________________
॥६४४९॥ ॥ ६४५०॥ ॥ ६४५१॥ ॥६४५२॥ ॥६४५३॥
मायामोसी अइधम्मिओ य, एवं विरुद्धनामदुगं । एक्कम्मि चेव पुरिसे, मुद्धाण वि धुवमऽसद्धेयं को नाम किर सकण्णो, करेज्ज ता अप्पणो हियगवेसी। मायामोसं पोसं, भवस्स सुव्वंतबहुदोसं अह दोग्गइगमणमणो, ताव य सेसाणि पावठाणाणि । मायामोसं एक पि, चेव तण्णयणविहिपड्यं जइ ता मायामोसं, एगंतेणं न होज्ज बहुदोसं । ता न कहिंसु सुघोसं, चिरमुणिणो एवमऽपओसं जो वि य पाडेऊणं, मायामोसेहि खाइ मुद्धजणं । तिग्गाममज्झवासी, सोयइ सो कूडखवगो व्व तहाहिउज्जेणीनयरीए, अच्चंतं कूडकवडपडिबद्धो। नामेण अघोरसिवो, अहेसि विप्पो महाखुद्दो माइंदजालिओ इव, वटैंतो लोयवंचणम्मि य सो। निद्धाडिओ जणेणं, पुरीओ देसंऽतरम्मि गओ तत्थ वि विडाण मिलिओ, भणइ य तो संकिलिट्ठपरिणामो । जइ संवाहेह ममं, तुब्भे ता हं मुणी होउं सब्भावविहवछिद्दाणि, जाणिउं निच्छएण लोगाण । साहेमि तुम्ह तत्तो, सुहेण तुब्भे वि ते मुसह पडिवण्णं सव्वमिमं, विडेहिं सो वि हु तिदंडिणो वेसं । घेत्तूण गामतिगमज्झ-उववणम्मि ठिओ गंतुं तेहि य कओ पवाओ, एसो नाणी महातवस्सी य । मासाओ मासाओ, आहारं गिण्हइ महप्पा तं च बहुवसणखिण्णं, सभावओ च्चिय किसं पलोइत्ता । लोगो महातवस्सि त्ति, पूयए परमभत्तीए निययगिहेसु निमंतइ, सब्भावं कहइ पुच्छइ निमित्तं । दंसेइ विभववित्थर-मऽणुदियहं कुणइ से सेवं सो पुण बगचेट्टाए, लोगाऽणुग्गहपरं निदंसेइ । अत्ताणं चोराण य, तच्छिद्दाइं परिकहेइ रयणीए चोराणं, मिलिओ गेहाणि मुसइ य अणज्जो । कालंऽतरेण य जणो, न स को विन जो तर्हि मुट्ठो एगम्मि य पत्थावे, तेहिं खत्तं खणेउमाऽऽरद्धं । एगम्मि घरे घरनायगेण नायं च तो तेण । खत्तमुहम्मि ठवेऊण, पासियं विसहरो व्व पविसंतो। गहिओ एगो चोरो, सेसा सव्वे वि य पलाणा जाए पभायसमए, चोरो भूमिवइस्स उवणीओ। तेणं भणियं मुंचह, एयं जइ कहइ सब्भावं मुक्को तहऽवि न साहइ, पच्छा कसदंडले?मुट्ठीहि । हम्मंतेण तेणं, कहिओ सव्वो वि वुत्तंतो बंधेऊण य सिग्धं, सो वि तिदंडी तओ समाणीओ। ता पहओ जा तेण वि, पडिवण्णं निययदुच्चरियं पच्छा सोत्तियपुत्तो त्ति, चक्खुजुयलं समुक्खयं तस्स । निब्भच्छिऊण हत्थं, पुराउ निव्वासिओ तत्तो भिक्खं परिब्भमंतो, खिसिज्जंतो जणेण य दुहट्टो । हा! कीस मए एयं, कयं ति सोएइ अप्पाण एवमऽविणयपहाणं, मायामोसमऽसमंजसनिहाणं । मोत्तुं परमपहाणं, सुंदर ! कुण मणसमाहाणं सत्तरसमपावठाणं, निदंसियं संपयं च दंसेमि । अट्ठारसमं मिच्छा-दंसणसल्लाऽभिहाणं पि मिच्छा विवरीयं दंस-णं ति दिट्ठीविवज्जयसरूवं । ससहरदुगदरिसणमिव, जं मिच्छादंसणं तमिह एयं च दुरुद्धरणत्तणेण, दाइत्तणेण य दुहाणं । सल्लं व तेण मिच्छा-दसणसल्लं ववइसंति नवरं सल्लं दुविहं, नायव्वं दव्वभावभेएहिं । दव्वम्मि तोमराऽऽइ, अह मिच्छादसणं भावे मिच्छादंसणसल्लं, सल्लं व पइट्टियं हिययमज्झे। सव्वेसि पि अवायाण, कारणं दारुणविवागं पढममऽवायनिमित्तं पि, नूणमेक्कस्स चेव विण्णेयं । भावे जं पुण सल्लं, तं उभयस्साऽवि दुहहेडं जह राहुपहापडलं, हणइ पयासं न केवलं रविणो । तामिस्सयाए पहणइ, नूण पयासं जयस्साऽवि एवं खु भावसल्लं पि, विलसमाणं न चेव एक्कस्स । हणइ पयासं किं पुण हणइ पयासं जगस्साऽवि जह राहुपहापडलं, किर मिच्छादंसणं तहा नेयं । जह य रवी तह पुरिसो, पयासतुल्लं च सम्मत्तं एव च ठिए मिच्छा-दसणराहुप्पहाकडप्पेणं । हयसम्मत्तपयासो, तहाविहो को वि पुरिसरवी भावतमनियरकारण-मिच्छादसणविमोहिओ संतो। तं चेव परे तह अप्प-यम्मि वद्धारइ मूढो तेण य परंपरापसर-माणमाणाऽइरित्तएण दढं । गुविलगिरिकंदरे इव, विगयाऽलोयम्मिलोयम्मि भववासुव्विग्गाण वि, सम्मं पेच्छिउमणाण वि पयत्थे। कह सम्मत्तपयासो, सुहेण संपज्जइ जियाण किच
॥६४५४॥ ॥६४५५ ॥ ॥६४५६॥ ।। ६४५७ ॥ ॥ ६४५८॥ ॥ ६४५९॥ ॥६४६०॥ ॥६४६१॥ ॥६४६२॥ ॥६४६३॥ ॥६४६४॥ ॥ ६४६५ ॥ ॥ ६४६६॥ ।। ६४६७॥ ॥६४६८॥ ॥ ६४६९॥ ॥ ६४७०॥ ॥६४७१॥ ॥६४७२॥ ॥६४७३॥ ॥ ६४७४ ॥ ॥६४७५ ॥ ॥ ६४७६ ॥ ॥ ६४७७॥ ॥ ६४७८॥ ॥६४७९॥ ॥६४८०॥ ॥ ६४८१ ॥ ॥६४८२॥ ॥६४८३॥ ॥६४८४॥
१८3