________________
एवं भणिउं तम्मि, गयम्मि वसभा जहिच्छमऽडमाणा। अडवि अणुप्पविट्ठा, उस्सग्गठियस्स जयगुरुणो ॥ ८६६७॥ खणमेत्तेणं च समागओ य, वसहे अपेच्छमाणो सो। ते कत्थ गय त्ति जिणं, पुच्छइ संजायसंतावो
॥ ८६६८॥ पडिवयणमऽलभमाणो, सव्वत्तो पेहिउं समारुद्धो। ते वि य वसभा सुचिरं, चरिउं जिणपासमऽल्लीणा ।। ८६६९ ।। इयरो वि सयलरयणि, परियरिउं तं पएसमऽणुपत्तो। पेहेइ निययवसभे, रोमंथंते जिणसमीवे
॥ ८६७० ॥ नूणं नूमिय देवऽज्जएण, हरणट्ठया इमे धरिया। कहमऽण्णहा न कहिया, मए बहुं पुच्छिएणाऽवि
॥ ८६७१॥ इय कुवियप्पवसुप्पण्ण-तिव्वकोवो जवेण सो गोवो। आकोसिंतो निठुर-मुवट्ठिओ जयगुरुं हणिउं
॥८६७२॥ एत्थंतरम्मि ओहीए, सुरवई पेच्छिऊण जयपहुणो । तारिसमऽवत्थमुप्पित्थ-माणसो झत्ति ओइण्णो
॥८६७३॥ निब्मच्छिऊण गोवं, तिपयाहिणपुव्वगं जिणं नमिउं। भालयलविरइयंजली, भत्तीए भणिउमाऽऽढत्तो ॥८६७४ ॥ संवच्छराई बारस, एत्तो होहिंति तुम्ह उवसग्गा । ता देह ममाऽऽएसं, जेणुज्झियसेसकायव्वो
॥८६७५॥ नरतिरियतियसविहिए, उवसग्गे पडिखलेमि पासठिओ। जयपहुणा संलत्तं, सुरिंद! तं कुणसि सव्वमिमं ॥ ८६७६॥ नवरं इमं न होही, नो हूयं भवइ नेव कइया वि। जं पुव्वविहियदुव्विलसि-उत्थकम्माण निज्जरणं
॥ ८६७७॥ साणिज्झेणं कस्स वि, भवेज्ज मोत्तुं सयं समणुभवणं । दुक्करतवचरणं वा, जीवाण भवे भमंताणं
॥ ८६७८॥ एक्को च्चिय सुहदुक्खे, जीवो अणुभवइ कम्मपरतंतो। उवयारश्वयारकरा, तदऽवेक्खच्चिय एरे होंति ॥ ८६७९ ॥ एवं जिणेण भणिए, सक्को नमिउं गओ जहाऽभिमयं । दुस्सहपरीसहे सहइ, एगगो भुवणनाहो वि
॥८६८०॥ इय जइ चरमजिणो वि हु, एक्को च्चिय सहइ दुक्खसोक्खाई । ता कह न खवग! एगत्त-भावणाभावगो होसि ॥ ८६८१ ।। जेणं चिय संतेसु वि, सयणाऽऽइविचित्तबज्झवत्थूसु । एगत्तमंऽगिणो तेण, ताणमऽण्णोण्णमऽण्णत्तं
॥८६८२ ॥ भुंजंताण सयंकड-कम्मफलं भिण्णभिण्णमंऽगीणं । को कस्स एत्थ सयणो, भवेज्ज को वा परजणो वि ॥८६८३॥ अण्णो देहाउ जिओ, अण्णो य इमाउ सयलविभवाउ। अण्णो च्चिय पियपिइपुत्त-मित्तसयणाऽऽइवग्गाओ। ॥८६८४॥ एए वि जियादऽण्णे, सच्चित्ताऽचित्तवित्थरा सव्वे । ता काउ खमं से अप्प-णो हियं अप्पणो चेव
॥ ८६८५ ॥ एत्तो च्चिय नरयसमुत्थ-तिक्खदुक्खोवहम्ममाणंऽगो। अणुसासिओ सिवेणं, जेट्ठो भाया सुलसनामो ॥ ८६८६॥ तथाहिनगरम्मि दसण्णपुरे, सुलसो य सिवो य भायरो दोण्णि। निवसंति परोप्परपउर-पणयपडिबद्धदढचित्ता ॥ ८६८७॥ नवरं पढमो अइनिबिड-कम्मगंठित्तणेण जिणधम्मं । सद्दहइ न भण्णंतं पि, हेउदिटुंतजुत्तीहिं
॥ ८६८८॥ बीओ पुण अइलहुकम्मयाए, पडिवण्णतित्थयरधम्मो । जइपज्जुवासणाऽऽइसु, पयट्टइ सिट्ठचेट्ठासु
॥ ८६८९॥ अच्चंतपावपडिबद्ध-माणसं जेट्ठभाउगं च सया। अणुसासइ कीस करेसि, भाय! असमंजसाइं तुम ॥ ८६९०॥ कि नो पेच्छसि आउं, सछिडुकरकमलकलियसलिलं व। गलमाणमऽणुक्खणमंग-चंगिम पि हु पणस्संति ॥८६९१॥ किंवा न पेच्छसि सिरिं, हायंतिं सरयमेहसोहं व। विहडतं पियजणसंगम पि सरियातरंगं व
॥ ८६९२॥ किंवा न पेक्खसि सयं, पइदिणमरमाणमाणवसमूहं। विविहाऽऽवयाऽवगाढं, महासमुदं व जियलोयं ॥ ८६९३॥ जेणेयं नरयनिवास-कारणं घोरपावमाऽऽयरसि । उज्जमसि न थेवं पि हु, तवदाणदयाऽऽइधम्मम्मि
॥ ८६९४ ॥ सुलसेण जंपियं मुद्ध!, धुत्तलोगेण विनडिओ तं सि। सोसेसि जो नियतणुं, तवसा दुहहेउभूएण
॥ ८६९५ ॥ वियरसि य किलेसज्जिय-मऽत्थं तित्थाऽऽइएसु णिच्चं पि। जीवदयारसियमणो, ठवसि न चरणं पि धरणीए ॥८६९६ ॥ एवंविहस्स य तुहं, सिक्खादाणेण नऽत्थि मे कज्जं । को पीडइ अप्पाणं, पच्चक्खसुहं विमोत्तूणं
॥ ८६९७ ॥ इय सपरिहासभाउग-वयणाई णिसामिउं सिवो विलिओ। इममेव य वेरग्गं, समुव्वहंतो सुगुरुमूले
॥ ८६९८॥ पव्वइउं उग्गतवं च, सुचिरकालं चरित्तु कालगतो । उववण्णो कयपुण्णो, देवत्तेणऽच्चुए कप्पे
॥ ८६९९ ॥ सुलसो वि वीहियपाव-प्पबन्धमऽच्चन्तमऽज्जिऊण मओ। उववण्णो नेरइओ, तइयाए नरयपुढवीए
॥ ८७००॥ अणवरयदहणताडण-बंधणपामोक्खभरिदक्खाई। विसहइ तहिं च कलणं, विलवंतो गुत्तिखित्तो व्व
॥८७०१॥
૨૪૫