________________
७६१
उवेज्ज व सहसा, निग्गउक्तूवेज्ज व सहसा, निग्गउक्कोडागहणरओत्ति, उक्कोसबंभयारी, परिमाणउक्कोसाऽऽइठाणेसु, उक्कोसेणं साहुस्स, उक्खयसुतिक्खखग्गाऽऽइउक्खित्तमाऽऽइचरगा, उक्खित्तसव्वभारस्स, तुज्झ उग्गं पि तवो तवियं, उग्गतवसा किसंगे, उग्गमउप्पायण-एसणाहिं उग्गमउप्पायणएसणाहिं, उग्गयपयंडकोवस्स, उग्गविसविसहराऽऽउल-घरं उग्गाऽऽइ-कुलुप्पण्णाणउग्गायंतं व भमंतउग्घाडिय करकमलं, उग्घोसणा पुरे तिकउचियठिइपरिवालणउचियपएसे य तओ, उचियमुदारत्तं पि य, उचियसमए पसूओ, उचियसमए पसूओ, कयमउचियसमए य मुणिणो, उचियसमयम्मि नाम, उचियसमयम्मि पियरो, उचियसमयम्मि य गुरू, उचियसमयाऽणुरूवं, उचियाऽऽसणोवविट्ठो, उच्चाऽणुच्चासु विचित्तउच्चारं उच्छृणं, हेट्ठा उच्चारभूमिजुत्तं, पावमहाउच्चालियचलणा एत्थ, उच्छहसि वि न मण! उच्छालियउच्छाहो, उच्छाहवुड्विजणगा, निक्कंपा उच्छाहिओ वि उच्छहइ, उच्छुमऽतुच्छं छुहिओ, उच्छवणे सालिवणे, उच्छृण महुरया विव, उज्जलजलविसओ वा, एस उज्जाणपालगेहि, कयप्पणाउज्जाणभवणदीहियउज्जुगभावम्मि असंतयम्मि,
४६४८ उज्जुगभावो मिहुणत्तणेण, ५६९३ उज्जुयगंतुं पच्चाऽऽगई १५५८ उज्जुयभावत्तणओ, भणिओ ९६९० उज्जुयमग्गुस्सग्गो, १३२७ उज्जुसभावत्तणओ य, ७११६ उज्जेणीए जियसत्तु-राइणो ४०३७ उज्जेणीए पुरीए, नरवइणो २५५५ उज्जेणीनगरीए, अनिलसुओ ६८५०
उज्जेणीनयरीए, अच्वंतं ८२९३ उज्जेणीनयरीए, गीयत्थो ४०५३ उज्जेणीसंकंताण, जणणि५२६० उज्झाएणं जंपिय-महो ९१८८ उज्झियजिणिददिक्खो, ५९२४ उज्झियपरिग्गहाणं, ७३६७ उज्झियमाणो जिणपाय८५७३ उट्टखरजुत्तजाणं, एगागी ३२७४ उठविऊणं उवलोभिउं ५८२३ उट्ठाणबलपरक्कम-विय१५१६ उट्ढाऽहोतिरियतिलोग१३९४ उड्डा य इमं भणिया, २५४८ उड्डाहकरा थेरा, कलहकरा ६६६५ उड्ढं तियसविमाणाऽऽदी, २७३ उड्ढं तिरियमऽहे वा, २६७२ उड्ढं बंधणमुक्को, ३८९९ उण्णयमऽवेक्ख निण्णस्स, ९९७७ उत्तत्तजच्चकंचण-तरुण५४४९ उत्तमकुलप्पसुई, रूवं ५१०३ उत्तमकुलसंभूया, सुसील१५५० उत्तमगुणाणुरागो, ४६९७ उत्तमजाइकुला विहु, ८७२९ उत्तमदेवेसु तहा, कुलेसु २६६६ उत्तरईसाणपसत्थ-दिसिमुहं ९२७ उत्तरगुणे य पिंडग्गहम्मि, १९५५ उत्तरसंबन्धो पुण, ९६१२
उत्तारिओ य केणऽवि, ४६१० उत्तारिओ य तीए, तत्तो ६२७७ उत्तुंगथणत्थलसालिणीहि, ८७२७ उदए न जलइ अग्गी, ५०२९
उदगम्मि वि तरइ सिला, १५१० उदयाओ उ चउत्थे, निहणे ६४८८
उदासीणय १ मज्झत्थ ३९९
उद्दाममोहवसओ, पयट्टिडं ४९५४
उद्दामसहृदुंदुहि-झंकार८०११ उद्दायणरायरिसी, उक्कड
उवमेइ केसहत्थं, बरहि६०१९ उद्दिट्ठकडं भुंजइ, छक्काय- ८८५८ ४०३४ उद्धट्ठियस्स अहवा, अह व ५९३ ६५७१ उद्धरिउमणा वि न चेव,
२८८३ २८५० उद्धरियसव्वसल्लो, आलोइय- ५०१७ ६६९० उप्पज्जति विणस्संति,
३६४४ ७२९९
उप्पज्जइ किर नाणं ति, ५९९१ १९८३ उप्पज्जइ मइभेएण, संथवेणं ९२४८ ७८५२
उप्पज्जमाणओ च्चिय, ५९११ ६४५४
उप्पण्णतिव्वरागेण, मग्गिया ६४०१ ५५११ उप्पण्णमण्णुमंथर-गग्गरगल- ४२५५ ९५६२ उप्पाइओ य पलइ व्व, ९९०७ २७२१ उप्पाइयपीडाण वि, परिणाम- ४३८३ उप्पाडित्ता सल्लं, मूलमऽसेसं
४७०३ उन्भडसलिलुप्पीडेहिं,
९९०९ उब्भवियाओ नियनिय
८८२७ ३१८९ उभयकरंगुट्ठलइय-कण्ण- ३२४४ ७३२६ उभयभवभाविआवय
५६८२ २९४१ उम्मग्गदेसणा तत्थ,
३८७५ ७६८३ उम्मग्गदेसणा मग्ग
३८७४ ५८९५ उम्मग्गविलग्गा गिरि
५७०८ ४६१४ उम्मत्तवायसरिसं खु,
२८४७ ८७७८ उम्मायघूयसंघा, समुच्छलंति २५३७ ८६२६ उम्मुक्कबालभावो,
९९७८ ९७७६ उम्मूलणेण तीसे, संजायइ
५००७ २८५२ उयरम्मि मुट्ठिगेज्झे,
५७९९ ७६७१ उल्लं संतं वत्थं, विरिल्लियं ९७४६ ४५५ उल्लासं न लहइ अइ
४२४२ १०३ उवइट्ठो गुरुणा से,
२७२३ १५१२ उवइसह पुव्वभववेर- - ४३०६ ५१११ उवउत्ता आयरिया, भणंति
६८४३ ७७४४ उवएसमंऽतरेण वि,
१३४७ ३०९३ उवगरणगहणनिक्खिवण- ८३७४ ५०६१ उवगारिवग्गमित्तो,
९३६२ ६९५४ उवचिणइ छ?मासे, सोणिय- ८०३२ २९८७ उवजाइयसयतोसिय
२५७१ ८०९४ उवणीओ पढणत्थं, लेहा- १३७८ ४५१९ उवणेऊण पईवं, तत्तो
६७०३ ३०१८ उवणेह पहरणं मे,
६७४१ ८०१० उवणेहि किपि वसहि,
८९५ ३१८२ उवभुंजिऊण तत्थ य,
५२०८ २७४० उवभोगपरीभोगाऽऽइ
८४६३ १५५९ उवभोगप्परिभोगे,
३०३८ ७३८२ उवभोगोवायपरो,
२५१३ ९५२९ उवमेइ केसहत्थं, बरहि- ८०४६
१८