________________
राया सव्विड्डीए, सव्वेणं आयरेण खवगस्स। उज्झियनियकायव्वो, बहुमाणं काउमाऽऽरद्धो
॥ ४८३८॥ एवं हरिदत्तमहा-मुणिस्स लीणस्स उत्तिमट्ठम्मि। समुवट्ठिओ वि विग्घो, अइसइणा झत्ति पडिखलिओ ॥ ४८३९॥ एवंविहा य अइसय-समण्णिया केत्तिया व होर्हिति । ता एढमं चिय विग्धं, पडिलेहिय उज्जमेयव्वं
॥ ४८४०॥ इय समयसिंधुवेलोवमाए, संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए
॥ ४८४१॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे वुत्तं, पडिलेहणदारमऽट्ठमगं
॥ ४८४२॥ पच्चूहाणं पडिलेहणे वि, नो जं विणा कुसलमऽटुं। काउं पारइ खवगो, तं पुच्छादारमऽह भणिमो
॥ ४८४३॥ अह वत्थव्वगसूरी, णियगच्छगए तवस्सिणो सव्वे । वाहरिऊणं जंपइ, एसो खवगो महासत्तो
॥ ४८४४॥ निस्साए तुम्ह काउं, वंछइ आराहणाविहिं अणहं । जइ पाणगाऽऽइदव्वाणि, खवगसुसमाहिकारीणि
॥ ४८४५॥ सुलभाणि एत्थ खेत्ते, तुब्भे एयं च पडियरह सम्मं । ता साहह जेणेमं, महाऽणुभावं पडिच्छेमो
॥ ४८४६॥ तो जइ सहरिसमिय ते, भणंति सुलभाणि असणमाऽऽईणि । अणुगिण्हह खवगमिमं, सज्जा अम्हे वि एत्थऽत्थे
॥ ४८४७॥ ताहे पडिच्छियव्वो, खवगो इय होज्ज तस्स निव्विग्घा । वंछियसिद्धी न परो-प्परं च थेवं पि असमाही ॥ ४८४८॥ निज्जावगाऽऽयरियाण, गणंतरादाऽऽगयस्स खवगस्स । णिज्जावगसाहूण य, पुच्छा सव्वेसि गुणजणिगा ॥ ४८४९॥ तदऽपुच्छणे परोप्पर-मऽचियत्तं भत्तपाणविरहे य । खवगस्स वि असमाही, एमाऽऽई होति बहुदोसा ॥ ४८५०॥ इय निव्वुइपहसंदणसमाए, संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए
॥ ४८५१॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे कहियं, नवमं पुच्छापडिदारं
।। ४८५२॥ जहविहिकयपुच्छस्स वि, उत्तरकायव्वसंगयं सम्मं । खवगं पडुच्च संपइ, पडिच्छदारं पवक्खामि
॥ ४८५३॥ पुव्वपवंचियविहिणा, खमगं समुवट्ठियं पडिच्छंति । सव्वाऽऽयरेण मुणिवइ-तवस्सिणो उज्जया नवरं ॥ ४८५४॥ जइ तत्थ गणे कहमऽवि, समकालं चिय उवट्ठिया दोण्णि । खवगा तेर्सि एक्को, पढम चिय संलिहियकाओ ॥४८५५ ॥ जो सो संथारगओ, चयइ सरीरं जिणोवएसेण । बीयो संलिहइ तणुं, उग्गेहिं तवोविसेसेहिं
॥ ४८५६॥ तइयं च पुणो खवगं, वारेज्ज उवट्ठियं पि विहिपुव्वं । पडिचरगाणमऽभावे, समाहिविगमो भवे इहरा। ॥४८५७॥ अहव पहुप्पंति कहंपि, तस्स जोग्गा वि पवरपडियरगा। तदऽणुण्णाओ संतो, ता सो वि पडिच्छियव्वो त्ति ॥ ४८५८॥ तह भत्तपच्चखाया, जइ सो नो पत्थुयऽत्थनित्थरणं । काउं तरेज्ज लोगेण, जाणिओ पेहिओ य भवे
॥ ४८५९॥ ता तस्स हाणम्मि, बीयो संलेहणाकरो साहू । ठवियव्वो रइयव्वा, तदंऽतरे चिलिमिणी सम्म
॥ ४८६०॥ तो जेहिं पुव्वं सो, सुओ व दिट्ठो व होज्ज तो तेसिं । वंदिउमुवागयाणं, दंसेयव्वो मणागं पि
॥ ४८६१ ॥ इहरा होज्जुड़ाहो, पवयणखिसाऽऽइया महादोसा । चिलिमणिबाहिठिय च्चिय, तेणं वंदावियव्वा ते
॥ ४८६२॥ गणसंकमणं काउं, विहिणा एएण विहडियममत्ता । आणं आराहित्ता, करंति दुक्खक्खयं धीरा
॥ ४८६३ ॥ इय सिरिजिणचंदमुणिंद-रइयसंवेगरंगसालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए
॥ ४८६४॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमे पडिच्छत्ति, दसममुत्तं पडिद्दारं
॥ ४८६५ ॥ तब्भणणाओ य पुणो, परगणसंकमणनामगं एयं । मूलद्दारचउक्के, भणियं दारं दुइज्जं पि
॥ ४८६६॥ दव्वे खेत्ते काले, भावम्मि य सव्वहा धुयममत्तो। भयवं भवंऽतयारी, निरंजणो जयइ वीरजिणो
॥ ४८६७॥ परिकम्मियऽप्पणो वि हु, कयपरगणसंकमस्स वि य जम्हा । अव्वुच्छिण्णममत्तस्स, नत्थि आराहणा तम्हा ॥४८६८॥ भणिउं गणसंकमणं, इण्डिं वोच्छं ममत्तवोच्छेयं । तम्मि य पडिदाराई, कमेण एयाइं नव होन्ति
॥ ४८६९॥ आलोयणाविहाणं, सेज्जा संथारओ य निज्जवया । दसण हाणी पच्चक्खाणं तह खामणा खमणा
॥ ४८७०॥ अब्भुवगओ वि खमगो, गुरुणा नाऽऽलोयणं विणा सुद्धि । पावइ जं ताऽऽलोयण-विहाणदारं परूवेमि ॥ ४८७१ ॥ किर भणइ गुरू खवगं, विहिणा महुरक्खरं गणसमक्खं । हंहो देवाऽणुप्पिय !, सम्मं संलिहियकाओ सि ॥ ४८७२॥ सम्मं पवण्णसामण्ण-वणियाऽसेसकिच्चनिरओ सि। सम्मं सीलगुणाऽऽगर-गुरुजणपयसेवणपरो सि ॥ ४८७३॥ सम्ममऽपुण्णदुलंभं, परमं पयवि तुमं पवण्णो सि । ता एत्तो सविसेसं, मुक्काऽहंकारममकारो
॥ ४८७४॥ १. चिलिमिणी = जवनिका,
૧૩૯