मुद्धमई, लग्गो सेण्णस्स पट्ठीए अह पइदिणगमणवसा, दढसुढियं संकडे य आवडियं । अभयं पमत्तचित्तं च, पेच्छिउं तस्स सेण्णमऽहं सव्वऽप्पणा पयट्टो, जुज्झेउं देव! तुह पभावेण । अइरेण निज्जियं पर-बलं च बहुसुहडकलियं पि एत्थंतरम्मि सेणाऽहिवुत्त-पुरिसेहिं तस्स भंडारो । पुत्तो य अट्ठवरिसो, उवणीओ भूमिनाहस्स भणियं सेणावइणा, देव ! इमो दाहिणेसभंडारो । पुत्तो य इमो तस्सेव, जमुचियं कुणसु तं इण्हेिं तो रण्णो तं सुयमऽणि-मिसाए दिट्ठीए पेहमाणस्स । केवलमऽणुभवगम्मो, जाओ पुत्ते व्व पडिबंधो पयपीढम्मि उववेसिऊण, चुंबिय सिरम्मि भणितो य। अच्छाहि वच्छ! नियमंदिरे व्व, इहई अणुव्विग्गो सण्णिहिमाऽऽसीणाए, सव्वाऽऽयरसमप्पिओ य देवीए । एसो सुओ मए तुह, दिण्णो त्ति पयंपियं रण्णा अब्भुवगओ य तीए, कलाकलावो य अहिगओ तेण । निज्जियसुरसुंदेरं, कमेण तारुण्णमऽणुपत्तो अच्चंतभुयबलेणं, महल्लमल्ला विणिज्जिया तेण । तत्तो रण्णा ठवियं, नाम से मल्लदेवो त्ति अह जोगो त्ति नियपए, निवेसिऊणं तयं महीनाहो । घेत्तूण तावसाणं, दिक्खं वणवासमऽल्लीणो इयरो य पबलभुयबल-निज्जियसीमालसयलमहीवालो । उव्वहमाणो बलमय-मऽसमं पालेइ नियरज्जं घोसावियं च तेणं, जो मम पडिमल्लमुवइसइ कोई । दीणारलक्खमेक्कं, नूणमऽहं तस्स देमि त्ति सोऊण इमं एक्को, पाइयजरकप्पडो किसियकाओ। देसंतरिओ पुरिसो, रायाणमुवट्ठिओ भणइ देव! निसामेसु मए, परिब्भमंतेण सयलदिसिचक्कं । पुव्वदिसाए दिट्ठो, राया नामेण वज्जहरो अप्पडिमपगिट्ठबलेण, तेणं निज्जियविपक्खचक्केण । गायाविज्जइ अप्पा, पयडं तेलोक्कवीरो त्ति न य संभवइ न एवं, जं लीलाए वि तेण भूवइणा । करडी चवेडपहओ, उम्मिंठो वि हु पहे ठाइ एवं निसामिऊणं, दाऊणं तस्स देयमाऽऽइट्ठा । नियपुरिसा रे! गंतुं, तं भूवं एवमुल्लवह जइ कहवि मागहेहिं, तिलोगवीरो त्ति कित्तिओ तं सि । दाणऽत्थीहिं ता किं, तुमए ते नेव पडिसिद्धा? अहवा किं एएणं, इण्डिं पि विसेसणं चयसु एयं । इहराऽहमाऽऽगओ एस, जुज्झसज्जो भवेज्जासि पुरिसेहिं तओ गंतुं, तहत्ति सव्वं निवेइयं तस्स । तो बद्धभिउडिभीमाऽऽ-णणेण तेणेवमुल्लवियं को सो रे तुम्ह निवो?, नाम पि हु इण्डिं से मए नायं । को वा इय वत्तव्वे, तस्सऽहिगारोऽहवा होज्ज जइ मह समरहुयासण-सिहाए पावइ पयंगपयविं नो । स वरागो दुण्णयवाय-वलियअसमत्थपक्खबलो ता रे! वच्चह सिग्घं, पेसह तं जेण तम्मयं कुणिमो। सोऊणेवं विणिय-त्तिऊण पुरिसेहिं से सिटुं अह सव्वसेण्णसहिओ, वारिज्जंतो वि मंतिवग्गेण । सो गंतुं आरद्धो, कमेण पत्तो य तद्देसं सोउं तस्साऽऽगमणं, वज्जहरो वि हु समागओ तुरियं । बहुसुहडक्खयजणणं, जायं च परोप्परं जुज्झं दुट्ठणं लोयखयं, वज्जहरेणं भणाविओ इयरो । जइ वहसि बलमयं ता, तुममऽहमऽवि दो वि जुज्झामो कि निरवराहलोयक्खएण, एएण उभयपक्खे वि। पडिवण्णं तेणेयं, लग्गा अण्णोण्णजुद्धण मल्लाणं पिव उट्ठाण-पडणपरियत्तणुव्वलणभीमो। विम्हइयदेवमणुओ, जाओ सिं समरसंमद्दो अह पबलभुयबलेणं, वज्जहरेणं स निज्जिओ झत्ति । बलमयकयंतवसगो, इय सो पंचत्तमऽणुपत्तो एवंविहदोसविसेस-कारयं बलमयं वियाणित्ता । आराहणाठिओ खमग!, मा तुमं तं करेज्जासि ॥६७३९ ॥ ॥ ६७४०॥ ॥६७४१ ॥ ॥६७४२॥ ।। ६७४३॥ ॥६७४४॥ ॥६७४५॥ ॥ ६७४६॥ ॥६७४७॥ ॥६७४८॥ ॥६७४९॥ ॥६७५०॥ ॥६७५१ ॥ ॥ ६७५२॥ ॥६७५३॥ ॥६७५४॥ ॥ ६७५५ ॥ ॥ ६७५६॥ ॥६७५७॥ ॥ ६७५८॥ ॥६७५९॥ ॥ ६७६०॥ ॥ ६७६१॥ ॥ ६७६२॥ ॥६७६३॥ ॥६७६४॥ ॥ ६७६५॥ ॥६७६६॥ ॥६७६७॥ ॥६७६८॥ ॥६७६९॥ ॥६७७०॥ ॥ ६७७१॥ ॥६७७२॥ ॥६७७३॥ ॥ ६७७४ ॥ ॥ ६७७५ ॥ ।। ६७७६ ॥ ૧૯૧
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy