________________
इण्हिं चिय एस मुणी, भोए भोत्तुं विसज्जिओ तीए । पत्तियसि जइ न ता नियसु, समणभालम्मि तत्तिलयं ॥६४१२ ॥ तह चेव तं पलोइय, विलिओ अविभाविऊण परमत्थं । सिढिलियपुव्वप्पणओ, तदुवरि मंदाऽऽदरो जाओ ॥६४१३ ॥ पायडियं ससुरकुले, सव्वत्थ वि ताहिं तं च वयणिज्जं । अच्चंतपरंमुहपइ-पलोयणाओ जणाओ य
॥ ६४१४॥ सासणखिसासम्मिस्स-मऽप्पणो सीलमलिणमालिण्णं । नाऊण सुभद्दाए, बाढं सोगं वहंतीए
॥ ६४१५॥ जिणपूयं काऊणं, भणियं जइ को वि देवयविसेसो । सांणिज्झं मज्झ काही, ता एत्तो हं चलिस्सामि ॥ ६४१६॥ तो उस्सग्गेण ठिया, सुनिच्चला परमसत्तसंजुत्ता। तब्भावरंजिओ अह, सम्मद्दिट्ठी सुरो पत्तो
॥६४१७॥ भणियं च तेण भद्दे !, कहेहि जंभे करेमि करणिज्जं । उस्सग्गं पारित्ता, वुत्तं च इमं सुभद्दाए
॥ ६४१८॥ हंहो! तह कुण जह सासणस्स, जायइ पभावणा धणियं । हणिऊण दुट्ठजणजणिय-वयणमालिण्णमऽचिरेण ॥६४१९ ।। एवं काहं ति पवज्जिऊण, देवेण सा इमं भणिया। कल्लम्मि तह पुरीए, दारकवाडाणि सव्वाणि
॥६४२०॥ गाढाणि ठइस्से हं, उग्घाडेउं न को विजह तरइ । गयणट्ठिओ भणिस्संच, सुद्धसीला परं नारी
॥६४२१॥ तिक्खुत्तखित्तचालणि-निहित्तजलचुलुयताडियकवाडा। उग्घाडिस्सइ एयाई, न उण अण्णा ततोऽणेगा. ॥६४२२॥ नारीओ अकयपओयणाओ, विरमंति जाव ताव तुमं । पुव्वुत्तविहिसणाहा, उग्घाडेज्जासि लीलाए
॥ ६४२३॥ एवं सिक्खविऊणं, झडत्ति सो सुरवरो तिरोभूओ। इयरी वि सिद्धकज्ज त्ति, उवगया परमसंतोसं
।। ६४२४॥ अह जायम्मि पभाए, अणुग्घडंतेसु पुरीकवाडेसु । आदण्णो नगरिजणो, जाया गयणे य सा वाणी
॥६४२५ ॥ ताहे निवसेणावइ-सुकुलपसूयाओ सीलकलियाओ। दारुग्घाडणहेडं, नारीओ उवट्ठियाओ लहुं
॥६४२६ ॥ नवरमऽठायंते चालणीए, सलिलम्मि विगयगव्वाओ। अकयप्पओयणाओ, विणियत्तंतीओ दट्टण
॥६४२७॥ अच्चंतं आदण्णो, सव्वो लोगो पुणो वि नयरीए । सव्वत्थ वि सविसेसं, सीलवईमग्गणा विहिया
॥६४२८॥ एत्थंऽतरे सुभद्दा, सासुयपमुहाण सविणयं पणया। भणइ अहं पि हु नयरी-दुवारमुग्घाडिउं जामि
॥६४२९॥ जइ अणुजाणह तुब्भे, निहुयं हसियं परोप्परं ताहिं । तो भणियं साऽसूर्य, तुममेव महासई पुत्ति !
॥ ६४३०॥ सुपसिद्धा सुमिणम्मि वि, अजायमलिणा य ता लहुं वच्च । अप्पाणमऽप्पण च्चिय, विगोवसु एत्थ किमऽजुत्तं ॥ ६४३१ ॥ एवं च ताहि भणिया, विहियण्हाणा नियत्थसियवसणा। चालणिनिहित्तसलिला, लोगेणं अग्घविज्जंती ॥ ६४३२॥ कित्तिज्जंती बंदिण-जणेण सा तिण्णि नयरिदाराई । उग्घाडिऊण जंपइ, चउत्थगं दारमिममिण्हेिं
॥६४३३॥ सीलेण मह सरिच्छा, जा उग्घाडेज्ज सा परं नारी । इय तीए तं विमुकं, ताहे रायाऽऽइलोगेण
॥६४३४॥ सा पूइया समाणी, गेहम्मि गया तओ ससुरवग्गो । लोगेण खिसिओ बहु, असच्चपरिवायकारि त्ति ॥ ६४३५ ॥ इय नाऊणं तुममऽवि, खमग! वराऽऽराहणेक्कतल्लिच्छो । मा मणसा वि हु काहिसि, परपरिवायं बहुअवायं ॥६४३६ ।। सोलसमपावठाणग-मुवदंसियमिय समासओ इण्डिं। मायामोसऽभिहाणं, सतरसमं पि हु पवक्खामि ॥६४३७ ॥ मायाए कुडिलयाए, संवलियं मोसमऽलियमिह वयणं । मायामोसं भण्णइ, अच्वंतकिलिट्ठयापभवं
॥६४३८॥ एयं च बीय-अट्ठम-पावट्ठाणेसु जइवि उवइटुं। पत्तेयदोसवण्णण-दारेण तहावि दोहि पि
॥ ६४३९ ॥ सविसेसपरपयारण-पहाणनेवत्थछेयभणिईहिं । जेण पयट्टइ पावे, तेण पुढो भण्णइ इमं च
॥ ६४४०॥ मुद्धजणमणकुरंगाण, वागुरा सीलवंसियालीए । फलसंभवो य पच्छिम-गिरिगमणं नाणसूरस्स
॥६४४१ ॥ मेत्तीए नासगं विणय-भंसगं कारणं अकित्तीए । जंता दुग्गइविमुहो, समायरेज्जा न कहवि बुहो
॥६४४२॥ अवि यहम्मउ गिरी सिरेणं, चाविज्जउ तिक्खखग्गधारऽग्गं । पिज्जउ जलियऽग्गिसिहा, छिज्जउ अप्पा करकएणं ॥६४४३ ॥ निवडिज्जउ जलहिजले, पविसिज्जउ जममुहम्मि कि बहुणा । एक चिय मा किज्जउ, मायामोसं निमेसं पि ॥६४४४ ॥ सिरगिरिहणणाऽऽईणि हि, कया वि साहसधणाण धीराण । अवगारीणि न होंति वि, अदिट्ठसाणिज्झसामत्था ॥६४४५॥ अह अवगारीणि वि होंति, तह वि एक्कम्मि चेव जम्मम्मि । मायामोसविही पुण, अणंतभवदारुणविवागो ॥६४४६ ॥ जह अंबिलेण दुद्धं,सुरालवेण जह पंचगव्वं वा। जाइ विहलं समाया-मोसं तह धम्मकरणं पि
॥६४४७॥ तवउ तवं पढउ सुयं, धरउ वयं तह चिरं चरउ चरणं । जइ ता मायामोसी, गुणाय न तयं तहवि होही
॥६४४८॥
૧૮૨