________________
॥ ४७६३॥ ॥ ४७६४॥ ॥ ४७६५॥ ॥ ४७६६॥ ॥४७६७॥ ॥ ४७६८॥ ॥ ४७६९॥ ॥ ४७७०॥ ॥ ४७७१ ॥ ॥४७७२॥
संखपुरे नयरम्मि, पसिद्धिपत्तो नराऽहिवो आसि। सिवभद्दो नामेणं, महाबलो विजियसत्तुकुलो उवरोहिओ य वेय-प्पमोक्खनीसेससत्थकुसलमई । मतिसागराऽभिहाणो, अहेसि से सम्मओ बाढं तेण य राया अणवरय-मेव निव्विग्घरज्जसुहहेडं। दुग्गइनिबंधणेसु वि, पयट्टियो जण्णकज्जेसु अह एगम्मि अवसरे, समोसढो नयरबाहिरुज्जाणे । बहुसमणसंघसहिओ, सूरी गुणसेहरो णाम तव्वंदणवडियाए, सबालवुड्ढाऽऽउलो नगरलोगो । बाहणजाणाऽऽरूढो, महाविभूईए तत्थ गओ राया वि तम्मि समए, तेणेव पुरोहिएण सह तुरए । आवाहिउं पयट्टो, पुरस्स बहियाविभागम्मि अह तं नयरीलोयं, इंतं विणियत्तमाणमऽवि दुटुं। कोऊहलेण रण्णा, पुटुं कि अज्ज को वि महो? जेणेस जणो एवं, पवराऽलंकारभूसियसरीरो! निययविहवाऽणुसारेण, सव्वओ वियरइ जहिच्छं सिट्ठो य परियणेणं, परमत्थो तो सविम्हओ राया। उज्जाणे तम्मि गओ, वंदिय सूरि निसण्णो य तो रायपमुहपरिसं, उद्दिसिउं सूरिणा वि धम्मकहा। पारद्धा जलहरगज्जि-गहीरघोसाए वाणीए जहाहंभो नरवर! नीसेस-सत्थपरमत्थसंगया एत्थ । सलहिज्जइ जीवदया, एक्क च्चिय सव्वसोक्खकरी एयाए न विउत्तो, ससि व्व रयणि विणा मणागं पि। पावइ सोहं धम्मो, तवनियमकलावकलियो वि एयाए निरयमणा, गिहिणो वि गया सुरिंदभवणेसु । एयविमुहा य मुणिणो वि, नरयमऽइदुहकर पत्ता जो वंछइ अच्छिण्णं, सोक्खमऽतुच्छं तहाऽऽउयं दीहं । सो कप्पमहापायव-लयं व पालेइ जीवदयं सुमुणिपणीओ वि सुजुत्तिओ वि, जो नाम जीवदयारहिओ। सो भीमभयंगो इव, धम्मो दूरेण हेयव्वो एवं भणिए गुरुणा, जागविहिपरूवगम्मि नरवइणा । उवरोहियम्मि दिट्ठी, कुवलयदलसच्छहा खित्ता उवरोहिएण तत्तो, अंतो पसरंततिव्वरोसेण । भणियं हंहो मुणिवर!, तुममऽहं दूससे जागं वेयऽत्थं अमुणेतो, पुराणसत्थाण किंपि परमऽत्थं । अवियाणमाणगो वि हु, अहो ! सुधिट्ठत्तणं तुज्झ गुरुणा भणियं भद्दय !, किमेवमुल्लवसि रोसवसगो तं । वेयपुराणाण तुमं, परमऽत्थं नेव मुणसि त्ति किं भद्द! तुज्झ सत्थेसु, पुव्वमुणिविरइएसु सव्वत्थ । जीवदया न कहिज्जइ, तव्वयणं वा न सुयमेयं "यो ददाति सहस्राणि, गवामऽश्वशतानि च। अभयं सर्वसत्त्वेभ्य-स्तद्दानमऽतिरिच्यते समग्रावयवान् दृष्ट्वा, नरान् प्राणिवधोद्यतान् । पङ्गभ्यश्छिनहस्तेभ्यः, कुष्ठिभ्यः स्पृहयाम्यहम् कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात्, कलां नाऽर्हति षोडशीम् नाऽतो भूयस्तमो धर्मः, कश्चिदऽन्योऽस्ति भूतले । प्राणिनां भयभीतानां, अभयं यत्प्रदीयते वरमेकस्य सत्त्वस्य, दत्ता ह्यभयदक्षिणा । न तु विप्रसहस्रेभ्यो, गोसहस्रमऽलङ्कृतम् अभयं सर्वसत्त्वेभ्यो, यो ददाति दयापरः । तस्य देहाद्विमुक्तस्य, भयं नाऽस्ति कुतश्चन हेमधेनुधराऽऽदीनां, दातार: सुलभा भुवि । दुर्लभः पुरुषो लोके, यः प्राणिष्वभयप्रदः महतामऽपि दानानां, कालेन क्षीयते फलं । भीताऽभयप्रदानस्य, क्षय एव न विद्यते दत्तमिष्टं तपस्तप्तं, तीर्थसेवा तथा श्रुतं । सर्वाण्यभयदानस्य, कलां नाऽर्हन्ति षोडशीम् यथा मे न प्रियो मृत्युः, सर्वेषां प्राणिनां तथा । तस्मान्मृत्युभयत्रस्ता-स्त्रातव्याः प्राणिनो बुधैः" "एकत्र क्रतवः सर्वे, समग्रवरदक्षिणाः । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् सर्वसत्त्वेषु यद्दानं, एकसत्त्वे च या दया। सर्वसत्त्वप्रदानाद्धि, दयैवैका प्रशस्यते सर्वे वेदा न तत् कुर्युः, सर्वे यज्ञा यथोदिताः । सर्वतीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया" इय भो महायस! तुमं, नियसत्थऽत्थं पि किं न सुमरेसि? । परमत्थघडंतं पि हु, पडिवज्जसि जंन जीवदयं एवमऽणुसासिओ सो, समणोवरि दढपओसमाऽऽवण्णो। थेवमुवसंतचित्तो, राया पुण भद्दगो जातो सूरी वि भव्वसत्ते, ठाविय धम्मे जिणप्पणीयम्मि । तत्तो विणिक्खमित्ता, विहरिउमऽण्णत्थ आरद्धो अपुव्वखेडकब्बड-पुराऽऽगराऽऽइसु चिरंच विहरित्ता । पुणरवि तत्थेव पुरे, समोसढो उचियदेसम्मि
॥४७७३॥ ॥४७७४॥ ॥ ४७७५ ॥ ॥ ४७७६ ॥ ॥ ४७७७॥ ॥ ४७७८॥ ॥ ४७७९॥ ॥ ४७८०॥ ॥ ४७८१॥ ॥ ४७८२॥ ॥ ४७८३ ॥ ॥ ४७८४॥ ॥ ४७८५ ॥ ॥ ४७८६॥ ॥ ४७८७॥ ॥ ४७८८॥ ॥ ४७८९॥ ॥ ४७९०॥ ॥ ४७९१ ॥ ॥ ४७९२ ॥ ॥ ४७९३॥ ॥ ४७९४॥ ॥ ४७९५॥ ॥४७९६ ॥ ॥ ४६९७॥ ॥ ४७९८॥ ॥४७९९ ॥
૧૩e,