________________
इय जइ सकुलपसंसण-समुवज्जियनीयकम्मदोसेण । एवंविहं अवत्थं, उवेंति सिरितित्थनाहा वि. ॥ ६६६६॥ ता कह मुणियभवाणं, कुलमयविसया भवेज्ज बुद्धी वि । एवं च खमग ! तुममिम-मित्तो मा काहिसि कहं पि ॥ ६६६७॥ इय कुलमयपडिदारं, बीयं पण्णत्तमिहि तइयं पि। रूवमयगोयरमऽहं, लेसुद्देसेण कित्तेमि
॥६६६८॥ पढम पि सुक्कसोणिय-संजोयवसेण जस्स उप्पत्ती । रूवस्स तं पि आसज्ज, न हुमओ होइ कायव्वो। ॥६६६९॥ रोगा पोग्गलगलणं, जरा य मरणं च जस्स नासम्मि । कारणगणो सहचरो, तम्मि वि रूवे मओ न मओ ॥६६७०॥ वत्थाऽऽहरणाऽऽईणं, संजोगा चेव किंचि रमणीए। निच्चं परिसंठप्पे, निच्चं च चयाऽवचयधम्मे
॥६६७१ ॥ अंतो कलुसाऽऽउण्णे, बाहिं तु तयाए वेढिए अथिरे । रूवे मयाऽवगासो वि, नऽत्थि चिंतिज्जमाणम्मि ॥६६७२॥ होइ विरूवो रूवी, कम्मवसा रूववं पि गयरूवो। कायंदीवत्थव्वा, इह नायं भायरो दोण्णि
॥६६७३॥ तहाहिबहुदेसपसिद्धाए, विविहऽच्छेरयनिवासभूयाए । कायंदीए पुरीए, आसी इब्भो जसो नाम
॥६६७४॥ कणगवई से भज्जा, पुत्तो पढमो य ताण वसुदेवो । देवकुमारोवमरूव-लच्छिविम्हइयजियलोगो
॥६६७५ ॥ बीओ य खंदओ नाम, कायरच्छो अईव मडहंगो। किं बहुणा सव्वेसि, निदसणं सो विरूवाणं
। ६६७६ ॥ लोगुत्तरं च तेसिं, रूविविरूवित्तणं णिसामेत्ता । दूराओ एइ जणो, दुटुं कोऊहलाऽऽउलिओ
॥६६७७॥ एवं वच्चंतेसुं, दिणेसु एगम्मि अवसरे सूरी। विमलजसो नाम तर्हि, समोसढो ओहिनाणधरो
॥६६७८॥ तस्साऽऽगमणं नाउं, वंदणवडियाए भूवईपमुहो। नयरिजणो संपत्तो, ते वि य इब्भस्स दो वि सुया
॥६६७९ ॥ तिक्खुत्तो विहियपया-हिणा य उव्वूढगाढभत्तिभरा । कयसूरिचलणनमणा, समुचियठाणेसु आसीणा ॥६६८०॥ अह धम्मकहं कुणमाणयस्स, दिट्ठी कहिं पि मुणिवइणो। इब्भसुएसु य तेसुं, पडिया पीऊसवुट्ठि व्व ॥६६८१॥ तो ताण चक्खुपेक्खिय, तप्पुव्वभवेण ईसि हसिरेण । संलत्तं गुरुणा अहह !, कम्मदुव्विलसियं भीमं ॥६६८२॥ जं निरुवमरूवो वि हु, होइ विरूवो दढं विरूवो य। विसमसरोवमरूव-त्तणेण परिणमइ सो चेव
॥६६८३॥ अह विम्हिएण परिसाजणेण, भणियं कयप्पणामेण । परमत्थमेत्थ साहसु, अम्ह कोऊहलं भंते !
॥६६८४॥ तो गुरुणा संलत्तं, होऊणं अवहिया निसामेह । एए हि इब्भपुत्ता, नयरीए तामलित्तीए
॥ ६६८५ ॥ आसी दो वि वयंसा, धणरक्खियधम्मदेवनामाणो । एसिं रूवी पढमो, परमविरूवो बिइज्जो य
॥६६८६॥ कीलंति य अण्णोण्णं, नवरं धणरक्खिओ बहुपयारं । रूवमएणं परिहसइ, धम्मदेवं जणसमक्खं
॥६६८७ ॥ अह एगम्मि अवसरे, भणिओ धणरक्खिएण सो भद्द ! | भज्जाए विणा विहलो, सयलो गिहवासवासंगो ॥६६८८॥ दारपरिग्गहविमुहो, ता किं दिणगमणियं करेसि मुहा । एवं पि जइ समीहसि, ठाउंता होसु पव्वइओ ॥ ६६८९ ॥ उज्जुसभावत्तणओ य, जंपियं तेण मित्त ! सच्चमिणं । णवरं इत्थीलाभे, दो चेव भवंति इह हेऊ
॥६६९०॥ जणमणहरणं रूवं, लच्छी वा दूरपत्तवित्थारा । एयमुभयं पि हयविहि-वसेण नो मज्झ संपण्णं
॥६६९१ ॥ अह एवं पि तहाविह-बुद्धिवसा संभवेज्ज थीलाभो । ता साहेसु तुमं चिय, कओ पणामंजली तुज्झ
॥६६९२ ॥ एवं तेण पवुत्ते, वुत्तं धणरक्खिएण हे मित्त ! । निच्चिंतो अच्छ तुमे, एत्थऽत्थे हं भलिस्सामि
॥६६९३॥ अत्थेणं बुद्धीए, परक्कमेणं नएण अनएण । किं बहुणा जह तह तुज्झ, वंछियऽत्थं करिस्सामि
॥ ६६९४ ॥ तेणं पयंपियं कुणसु, कि पि निक्कवडपेम्मनिम्माए। तइ उवणीयसदुक्खो, संवुत्तो हं सुही एत्तो
।। ६६९५॥ धणरक्खिएण तत्तो, कुबेरसेट्ठिस्स संतिया धूया। तत्तुल्लरूवविहवा, भणाविया दूइवयणेण
॥६६९६ ॥ कुसुमाऽऽउहसमरूवं, तुज्झ अहं पिययम पणामेमि । जमऽहं भणेमि तं जइ, पडिवज्जसि मुक्ककुवियप्पा ॥ ६६९७ ॥ तीए भणावियं निव्वि-संकमाऽऽइससु तेण तो वुत्तं । अज्ज निसाए केणइ, अमुणिज्जंती मुगुंदगिहे
॥ ६६९८॥ एज्जासि जेण सम्मं, तेण समं तुह घडेमि वीवाहं । पडिवण्णं तीए तओ, अत्थमिए कमलबंधुम्मि
॥ ६६९९ ॥ पसरतेसुंकलकंठ-कंठकलुसेसु तिमिरनियरेसु । होंतीसु य पइवेलं, निस्संचारासु रत्थासु
॥ ६७००॥ परिणयणोचियउवगरण-धारिणा परमहरिसियमणेण । सो तत्थ मुगुंदगिहे, गओ समं धम्मदेवेण
॥ ६७०१॥ तक्कालोचियनेवत्थ-धारिणी सा वि तत्थ संपत्ता। विहियं संखेवेणं, पाणिग्गहणं तओ तेसि
।। ६७०२॥
૧૮૯