SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ उवणेऊण पईवं, तत्तो धणरक्खिएण हसिरेणं । भणिया भद्दे ! पइणो, तारामेलं करेसु त्ति तो दीवुज्जोएणं, लज्जावसथिमियलोयणा जाव। ईसुण्णमंतवयणा, पलोयणं काउमाऽऽरद्धा ताव अहरऽग्गलग्गोरु-दसणमऽच्चंतचिबिडनासग्गं । चिबुगेगदेसनिग्गय-कइवयबीभच्छखररोमं घूयाऽणुरूवनयणं, वयणऽब्भंतरपविट्ठगंडयलं। तिरियट्ठियधूमलयाऽ-णुरूवभुमयं मसिच्छायं पडियं चक्खुपहम्मि, तस्स मुहं तीए वयणमऽवि तस्स । तत्तुल्लगुणं नवरं, तत्तो भेओ अरोमत्ते अह झत्ति वलियकंठं, तीए परियत्तिऊण नियवयणं । भणियं धणरक्खिय! विप्पयारिया हं धुवं तुमए मयणोवमं पयंपिय, पिसल्लतुल्लं पई कुणंतेणं । मह तुमए आचंदं, अप्पा अजसेण उवलित्तो धणरक्खिएण भणियं, मा मे कुप्पसु जओ विही चेव । सरिसं सरिसेण समं, संघडइ क एव मह दोसो अह तिव्वकोवदंतऽग्ग-दृट्ठउट्ठा सभावकसिणं पि। सविसेसं कसिणंती, वयणं अफुडक्खरं कि पि मंदं समुल्लवंती, पल्हत्थियहत्थकंकणा झत्ति । अप्परिणीय व्व तओ, मुगुदगेहाउ निक्खंता हिययवियंभियहासेण, तयऽणु धणरक्खिएण सो वुत्तो । हंभो वयंस! एत्तो वि, उत्तरं किं पि ण करेसि. तो उज्जुयभावेणं, संतावं परममुव्वहंतेणं । भणियमियरेण भाउय!, एत्तो वि हु किं भणेयव्वं वच्चसु सगिहम्मि तुमं, ममं तु किं जीविएण एत्ताहे । जो रक्खसितुल्लाए, एवं तीए वि परिभूओ धणरक्खिएण वुत्तं, पज्जत्तमिमेण अलियसोगेण । इत्थीसु पुरिसगुणदोस-विसयविण्णाणविमुहासु नीओ य कहवि गेहे, नवरं रयणीए नीहरेऊण । पडिवण्णो सो दिक्खं, तावसमुणिणो समीवम्मि काऊणं बालतवं, देवत्तं पाविओ मओ रूवी। एसो सो इब्भसुओ, जाओ वसुदेवनामो त्ति धणरक्खिओ वि बाढं, रूवमउम्मत्तमाणसो मरिठं। अकयपरलोयकिच्चो, तिरियाऽऽइगईसु चिरकालं आहिंडिय रूवमउत्थ-दोसओ एस खंदनामो त्ति । उववण्णो एवंविह-विहीणसव्वंगलायण्णो ता जो तुब्भेहिं पुरा, परमत्थो पुच्छिओ स एसो त्ति । आयण्णिऊण य इमं, जं उचियं तं समायरह एवं निसामिऊणं, पडिबुद्धा पाणिणो तहिं बहवे । इब्भसुया पुण घेत्तुं, पव्वजं सिवपयं पत्ता इय रूवमयसमुत्थं, दोसं तच्चागसंभवं च गुणं । मुणिऊणं खवग ! तुमं, मा तं थेवं पि हु करेज्ज रुवमयट्ठाणमिमं, तइयं उवदंसियं मए कि पि। एत्तो बलमयठाणं, चउत्थमऽक्खेमि संखेवा खणउवचियम्मि खण-अवचियम्मि जंतूण सइ सरीरबले । अणिययरूवत्तणओ, को णु बुहो तम्मयं कुणइ तहाहोऊण पुरा बलवं, पुरिसो संपुण्णगलकवोलो य । भयरोगसोगवसओ, खणेण विबलो जया होइ . विबलत्तमुवगतो तह, होउं परिसुसियगलकवोलो वि। उवयारवसेण पुणो, सो वि य जायइ जया बलवं तह पबलबलो वि नरो, जया कयंतं पडुच्च निच्चं पि। अच्चंतं अबलो च्चिय, कह णु तया बलमओ जुत्तो । सामण्णभूवईणं, बलेण भद्दा भवंति बलभद्दा । तत्तो य भद्दया चक्क-वट्टिणो होंति तत्तो वि तत्तो वि अणंतबला, तित्थयरा उत्तरोत्तरपहाणे । एवं बलम्मि नूणं, अबुहा कुव्वंति बलगव्वं खओवसमवसोवज्जिय-बललेसेणं पि जो उ मज्जेज्ज । सो तब्भवे वि निहणं, लभेज्ज निवमल्लदेवो व्व तहाहिसिरिपुरनगरे राया, अहेसि निप्पडिमलच्छिविच्छड्डो। नामेण विजयसेणो, सरयनिसायरसमजसोही सो एगया सभाए, जावऽच्छइ आसणे सुहनिसण्णो। दाहिणदिसिपेसियसेण्ण-नायगो ताव संपत्तो कयपंचंगपणामो, तयऽणु निविट्ठो समीवदेसम्मि। सुसिणिद्धचक्खुणा पेखि-ऊण भणितो य नरवइणा अइकुसलं तुह तेणं, पयंपियं देवपयपसाएणं । कुसलं न केवलं चिय, विजिओ दाहिणनरेंदो वि तो गाढहरिसपयरिस-विष्फारियलोयणेण नरवइणा। संलत्तं कहसु कहं, तेणं भणियं णिसामेह देवाऽऽएसेण अहं, हयगयरहजोहजूहसंजुत्तो । गंतूण ठिओ दाहिण-दिसिभूवइदेससंधीए दूयवयणेण तत्तो, भणाविओ सो मए जहा सिग्छ । सेवं मे पडिवज्जसु, संगरसज्जोऽहवा होसु ॥६७०३॥ ॥६७०४॥ ॥ ६७०५॥ ॥६७०६॥ ॥६७०७॥ ॥६७०८॥ ॥६७०९॥ ॥६७१०॥ ॥६७११॥ ॥६७१२॥ ॥६७१३ ॥ ॥ ६७१४॥ ॥६७१५॥ ॥६७१६ ॥ ॥६७१७॥ ॥६७१८॥ ॥६७१९॥ ॥ ६७२०॥ ॥६७२१॥ ॥६७२२ ॥ ॥६७२३॥ ॥६७२४॥ ॥६७२५ ॥ ॥६७२६॥ ॥६७२७॥ ॥६७२८॥ ॥ ६७२९॥ ॥६७३०॥ ॥६७३१॥ ॥६७३२॥ ॥६७३३॥ ॥६७३४॥ ॥६७३५ ॥ ॥६७३६॥ ॥६७३७॥ ॥६७३८॥ ૧૯૦
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy