SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ संपत्तपावियव्वं, सुकयऽत्थं तह परं तुम चेव। भोगाइकयाऽऽसंसो, दुक्करकारी वि न उण मुणी ॥ १९३३॥ अण्णं चमोहो एस नराणं, जं गिहचागा वणम्मि जोगरओ। साहइ मोक्खं ति भणंति, जेण सण्णाणओ मोक्खो ॥१९३४॥ तं पुण गिहे व रणे व, होइ कज्ज पि साहइ ससज्झं । उज्झिय सेसवियप्पं, चित्त ! विचिन्तेसु ता भाणं ॥ १९३५॥ संसारुत्थपयत्था, परं सुरम्मा वि न हु हरंति तुमं । जइ मण चिट्ठसि सण्णाण-पवरपागारपरिखित्तं ॥ १९३६॥ जइ सण्णाणतरंडं, अक्खण्डं छडसे न कइया वि। हे हियय ! हीरसि न ता, अविवेयसरिप्पवाहेण ॥१९३७॥ जीवे सुपत्तभूए, चिटुंति मोहतन्तुमयवट्टि । नेहं च निट्ठवितो, मिच्छत्ततमोविणासी य ॥ १९३८॥ कालुस्सकज्जलं उव्व-मन्तओ जइ गिहस्स व तुहंऽतो । सण्णाणपईवो जलइ, चित्त ! ता किं न पज्जतं ॥ १९३९ ॥ गुरुगिरितडसंभूयं, विसयविरागमज्झमुद्धरक्खंधं । धम्मऽत्थिसउणरुद्धं च, परमतत्तोवएसतरूं ॥ १९४०॥ होऊणमऽणुत्तालं, सणियं चित्त ! जइ समारुहिउं। गिण्हसि सण्णाणफलं, ता आसाएसि मुत्तिरसं ॥ १९४१ ॥ रोगाण व कम्माणं, विज्जासिद्धो व्व वियरइ सुगुरू । बज्झोवयारविमुहं, पसमणपरमोवएसं जं ॥ १९४२॥ तं झायसु चित्त ! न केवलं जओ अहिगयक्खओ चेव । सयलकिलेसविमुक्कं, जायइ अजरामरत्तं पि । १९४३ ॥ हे चित्त ! पयत्तेणं, चिन्तसु तत्तं तुमं तयं किंचि। चिन्तियमेत्तेणं चिय, चिरं पि जेणासि सुनिवुत्तं ||१९४४ ॥ धीमं विऊ सुरूवो, चाई सूरोऽहमेव इच्चाई । दप्पजरो ता तुह मण!, जा न निलीयसि परे तत्ते ॥१९४५॥ अविवेयर्मिठमुल्लंठिऊण, थंभं पि भंजिय दढं पि। पुत्तकलत्ताइसिणेह-निबिडनिगडाई तोडेउं ॥ १९४६ ॥ रागाऽऽइबन्धणदुमे वि, दूरमुम्मूलिऊण धम्मवणे । हे चित्त ! चरसु हत्थी व, जं परं निव्वुई लहसि ॥ १९४७॥ सक्खं जिणिन्दभणियं, इमं ति एयं च गणहरेण पुणो । तस्सीसेण य एयं, चोद्दसदसपुविणा य इमं ॥ १९४८॥ पत्तेयबुद्धपमुहेहि, भासियं पुव्वजिणवरेहि इमं । भणियं इच्चाई पर-पच्चायणवयणचिन्तणओ ॥१९४९ ॥ हे चित्त ! खिज्जसि च्चिय, सयं रसाऽणुभवसुण्णमेव तुमं । दव्वि व्व दिव्वभोयण-बहुविहरसपयडणपरा वि ॥१९५०॥ अहवा वासिज्जइ भिज्जइ य, दव्वी रसेहिं न उण तुमं । जिणवयणमऽणुसरंतं पि, मूढ ! हे हियय ! कहमिहरा ॥ १९५१ ।। वररिसिसुहासियाई, अणेगसो पढसि सुणसि तह निच्चं । भावेसि य अइनिउणं, तप्परमऽत्थं च बुज्झसि य ॥१९५२ ॥ न उण अणुभवसि पसमं, न य संवेगं न यावि निव्वेयं । न मुहुत्तमेत्तमवि तह, तब्भावस्थेण परिणमसि ॥१९५३ ॥ जिणवयणसमरसाऽऽपत्ति-मन्तरेणं तु बज्झचरणे वि। सुविसुद्धसाहुकिरिया-सेवणरूवे जहाथाम ॥ १९५४॥ उच्छहसि वि न मण ! तुमं, पमायमयघुम्मिरं मणागं पि । एवं च लद्धपोयं पि, मूढ ! बुड्डसि भवोहऽन्तो .. ॥१९५५ ॥ अहव न जिणवयणत्थेण, केवलं न परिणमसि चेव तुमं । साभिप्पायविसरिसं, किंतु तयं उव्ववत्थिसि वि ॥१९५६ ॥ नियबोहवाहगेणं, हे हियय ! कहिं पि जिणमएणाऽवि । मउलाविज्जसि बाद, मूढ ! तुमं सव्वहा वि जओ ॥१९५७॥ कइयवि रुहसि नहग्गे, एगंतुस्सग्गतरलियं संतं । कइयवि विससि रसायल-मऽववाए च्चिय निलीणं तु ॥ १९५८॥ उस्सग्गदिट्रिणो तह, अववायठिया न चेव रोयंते। अववायदिट्रिणो उण, उस्सग्गठिया न रोयन्ति । ॥ १९५९॥ तह दव्वखेत्तकालाऽऽइयाण-मऽणुसारओ जहाविसयं । उभयपयसेवगा जे य, ते वि नो तुज्झ रोयन्ति ॥१९६०॥ एवं मण! निच्छयनय-ठियस्स ववहारनयठिया तुज्झ । ववहारनयठियस्स उ, रोयन्ति न निच्छयनयत्था ॥१९६१ ॥ तह दव्वखेत्तकालाइऽऽयाण-मऽणुसारओ जहाविसयं । उभयनयमयठिया जे उ, ते वि णो तुज्झ रोयन्ति ॥ १९६२॥ उस्सग्गपमुहसमत्थ-नयमयं मयमरोयमाणस्स!। कह नज्जइ निरवज्जा, मण! जिणमयपरिणई तुज्झ ॥ १९६३॥ तव्विसए सुयनिहिणो, नो बहु पुच्छसि वि किर मए तत्तं । नायं ति किं पि अंसं, निरुवसमं चित्त ! घेत्तूण ॥ १९६४ ॥ एवं च तुज्झ न गिलाण-कज्जविसया वि जायए चिन्ता । कालाऽणुरूवगुणिगोयरं च न पमोयकरणं पि ॥१९६५ ॥ वच्छलथिरीकरणोव-वूहणाइ वि न चेव सव्वत्थ । अविगाणेणं चिन्तसि, साहिप्पाया जइ कहं पि ॥ १९६६॥ एवंविहं च कुग्गह-चक्कं छेत्तुं विवेयचक्केण । सव्वोवाहिविसुद्ध, सद्धम्मे कुणसु पडिबन्धं ।। १९६७॥ ૫૮
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy