________________
जं एस कीरमाणो, जं एस कीरमाणो, जं एस नमोक्कारो, जं कज्जमुवसमपरो, जं किंचि कयं पावं, जं किंचि जलयराऽऽईण, जं किंचि सुहमुयारं, जं किं पि एत्थ वसणं, जं किंपि पमाएणं, जं किर चिन्तामणिकामजं किर जलं पि पीयं, जं किर मणुयाण सुहं, जं किर मयस्स भारो जं कुणइ भावसल्लं, जं केइ देसविरति, गिण्हति जंघाबलं व हीएज्ज, जंघाबलपरिहीणस्स, जंघाबलहाणीए, देसंऽतरजंच कयाइ कत्थई, जंच कसायकलुसिया, जंच किर माणुसाणं जं चक्कवट्टिज्जं, भरहो जं च जिणपहुपणीए, जं च जुवइत्तणम्मि, जं च तहा माईसु य, जं च तहाविहसाहम्मिएसु, जं च तियसत्तणे च्चिय, जं च न संमं सुगुण:जं च नियरूवचंगिमजं च नियसामिभज्जं, जंच पमायमहामय-मत्तेण जंच परमत्थगोयर-संसयजं च मणुयत्तणे च्चिय, जंच महाऽऽरंभपरिग्गहाजंच वसियरणकारणजंच विचित्ततवोगुणजं च विसिट्ठजणाणं, जंच विसेसाभिग्गहजंच सुदुक्करतवचरणजं चिय पए निसिद्धं, तं जं चेइयदव्वुवजीवणं जं चेच्चा गंतव्वं, तमजं जं अहिलसणिज्ज, जं जं च तदाऽऽयण्णणजं जं जयम्मि जायइ,
६५४५ जं जं जीवाण जयम्मि, ७७०५ जं जत्तो तं तत्तो, पुण्ण५९१६ जं जत्तो य अहीयं, तस्स ८३४८ जं जत्थ जहा अंगं, निक्खि९३६९ जं जत्थ वत्थु जुज्जइ, ७९२७ जं जायइ निस्सल्लो, नियमा ४४० जंजीववहेण विणा, ५४९६ जंतप्पओगदारं, निदंसियं '३७४० जंतप्पीलणनेलंछणाण, ५४३६ जं तस्स साऽणुबंधो, ७२७२ जंताव कामिणीणं, १८९५ जं तेसुन वावारो, ४७०१ जं दुटुं ववहारे, लोए २२७६ जं देसचायवट्टण-निप्पीसणयं ११८१ जं नत्थि सव्वबाहाओ, ५३४२ जं न मए सद्दहियं, जं ४८९३ जं न लहइ सम्मत्तं, लभ्रूण ८४४६
जं नाणं तं करणं, ३६०५ जं निज्जरेइ कम्म, ८४६५ जं निज्जरेड कम्मं. ४५१३ जं नियमिय अप्पाणं, ८३५८ जं निरऽणुबंधमिटुं, ८४५० जं निरुवमरूवो वि हु, ८३२७ जं नेगंतेणं चिय, ६०२ जं नेरइओ कम्म, ८४६७ जंपंति पहुं अप्पाणयं ४२५० जं पयइचला पाणा, चिटुंति ४४१८ जं परदक्खिण्णाओ, १४५ जं परपीडाजणगं, हासेण ५५४५ जं पाणगपरिकम्मम्मि, ४३३५ जं पायवो व्व उद्धट्ठिओ ८४५३ जं पाविऊण परमे, नाणा
जंपिउमाढतो जाव, ८४५१ ज पि कयं कारियमऽणु६२२ जंपि किर पंसुलित्ते, ११९१ जं पि जहुत्तगुणम्मि
जं पि भरहम्मि लटुं, १३२० जंपियं हरिणा राया २८४६ जं पि य इटुं कन्तं, ३०५१ जं पि य कहंपि संपइ, ७५२० जं पि य तिविहं सल्लं, ३७३९ जंपि य पयईए च्चिय, २२७१ जंपियमऽजेहिं छगलेहिं, ३७३३ जंपियमऽणेण ससहर
जं सूलकूडसामलि-वेयर६०९० जंपियमहो महामुणि
११५७ २५८४ जं पि य विसिट्ठपयवी
७६५७ ५९० जं पि य सव्वंगपहाण
७६६१ ३५८३ जं पि य सियदेवंऽसुय
७६६८ २९५६
जं पीयं पच्छायइ, विमलं ७०४२
जं पुण बलविरियपरक्कमाण, २९६४ ७९०५ जं पुण भूईसुत्ताऽऽइएहिं, ३८६३ ३३११ जं पुण्णपावरूवं, वट्टइ
१९०० ८३४६ जं पुव्वकम्मनिम्मिय
५८८० २९१७ जंपेइ वच्छ! गेण्हसु,
६३१५ १५६३ जंपेन्ति भट्टवट्टा!, कीस ६२२१ ४६१५ जंबालपडलगाढाऽऽ-वेढणओ ८७१८ ७१४५ जंबुद्दीवे दीवे, सुत्तिमईए ५७२१ ६०८३ जंबूफलभक्खगपुरिस
९६६७ ९७८२ जं भवजलहिम्मि जिया,
७४१८ ९३५७ जं मुद्धो कुणइ जणो,
७०८५ ७४७२ जं मूलकारणं सो,
२२५२ ७८३३ जं रोगऽग्गिपिसाय
२२८६ ३७२५ जं व इह कुंडकूवाऽ
९३७९ ४०६९ जं वट्टइ उवयारे, उवगरणं ४०२३ १९२३ जं वट्टियमवयारे, तुम्ह
४४८ ३६१६ जं व निहयाऽरिचकं,
८९८७ ६६८३ जं वा किंपि कह पि
४२४८ २५०० जंवाऽऽगमपडिकुटुं,
७०४१ ७८२२ जं वा तं वा विसमं,
१७०७ ४२५६ जं वा तं वाऽसिस्स वि,
१७०६ १८८४ जं वा दंतवणिज्जं, रस
८३४५ ८३५० जं वा दिसमुवणीयं,
९८३३ ५७०१ जं वा पुच्छंताण वि,
४२४७ ५४७० जं वायाम न करेसि,
२३९५ ३५८७ जं विहियं हियय ! पुरा, १८९७ ४३७३ जं वेलं कालगओ,
९८१७ जं संचरणऽण्णोण्णे,
९६५३ ८३३० जं सग्गे सुरराया, विलसइ ८९८६ ८४५२ जं सत्थं जिणपवयण
२८३० ६४९२ जसपरबुद्धिकप्पण-पुरस्सरं ८३४१ ८८०३
जं सम्मत्तं सुत्ते, अविवज्जासो- २६९७ १७६७ जं सरवंजणमत्ता-बिंदुपया- ९३५४ ९४११ जं सरिसे वि हु मणुअत्त४३४ जं साऽणुबंधमिटुं,
३७३४ ९३३४ जं सामनए सन्ते, सन्ते
४६९ जं सुद्धकारणकयं, कारण- ८०२६ ५७४८ जं सुमिणे वि न पेच्छसि, १०४६ १३७१ जं सूलकूडसामलि-वेयर- ९५७५
४४४
६१०
२५९