SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ तत्थ य ठियस्स हरिदत्त-नामगो मुणिवरो निययगच्छं। मोत्तूण उत्तिमटुं, काउं कयकायसंलिहणो आगंतूण महप्पा, पयओ पयपंकयं पणमिऊणं । भालयलरइयपाणी, विण्णविउं एवमाऽऽढत्तो भयवं! कुणह पसायं, संसारसमुद्दनावकप्पेणं । संलिहियस्सा अणसण-दाणेणाऽणुग्गहं मज्झ तो निययगणं आपुच्छिऊण, करुणापहाणचित्तेण । पडिवण्णं तव्वयणं, मुणिवइगुणसेहरेण लहुँ अह सोहणे मुहुत्ते, अविभाविय पत्थुयऽत्थपच्चूहं । सहसच्चिय मुणिवइणा, सो ठविओ उत्तिमट्टम्मि जाया पुरे पसिद्धी, ताहे भत्तीए कोऊहल्लेण । अणवस्यमेइ लोगो, वंदणवडियाए खवगस्स तस्स य सिवभद्दनराऽहिवस्स, समयम्मि तम्मि जेट्ठसुओ। अवितक्कियाऽऽगमेणं, रोगेणं आउरो जाओ वाहरिया वरवेज्जा, कया तिगिच्छा विचित्तमंताऽऽई। उवजुंजिया तहा वि य, पडियारो से न संपत्तो किकायव्वयवाउल-मणो य भूमीवई तओ बाढं। विच्छायवयणकमलो, सोगं काउंसमाढत्तो एत्थंतरम्मि तेणं, चिरकालच्छिद्दपेच्छणपरेण । धम्मपदुद्वेण पुरो-हिएण लद्धाऽवगासेण भणियं देव! कहं चिय, होइ सुहं तत्थ जत्थ निग्गंथा । अप्पत्थावे वि कुणंति, मरणमऽसणं परिच्चइठं कहिओ य समग्गो उत्ति-मट्ठट्ठियखमगसाहुवुत्तंतो। सुणिऊण तं च राया, अच्चंतं रोसमाऽऽवण्णो आणत्ता नियपुरिसा, अरे इमे साहुणोऽम्ह विसयाओ। तह कुणह जहा सिग्धं, सव्वे वि य नीहरंति त्ति तो तेहिं सूरिणो नर-वइस्स आणा निवेइया पुरओ। अह एगेणं मुणिणा, पयंडविज्जाबलजुएण जिणसासणलहयत्तण-मऽवलोइय जंपियं सरोसेण । हंहो मुढा ! निम्मेर-मेवमल्लवह किं तब्भे किं न मुणह मुणिणो जत्थ, समयसत्थुत्तजुत्तिअविरुद्धं । धम्मकिरियं पवज्जंति, जंति असिवाऽऽइणो तत्तो भावे वि तेसिं कहमऽवि, सकम्मुणो चेव एस अवराहो। साहूसु कीस कुप्पह, विहलं चिय कुप्पइ तुम्ह ता अम्ह गिराए निवं, मग्गे ठावेह मोयह कुतकं । ते किं भिच्चा सासेंति, जे पहुं न कुपहपवण्णं एवं भणिए पुरिसेहि, जंपियं समण ! मा बहुं वयसु । जइ अच्छिउमिच्छसि ता, गंतुं सयमेव सिक्खवसु अह सो पुरिसेहिं समं, गओ समीवम्मि पुहइनाहस्स। आसीवायपुरस्सर-मेवं वोत्तुं पवत्तो य नरनाह ! न जुत्तं तुज्झ, धम्मे विग्धं पकप्पिउं एवं । धम्म पालेंत च्चिय, वुढेि पावंति भूवइणो तं पुण समणाणं समय-वुत्तकिरियापवण्णचित्ताण । समदिट्ठीए पडणीय-लोयपडिसेहणेण भवे मा य तुमं मुणसु इमे, समणा कि कोविया वि काहिन्ति । नणु अइमहिज्जमाणं, चंदणमऽवि मुयइ हव्ववहं एमाऽऽइ भूरि भणिओ वि, भूवइ जा न कुग्गहं मुयइ । ता तेण मुणिवरेणं, दुट्ठो त्ति विभाविउं विहियं चलिरथिरथोरथंभं, कंपिरमणिकुट्टिमं टलंतसिरं। विहडंतपट्टसालं, नमंतवरतोरणाऽवयवं पक्खुभियभित्तिभागं, सव्वत्तो वेवमाणपागारं । पल्हत्थसंधिबंध, विज्जासत्तीए तब्भवणं अह तं तहाविहं पेच्छिऊण भीओ निवो सबहुमाणं । चलणेसु निवडिऊणं, साहुं विण्णविउमाऽऽढत्तो भयवं! उवसमसारो, दयाऽऽगरो दमधरो तुमं चेव । तुममेव भयाऽवडनिवडि-याण हत्थाऽवलंबो सि ता खमसु कलुसमइणो, एक्कं दुव्विलसियं ममं एयं । न पणो काहामि पसीय, इण्डिं नियविणेये व्ब न मुर्णिद! काउमेवं, मणसा वि कया वि संपहारेमि । किं तु सुयविहुरयाए, दुट्ठवएसा विहियमेयं इण्डिंच तुज्झ सामथ-मंथमंथिज्जमाणमणजलही। इय वइयरववएसा, विवेयरयणाऽऽयरो जाओ ता पज्जत्तं पुत्तेण, तेण तेण वि य रज्जडेण । जं तुम्हें पयपंकय-पडिकूलत्तेण मे होही अह पणयवच्छलेणं, मुणिणा भीओ त्ति भाविउं भूवो। आसासिओ पसंता-ऽऽणणेण महुरेहिं वयणेहि एत्थंतरम्मि सड्ढो, जिणदासो तप्पभावपरितुट्ठो । वागरइ नरवई देव!, नूणमेयस्स वरमुणिणो नामग्गहणेण वि उवसमंति, गहभूयसाइणीदोसा। चलणक्खालणपयसा, पसमंति उदग्गरोगा वि एवं सोच्चा रण्णा, मुणिपयपक्खालणोदगेण सुओ। अभिसित्तो तव्वेलंच, पगणदेहत्तणं पत्तो तो तम्माहप्पुप्पेहणेण, निच्छइयधम्मसारत्तो। जिणधम्म पडिवण्णो. राया साहस्स वयणेण तत्तो सद्धम्मविरुद्ध-जंपिरंतं पुरोहियं अहियं । सुमुणिजणपच्चणीयं, निव्वासेऊण नयरीओ ॥ ४८००॥ ।। ४८०१॥ ॥ ४८०२॥ ॥ ४८०३॥ ॥ ४८०४॥ ।। ४८०५॥ ॥ ४८०६ ॥ ॥ ४८०७॥ ॥ ४८०८॥ ॥ ४८०९॥ ॥ ४८१०॥ ॥ ४८११॥ ॥ ४८१२॥ ॥ ४८१३ ॥ ॥ ४८१४॥ ॥४८१५॥ ॥ ४८१६॥ ॥ ४८१७॥ ॥ ४८१८॥ ॥ ४८१९॥ ॥ ४८२०॥ ॥ ४८२१॥ ॥४८२२ ॥ ॥ ४८२३ ॥ ॥ ४८२४॥ ॥ ४८२५॥ ॥ ४८२६॥ ॥ ४८२७॥ ॥ ४८२८॥ ॥ ४८२९ ॥ ॥ ४८३०॥ ॥ ४८३१ ॥ ॥ ४८३२॥ ॥ ४८३३॥ ॥ ४८३४॥ ॥ ४८३५ ॥ ॥ ४८३६॥ ॥ ४८३७॥ ૧૩૮
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy