________________
॥ ७१०६॥ ॥ ७१०७॥ ॥७१०८॥ ॥ ७१०९॥ ॥ ७११०॥ ॥ ७१११॥ ॥ ७११२ ॥ ॥ ७११३ ॥
७११४॥
॥ ७११५॥ ॥ ७११६ ॥ ॥७११७॥ ॥७११८॥
अनुमन्ता विशसिता, निहन्ता क्रयविक्रयी। संस्कर्ता चाऽन्यदाता च, खादकश्चाऽष्ट घातकाः अल्पायुषो दरिद्राश्च, परकर्मोपजीविनः । दु:कुलेषु प्रजायन्ते, नरा ये मांसभक्षकाः इच्चाऽऽइबहुपयारं, लोइयसत्थमऽवि अत्थि एत्थऽत्थे। लोउत्तरियं च पुणो, 'अमज्जमंसाऽसि' इच्चाइ अहवा जं चिय लोइय-सत्थं इह हेटुओ विणिद्दिटुं । लोउत्तरियं तं पि हु, इहाऽवयारित्तु भणणाओ मिच्छादिट्ठीसुयं पि हु, किर सम्मद्दिट्ठिणा परिग्गहियं । सम्मसुयं होइ रसोव-विद्धलोहं पिव सुवण्णं आह किर जइ बुहेहिं, जीवंऽगत्ता विवज्जियं मंसं । मुग्गाऽऽइणो वि किं नो, जीवंऽगं दूसिया जं नो भण्णइ जेसि तदंऽगं, न ते जिया तुल्लरूविणो जम्हा । जह पंचेंदियजीवा, माणसविण्णाणपडिबद्धा तणुदेसछिज्जमाणासु, मंसपेसीसु निसियसत्थेहिं । अच्वंतदुक्खिया होंति, पइखणुम्मुक्कसिक्कारा जीवत्तम्मि तुल्ले वि, नो तहा एगइंदियत्तेण । मुग्गाऽऽइणो भवंती, ता कहमेसि मिहो समया ॥ तहाहिरे! रे! मारेह लहुँ, भक्खामो एयमेवमाऽऽईयं । अच्चंतकक्कसगिरं, सोत्तंऽता सुणइ फुडमेव उक्खयसुतिक्खखग्गाऽऽइ-वग्गकरपुरिसओ पहारं पि। भयभमिरतरलतारा-उ हत्थमऽच्छीओ पेच्छंति चित्तं च वेयइ भयं, जायभओ पुण पकंपिरसरीरो। कप्पेइ इय वराओ, अहह! ममोवट्टियं मरणं एवं च जियत्तम्मि, तुल्ले वि पणिदियो जहा तिक्खं । दुक्खं अणुहवइ फुडं, न तहा मुग्गाऽऽइएगिदी किंचमणवइकायतिगेण वि, साऽवेक्खेणं परोप्परमऽवस्सं। अच्वंतं वत्तं चिय, दुक्खं अणुहवइ पंचिदी मुग्गाऽऽइणो य एगिदिया उ, संपज्जमाणमऽवि दुक्खं । काएणं चिय तं पि हु, अव्वत्तं किंचि वेयंति अण्णं च मरणभीओ, दट्टणमुवट्ठियं कहवि वहगं । नियजीयरक्खणकए, इओ तओ जह जह वराओ चलवलइ तसइ नासइ, लुक्कइ अवलोक्कई य पंचेंदी। तह तह वहगो वि दढं, जायाऽऽवेसो पिसियगिद्धो तव्विस्सासणवंचण-संगिण्हणमारणाऽऽइओवाए । जह चिंतइ एगिदिय-हणणम्मि नो तहा नियमा ता जत्थ जत्थ बहुदुक्ख-संभवो घायणिज्जविसयम्मि। घायगविसयम्मि य जत्थ, जत्थ दुट्ठाऽभिसंधित्तं तत्थेव य बहुदोसो, तं पुण संभवति तसजिएसु फुडं। तेणं तदंऽगमेव हि, मंसं तं चेव य निसिद्धं तव्विवरीयत्तणओ, जीवबहुत्ते वि मुग्गमाऽऽईया । नो मंसं न य दुट्ठा, लोगम्मि वि तह पसिद्धीउ न य जीवंऽगत्तादेव, केवलमेयमऽभक्खणीयमिमं । किं तु तदुब्भवबहुअण्ण-जीवभावा जओ भणियं "आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु। आयंतियमुववाओ, भणिओ य निओयजीवाणं" अण्णे उ पंचमुग्गाण, भक्खणे भक्खणं पणिदिस्स । जंपंति मूढमइणो, तण्ण जओ मोहवयणं तं अवरोप्परसाऽवेक्खत्त-संगया तंतवो जह पडत्तं । पावेंति न उण निरवेक्ख-याए मिलिया सुबहवो वि इय साऽवेक्खाण मिहो, समवायो इंदियाण एगत्थ । पावइ पणिदियत्तं, सगोयरग्गहणपवणाणं विण्णाणपयरिसो वि हु, सुहदुहसंवेयगो तहिं चेव। पडिभिण्णइंदिएसुं, मुग्गाऽऽइसु बहुसु वि न सो उ इय अच्चतमऽवत्तं, फासिदियनाणमेक्कमाऽऽसज्ज । मुग्गाऽऽइसु बहुएसु वि, पणिदियत्तं अजुत्तं ति लोइयसत्थे मंसं, भणियकमा वारिउं पऽणुण्णायं । आवइसद्धाऽऽईसं, तत्थेव य जेण भणियमिणं प्रोक्षितं भक्षयेन्मांसं, ब्राह्मणानां च काम्यया । यथाविधिनियुक्तस्तु, प्राणानामेव वाऽत्यये यथाविधिनियुक्तस्तु, यो मांसं नात्ति वै द्विजः । स प्रेत्य पशुतां याति, संभवाण्णेकविंशतिम् एवमऽणुण्णायस्स वि, इमस्स परिवज्जणं चिय पहाणं । जम्हा तस्सत्थेसु वि, पुणो वि एवं समक्खायं आपद्यपि च श्राद्धे च, यो मांसं नाऽत्ति वै द्विजः । सदायादः सगोत्रोऽसौ, सूर्यलोके महीयते ता लोइयलोउत्तर-सत्थनिरत्थं अउ च्चिय अवत्थु । परिवज्जणिज्जमेव हि, मंसं दूरेण धीरेहि सव्वजणाउ अवण्णा, भवंतरे दारुणं दरिदत्तं । जाइकुलाणमऽलाभो, सुनीयकम्मोवजीवित्तं देहे असत्तिमत्तं, भयाऽऽउरतं सुदीहरोगित्तं । सव्वत्थाऽणिद्वत्तं, जायइ मंसाऽसिणो नियमा
॥ ७११९॥ ॥ ७१२०॥ ॥ ७१२१॥ ॥७१२२ ॥ ॥ ७१२३॥ ॥७१२४ ॥ ॥ ७१२५॥ ॥ ७१२६॥ ॥ ७१२७॥ ॥ ७१२८॥ ॥ ७१२९ ॥ ॥७१३०॥ ॥ ७१३१॥ ॥७१३२॥ ॥ ७१३३॥ ॥ ७१३४॥ ॥ ७१३५॥ ॥ ७१३६॥ ।। ७१३७॥ ।। ७१३८॥ ॥ ७१३९॥ ॥ ७१४०॥ ॥ ७१४१॥
૨૦૧