________________
॥ ७०७०॥ ॥ ७०७१ ॥ ॥ ७०७२॥ ॥७०७३॥ ।। ७०७४ ॥ ॥ ७०७५ ॥ ॥ ७०७६॥ ॥ ७०७७॥
एयाइं जइ न चउरो, ता एकं कि पि आयरसु भंते ! । एवं स ताहि भणिओ, सेसाणं नरयहेउत्तं परिभाविऊण समईए सुहहेउत्तणं च मज्जस्स । मज्जं पिविसु मत्तो य, निब्भरं मंसपरिभोगं तप्पागकए दारुप्पडिमाभंगं च तासि भोगं च । नूणमऽकासी उज्झिय-लज्जो पम्मुक्कमज्जाओ तो भग्गतवोसत्ती, मरिऊणं दोग्गइं गओ सो उ। एवं बहुसावज्जं, मज्जं पुंजं च दोसाणं मज्जाउ जायवाणं पि, दोसमऽइदारुणं निसामेत्ता । मज्जपमायं सुंदर!, सुदूरमुज्झसु य सुयतत्तो तस्स निरंतरधम्मो, तस्सेव य सव्वदाणफलमऽउलं। सोसव्वतित्थण्हाओ, मज्जनिवत्ती कया जेण जह संधाणुप्पज्जंत-जंतुसंभारकारणत्तेण । मज्जं च बहुसावज्ज, तह मंसं मक्खणमहुं पि अणवरयजंतुसंभूइ-भावओ सिटुनिदियत्तेण । संपाइमसत्तविणासओ य एएसि दुटुत्तं तहासारो धम्मस्स दया, सा पुण भण मंसभक्खिणो कत्तो। ता सम्मं धम्ममई, वज्जेज्जा मंसमाऽऽजम्म संतेसं अण्णेस वि, अपाणिपीडाकरेसु पुरिसाणं । सुस्साऊसु सिणिद्धेस, महरपयइपवित्तेस। वण्णरसगंधफासेहि, पयइसव्विंदियाऽभिरामेसु । अरिहेसु विसिट्ठाणं, विसिट्ठवत्थूसु लोगम्मि किं गरहिएण मंसेण, असिएणं हा ! धिरत्थु मंसस्स । सुविसत्थथिराऽतक्किय-परपाणविणासणं जत्थ जेण न रुक्खाहितो, जायइ मंसं न पुष्फफलओ वा । न य भूमीओ न गयणा, नवरं घोराउ पाणिवहा ता को णु निक्किवो किर, दारुणपरिणामजीववहजायं । मंसमऽसेज्जा सज्जो, जं भुंजिय पडइ पयवीओ अण्णं च पयारंतर-जायं ताऽवस्सजढरभरणस्स । एगस्स वि दड्डसरी-रगस्स एयस्स भरणत्थं जं मुद्धो कुणइ जणो, जीववहं तुच्छसुहकए तमिह । किं तस्स पयइकरिकण्ण-पालिचलमऽवि थिरं जीयं न य चिंतणीयमेयं, जीवंऽगत्तेण नणु विसिट्ठाणं । असणीयमेव मंसं, सेसाऽऽहारो व्व इह जेण भक्खाऽभक्खववत्था, सव्वा वि विसिट्ठलोयसत्थकया। जीवंऽगसमत्ते वि य, एगं भक्खं परं न तहा सुपसिद्धमिणं गावीए, जह पयं पिज्जए न तह रुहिरं। जीवंऽगत्ते तुल्ले वि, एवमऽण्णत्थ वि य नेयं गोसाणमंसपडिसेह-णं पिन कहि पि जुज्जए एवं । हड्डाऽइ वि असणीयं, होज्जा जीवंगतुल्लत्ता किंचजइ जीवंऽगत्तसमत्त-मेत्तओ किज्जए इह पवित्ती। जणणीगिहिणीसु थीभाव-ओ य ता सा भवे तुल्ला तो एसा लोगकया, भक्खववत्था इमा उ सत्थकया। लोइयलोउत्तरियं, तं च दुहा तत्थिमं पढमं हिंसाप्रवर्तकं मांसं, अधर्मस्य च वर्द्धनं । दुःखस्योत्पादकं मांस, तस्मान्मांसं न भक्षयेत् स्वमांसं परमांसेन, यो वर्द्धयितुमिच्छति । उद्विग्नं लभते वासं, यत्र यत्रोपजायते दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरकं याति, अधर्मः पापपूरुषः आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मांसं न भक्षयेत् गच्छन्ति नरकं घोरं, तिर्यग्योनि कुमानुषं । येऽत्र खादन्ति मांसानि, जन्तूनां मृत्युभीमतां योऽत्ति यस्य च तन्मांसं, अनयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैवियुज्यते श्रूयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत ! । तेषु प्राप्नोति स स्नानं, यो मांसं नैव भक्षयेत् निर्वाणं देवलोकं वा, प्रार्थयन्ति हि ये नराः । न वर्जयन्ति मांसानि, हेतुरेषां न विद्यते किं लिङ्गवेषग्रहणैः, कि शिरस्तुण्डमुण्डनैः । यदि खादन्ति मांसानि, सर्वमेव निरर्थकं यो दद्यात् काञ्चनं मेलं, कृत्स्नां चैव वसुन्धरां । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! नाऽकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवधे स्वर्ग-स्तस्मान्मांसं न भक्षयेत् शुक्रशोणितसंभूतं, यो मांसं खादते नरः । जलेन कुरुते शौचं, हसन्ते तत्र देवताः यथा वनगजः स्नातो, निर्मले सलिलाऽर्णवे। रजसा गुण्डयेद् गात्रं, तद्वन्मांसस्य भक्षणम् कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात, कलां नाऽर्घति षोडशीम्
॥ ७०७८॥ ॥ ७०७९॥ ॥७०८०॥ ॥७०८१॥ ॥ ७०८२॥ ॥७०८३॥ ॥७०८४॥ ॥७०८५॥ ॥७०८६॥ ॥ ७०८७॥ ॥ ७०८८॥ ॥ ७०८९॥
॥ ७०९०॥ ॥७०९१॥ ॥७०९२॥ ॥ ७०९३॥ ॥ ७०९४॥ ॥ ७०९५॥ ॥ ७०९६॥ ॥७०९७॥ ॥ ७०९८॥ ॥७०९९ ॥ ॥७१००॥ ॥७१०१॥ ॥ ७१०२॥ ॥ ७१०३॥ ॥ ७१०४॥ ॥७१०५॥
२००