________________
अइदुज्जयं पि इंदिय-कसायगारवपरीसहाऽणीयं । निज्जिणिऊणं सम्मं, उवसंतविसोत्तियातावो
॥ ४८७५ ॥ आलोएस विहीए, सुविहिय ! हियमऽप्पणो समीहंतो। दुच्चरियमऽणुयमेत्तं पि, इह पुणाऽऽलोयणविहाणे ॥ ४८७६ ॥ आलोयण दायव्वा, केवइकालाउ कस्स केणं वा । के य अदाणे दोसा, के य गुणा होन्ति दाणम्मि
॥ ४८७७॥ कह दायव्वा य तहा, आलोएयव्वयं च किं गुरुणो । कह व दवावेयव्वा, पच्छित्त फलं च दाराई
॥ ४८७८॥ जइ विहु पइदिणमऽपमत्त-माणसो जयइ सव्वकिच्चेसु । कंटकवेहं व पहे, तहा वि किंपि हु अईयारं ॥ ४८७९ ॥ आवज्जइ साऽवज्जविवज्जगो वि, कम्मोदयस्स दोसेण । कत्थइ किच्चविसेसे, तस्स य सुद्धि समीहन्तो ।। ४८८०॥ पक्खियचउमासाऽऽइस, नियमेणाऽऽलोयणं मुणी देज्जा । गिण्हेज्जऽभिग्गहे पुण, पुव्वग्गहिए निवेइत्ता ॥ ४८८१॥ एमेव उत्तिमऽट्टे, संवेगपरेण सीयलेणाऽवि। आलोयणा हु देया, जाणियजिणवयणसारेण
॥ ४८८२॥ इय जेत्तियकालाओ, देया आलोयण त्ति निद्दिटुं । एत्तो.जारिसयस्सा, देया सा तं पवक्खामि
॥ ४८८३॥ पयडिज्जइ जह रोगो, कुसलस्स चिगिच्छगस्स लोगम्मि। लोगुत्तरे वि तह कुसल-सूरिणो भावरोगो वि ॥४८८४॥ कुसलो य सो च्चिय इहं, दोसस्स नियाणमाऽऽइ जो मुणइ ।। अच्चंतमऽप्पमाई, सव्वत्थ समो य सो दुविहो ॥४८८५ ॥ आगमओ सुयओ वा, आगमओ छव्विहो विणिद्दिट्ठो । केवल मणो-हि चोद्दस-दस नव-पुव्वी य नायव्वो ॥४८८६ ॥ कप्पपकप्पो य सुए आणाइत्तो य धारणाए य । एसो वि हु कारणओ, कुसल इव जिणेहष्णुण्णाओ ॥४८८७॥ जह किर विभंगिणो रोग-कारणं ओसहं च तस्समणं । नाउं विविहाऽऽमइणं पि, दिन्ति विविहोसहसमूह ॥४८८८॥ पार्वति तदुवओगेण, रोगिणो तक्खणेण रोगखयं । निव्वुइमऽणहं च सया, एसेवुवमाओ इहई पि
॥ ४८८९॥ विब्भंगिणो इव जिणा, रोगी साहू य रोग अवराहा । सोही य ओसहाई, सुद्धं चरणं तु आरोग्गं
॥ ४८९०॥ जह य विभंगिकएहि, रोगं नाऊण वेज्जसत्थेहि। भिसजा करिति किरियं, तह पुव्वधरा वि सोहिति
॥ ४८९१॥ कप्पपकप्पधरो चिय, आयारखमाऽऽइगुणगणोवेओ। सोहेइ भव्वसत्ते, सोहीए जिणोवइट्ठाए
।। ४८९२ ॥ जंघाबलहाणीए, देसंऽतरसंठियाण दोण्हं पि । अग्गीयगूढवियडणा, सोही आणाए एस विही
॥ ४८९३॥ असई कयं विसोहिं, अवधारियसयलतत्ततम्मत्तो। तह चेव ववहरंतो, धरणाजुत्तो मुणेयव्वो
॥ ४८९४ ॥ निज्जुत्तीसुत्तऽत्थे, पीढधरो विय किलेत्थ जोगो त्ति । कालं पडुच्च नेओ, जीयधरो जो वि गीयत्थो
॥ ४८९५ ॥ सेसा न होंति जोगा, जह कूडचिगिच्छगा उ अवियड्ढा । रोगविवुड्हेिं मरणं च, रोगिमणुयाण उवणेति ॥ ४८९६॥ पावेंति य ते गरिहं, लोए दंडं च निवसयासाओ। लोउत्तरे वि एवं, जोएज्जा सव्वमेय ति
।। ४८९७॥ कूडाऽऽलोइयसोही-दाणं विवरीयदोसपरिवुड्डी। तत्तो चरणाऽभावो, मरणं पुण एत्थ नायव्वं
॥ ४८९८॥ गरिहा भवंऽतरेसु वि, जिणवयणविराहगाण गरिहेसु । ठाणेसु समुप्पत्ती, दंडो पुण दीहसंसारो
॥ ४८९९ ॥ आलोयणाऽरिहेसो, उस्सग्गऽववायओ विणिद्दिट्ठो। सा जारिसेण देया, तारिसयं संपयं वोच्छं
॥४९००॥ जाइकुलविणयनाणे, दंसणचरणेहिं होइ संपण्णो। खंतो दंतो अमाई, अपच्छयावी य बोधव्वो
॥ ४९०१ ॥ जाईकुलसंपण्णो, पायमऽकजं न सेवइ कहिंचि । आसेविउंच पच्छा, तग्गुणओ सम्ममाऽऽलोए
॥ ४९०२॥ विणएण उ संपण्णो, निसेज्जकिइकम्ममाऽऽइविणएणं । आलोएइ जहुत्तं, सुद्धसहावो सयं पावं
।। ४९०३॥ नाणेण उ संपण्णो, दोसविवागं वियाणिउं घोरं । आलोएइ सुहं चिय, पायच्छित्तं च अवगच्छे
॥ ४९०४॥ सुद्धो अहं ति सम्म, सद्दहई दंसणेण संपण्णो । चरणेण उ संपण्णो, न कुणइ भुज्जो तमऽवराह
।। ४९०५॥ अवियडिए य चरित्तं, न सुज्झइ मे त्ति सम्ममाऽऽलोए। खंतो आयरिएहि, फरुसं भणिओ वि नो रूसे ॥ ४९०६॥ दंतो समत्थु वोढं, पच्छित्तं जमिह दिज्जए तस्स । न प्पलिउंचे व अमाई, अपच्छयावी न परितप्पे
॥४९०७॥ एयारिसेण तम्हा, दायव्वाऽऽलोयणा जइजणेणं । संविग्गेणऽप्पाणं, कयत्थमिय मण्णमाणेणं
॥४९०८॥ परलोयम्मि अवाया, एएसिं दारुण त्ति दोसाणं । धण्णो हं जस्स गुरू, इहेव ते मे विसोहिन्ति
॥ ४९०९॥ सोहीए अभीएणं, अपुणक्करणुज्जएण दोसाणं । नो पडिवक्खजुएणं, जमेस भणिओ अजोगो त्ति
॥ ४९१०॥ आकंपइत्ता अणुमाणइत्ता जं दिटुं बायरं च सुहुमं वा । छण्णं सद्दाऽऽउलयं बहुजण अव्वत्त तस्सेवी ॥ ४९११॥ वेयावच्चाऽऽईहि, पुव्वं आकंपइत्तु आयरियं । आलोएइ कहं मे, थेवं वियरेज्ज पच्छित्तं
॥ ४९१२॥
૧૪૦