________________
तुम्हारिसे सुपत्ते, निहित्तमप्पंपि दाणमचिरेण । सग्गाऽपवग्गसोक्खाण, कारणं जायए जेण
॥ १२९० ॥ ॥ १२९१ ॥ ॥ १२९२ ॥
॥। १२९३ ॥
॥। १२९४ ॥
।। १२९५ ॥
इय बहुभणितो सो कूल - वालओ आगओ य भिक्खट्ठा। दिण्णा य मोयगा दुट्ठ- दव्वसंजोइया ती तब्भोगाऽणंतरमवि, अइसारो से दढं समुप्पण्णो । तेण विबलोऽतरंतो, काउं उव्वत्तणाई पि ती भणियं भयवं, उस्सग्गऽववायवेइणी अहयं । गुरुसामिबंधुतुल्लस्स, तुज्झ जइ किंपि पडियारं काहं फासुयदव्वेहिं, होज्जा एत्थ वि असंजमो कोई । ता अणुजाणसु भंते, वेयावच्चं करेमि ि पगुणसरीरो सन्तो, पायच्छित्तं इहं चरेज्जासि । अप्पा हि रक्खियव्वो, जत्तेणं जेण भणियमिमं सव्वत्थ संजमं संज-माउ अप्पाणमेव रक्खेंतो । मुच्चइ अइवायाओ, पुणो वि सोही न याऽविरई इय सिद्धंताभिप्पाय-सारवयणाणि सो निसामित्ता । मागहियं अणुजाणइ, वेयावच्चं करेमाणि तो उव्वत्तणधावण-निसियावणपमुहसव्वकिरियाओ । कुणइ समीवत्थिया सा, अणवरयं तस्स परितुट्ठा कइवयदिणाइं एवं, पालित्ता ओसहप्पयोगेण । पगुणीकयं सरीरं, तवस्सिणो तस्स लीलाए अह पवरुब्भडसिंगार-सारनेवत्थसुंदरंगीए । एगम्मि दिणे तीए, सवियारं सो इमं वुत्तो
॥ १२९६ ॥
॥। १२९७ ॥
॥। १२९८ ॥ ॥। १२९९ ॥
॥ १३०० ॥
॥। १३०१ ॥
पाणनाह ! निसुणेसु मे गिरं, गाढरूढपडिबंधबंधुरं । मं भेयाहि सुभरासिणो निर्हि, मुंच दुक्करमिमं तवोविहिं किं अणेण तणुसोसकारिणा, पइदिणं पि विहिएण वेरिणा । पत्तमेव फलमेयसंतियं, मं लहित्तु पेई कुंददन्तियं ॥ १३०२ ॥ किं वऽरणमिममस्सिओ तुमं, दुट्ठसावयसमूहदुग्गमं । एहि जामु नयरं मनोहरं, रइसरूवहरिणच्छिसुंदरं
"
मुद्ध ! धुत्तनिवहेण वंचिओ, अच्छसे जमिह सीसलुंचिओ । किं विलासमऽणुवासरं तुमं, नो करेसि भवणे मए तुज्झ थेवविरहे वि निच्छियं, निस्सरेइ मह नाह ! जीवियं । ता उवेहि सममेव वच्चिमो, दूरदेसगयतित्थं वंदिमो एत्तिएण वि समत्थपावयं, तुज्झ मज्झ चिय वच्चिही खयं ।
पंचविस भुंजिमो, जाव नाह! इह किंपि जीविमो
इय सवियारं मंजुल-गिराहिं, तीए पंयपिओ संतो। सो संखुद्धो परिचत्त- धीरिमो मुयइ पव्वज्जं अच्चन्तहरिसियमणा, तो तेण समं समागया रण्णो । पासे असोगचंदस्स, पायवडिया य विण्णव सो एस देव! मुणिकूल-वालगो मज्झ पाणनाहो त्ति । जं कायव्वं इमिणा, तं संपइ देह आएसं रण्णा भणियं भद्दय !, तह कुण जह भज्जए इमा नयरी । पडिवज्जइ सो वयणं, तिदंडिरूवं च काऊण विस पुरी मज्झे, मुणिसुव्वयनाहथूहमऽह दतुं । चिन्तेइ नेव भज्जइ, धुवमेयपभावओ नयरी ता तह करेमि अवणेन्ति, जह इमं नयरिवासिणो मणुया । इइ चिन्तिऊण भणियं, हंहो लोगा ! इमं थूभं जइ अवणेह लहुं चिय, ता परचक्कं सदेसमणुसरइ । इहरा नयरीरोहो, न फिट्टिही जावजीवं पि संकेइओ य राया, अवसरियव्वं तए वि थूभम्मि । अवणिज्जंते दूरं, घेत्तुं णियसव्वसेण्णं ति अह लोगेणं भणियं, भयवं ! को एत्थ पच्चओ अत्थि । तेणं पयंपियं थूभे, थेवमेत्तम्मि अवणीए जइ परच्चक्कं वच्चइ, ता एसो पच्चओ त्ति इइ वुत्ते । लोगेणं आरद्धं, अवणेउं थूभसिहरऽग्गं अवणिज्जंते तम्मि, वच्चंतं पेच्छिऊण रिउसेण्णं । संजायपच्चएणं, अवणीयं सव्वमऽवि थूभं तो भग्गा वलिऊणं, रण्णा नयरी विडम्बिओ लोगो । अवडम्मि निवडिओ चेड-गो य जिणपडिममाऽऽदाय इय एवंविहगिरिगरुय-पावरासिस्स भायणं जाओ । जं कूलवालगो सुगुरु-पच्चणीयत्तदोसेण
जं च सुदुक्करतवचरण - करणनिरओ वि रण्णवासी वि । भग्गपइण्णो जाओ, तमऽसेसं गुरुपओसफलं ते सविसेसमिणं, लिंगं गुरुपयपसायणारूवं । आराहणाऽरिहाणं, भण्णइ कयमिह पसंगेण इय निव्वुइपहसंदणसमाए, संवेगरंगसालाए। परिकम्मविहीपामोक्ख - चउमहामूलदाराए
राहणार पण्णरस-पडिदारमयस्स पढमदारस्स । लिंगाभिहाणमेयं, अक्खायं बीयपडिदारं १. भयाहि भज, २. पई त्वया,
36
॥ १३०३ ॥
समं १३०४ ॥ ॥ १३०५ ॥
॥। १३०६ ॥
॥ १३०७ ॥ ॥ १३०८ ॥
॥। १३०९ ॥ ॥ १३१० ॥
॥ १३११ ॥ ।। १३१२ ।। ॥ १३१३ ॥
॥ १३१४ ॥ ॥ १३१५ ॥ ॥ १३१६ ॥
॥ १३१७ ॥ ।। १३१८ ॥
॥ १३१९ ॥
॥ १३२० ॥ ।। १३२१ ॥
॥ १३२२ ॥
॥ १३२३ ॥