________________
॥ ४६८९ ॥ ॥ ४६९०॥ ॥ ४६९१॥ ॥ ४६९२॥ ॥४६९३॥ ॥ ४६९४॥ ॥ ४६९५ ॥ ॥ ४६९६ ॥ ॥ ४६९७॥
इहभवकयभावविहूण-कट्ठकिरिया वि कुगइहेउ त्ति । सो च्चिय वुच्चइ सूरी, अवायदंसि त्ति नामेण एवंविहगुणगणसंगओ य, एसो महुरवयणेहिं । जंपेइ भो महायस!, खवग ! विभावेसु सम्ममिमं जह नाम कंटगप्पमुह-दव्वसल्लं पि धुवमऽणुद्धरियं । जणयइ जणस्स देहे, ण केवलं वेयणं चेव किंतु जरडाहरप्फग-जालागद्दभदुसज्झलुयती य । तदऽवररोगसमूहं पि, जणइ ता जाव मरणं पि तह चेव भावसल्लं, भिक्खुस्स वि मोहमोहियमइस्स । सम्मं खु अणुद्धरियं, धरियं अप्पाणए चेव जणयइ ण केवलं इह-भवम्मि अजसाऽऽइ चेव किंतु परं। संजमजीवियहरणा, चारित्ताऽभावमरणं पि आसमलणं व अरिपोसणं व, निम्मवणमऽसुहकम्माणं । जणयइ भवंतरेसुं, अइदुल्लहबोहियत्तं च तो भट्ठबोहिलाभो, अणंतकालं भवण्णवे भीमे । जम्मणमरणाऽऽवत्ते, अणोरपारम्मि दुहसलिले उच्चाऽणुच्चासु विचित्त-भेयजोणीसु दुक्खदोणीसु । वच्चंतो पच्चंतो, सुतिक्खदुक्खऽग्गिणा चिट्टे तहालखूणमेत्थ जीवो, संसारमहण्णवम्मि सामण्णं । तवसंजमं च अबुहो, नासेइ ससल्लमरणेण मरिठं ससल्लमरणं, संसाराऽडविमहाकडिल्लम्मि। सुइरं भमंति जीवा, अणोरपारम्मि ओइण्णा न वितं सत्थं व विसंव, दुप्पउत्तो व्व कुणइ वेयालो । जंतं व दुप्पउत्तं, सप्पो व्व पमाइओ कुद्धो जं कुणइ भावसल्लं, अणुद्धियं मरणदेसकालम्मि। दुल्लहबोहीयत्तं, अणंतसंसारियत्तं च । ता न खमं खुपमाया, मुहुत्तमऽवि चिट्ठिउं ससल्लेण । लज्जागारवरहिओ, अओ तुम सल्लमुद्धरसु उप्पाडित्ता सल्लं, मूलमऽसेसं पुणब्भवलयाए । उम्मुक्कभया धीरा, तरंति भवसायरं जेण इय जइ अवायदंसी, न होज्ज निज्जामगो वि खवगस्स । ता तस्स ससल्लस्स वि, किं फलमाऽऽराहणाकरणं तम्हा खवगेण सया, अवायदंसिस्स पायमूलम्मि। अप्पा निवेसियव्वो, धुवा हि आराहणा तत्थ आयसपत्तनिहित्तं जलं व, आलोइया अईयारा । न परिस्सवन्ति जत्तो, अपरिस्सावि तयं बिति भिदंतेण रहस्सं, सो साहू तेण होइ परिचत्तो। अप्पा गणो पवयणं, धम्मो आराहणा चेव लज्जाए गारवेण य, कोई दोसे परस्स कहियम्मि। विप्परिणवेज्ज ओहा-वेज्ज व गच्छेज्ज मिच्छत्तं कोई रहस्सभेए, कए पउट्ठो हणेज्ज तं सूरिं। अप्पाणं वा गच्छं, भिदेज्ज करेज्ज उड्डाहं इच्चेवमाऽऽइदोसा, न होंति गणिणो रहस्सधारिस्स। अपरिस्सावी तेणं, मग्गिज्जइ निज्जवगसूरी इय अट्ठगुणोवेयस्स, सूरिणो पयपसायओ खवगो । आराहणमाऽऽराहइ, संपुण्णं हयपमायरिऊ इय पावकमलहिमभर-समाए संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमम्मि पंचम-मुवइटुं सुट्ठियद्दारं सुट्ठियगवेसणेवं, कया वि न फलप्पसाहणायाऽलं । जव्विरहे तं भणिमो, संपयमुवसंपयादारं अह सो परिमग्गित्ता, निज्जवयगुणेहिं जुत्तमाऽऽयरियं । विज्जाचरणसमग्गं, उवसंपज्जइ तओ तस्स किइकम्मं काऊणं, पणुवीसाऽऽवासएहिं परिसुद्धं । विणएण पंजलिउडो, सव्वाऽऽयरमेवमुल्लवइ भयवं! निस्सेसदुवालसंग-सुयजलहिपारगा तुम्हे। तुम्हेत्थ सयलसिरिसमण-संघनिज्जामगा गुरुणो तुम्हे च्चिय अज्ज इहं, जिणसासणभवणधारणक्खंभा । भवगहणभमणरीणंऽगि-वग्गनिव्वुइपयं तुब्भे तुम्हे गई मई चिय, सरणमऽसरणाण अम्ह तुम्हेत्थ । तुब्भे चेव अणाहाण, अम्ह नाहा वि ता भंते! आदिक्खादिवसाओ, काऊणाऽऽलोयणापयाणेण । दंसणनाणचरित्ते, सुविसुद्धे सम्मभावेण तुम्ह पयपउममूले, दीहरसामण्णफलमऽहमियाणि । कयउचियसेसकिच्चो, निस्सल्लाऽऽराहणं काहं एवं वुत्ते तेणं, निज्जामगमुणिवई भणइ भद्द ! । मणवंछियऽत्थमऽचिरा, साहेमि तुह अविग्घेणं धण्णो सि तुमं सुविहिय!, असेससंसारदुक्खखयजणणि । जो आराहणमऽणहं, एवं काउं समुच्छहसि अच्छाहि ताव सुंदर!, वीसत्थो अणूसुगो य जाव खणं । पडिचरएहि सममऽहं, इणमऽटुं संपधारेमि इय दुग्गइपुरपरिहो-वमाए संवेगरंगसलाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए
।। ४६९८॥ ॥ ४६९९ ॥ ॥ ४७०० ॥ ॥ ४७०१॥ ॥ ४७०२॥ ॥ ४७०३॥ ॥ ४७०४॥ ॥ ४७०५ ॥ ॥ ४७०६॥ ॥ ४७०७॥ ।। ४७०८॥ ॥ ४७०९ ॥ ॥ ४७१०॥ ॥४७११॥ ॥ ४७१२॥ ॥ ४७१३॥ ॥ ४७१४ ॥ ॥ ४७१५॥ ॥ ४७१६॥ ॥ ४७१७॥ ।। ४७१८॥ ॥ ४७१९॥ ॥ ४७२०॥ ।। ४७२१ ॥ ॥ ४७२२॥ ॥ ४७२३ ॥ ॥ ४७२४ ॥ ॥ ४७२५ ॥
૧૩૫