SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ठाणाsss अइया, अणुमेत्तं पि हु समुद्धरसु धीर!। अकयप्पडियारो विस-लवो वि मारेइ पियमेण वो वि हु अइयारो, पायं जं होइ बहुअणिट्ठफलो। एत्थं पुण आहरणं, विण्णेयं सूरतेयनिवा तहाहि पउमावईए पुरीए, विविहऽच्छेरयनिवासभूयाए । राया अहेसि नामेण, विस्सुओ सूरतेओ त्ति निक्कवडपेमधरणी, नामेणं धारणी उ से भज्जा । तीए समं नरवइणो, विसयसुहं भुंजमाणस्स उचियसमयाऽणुरूवं, जणवयकज्जं च चिंतयंतस्स । धम्मऽत्थं पि हु परिभा-विरस्स वच्चंति दियहाई अह एगम्मि अवसरे, सुयसागरपारगो जयपसिद्धो । पुरबहिया उज्जाणे, एगो सूरी समोसरिओ तस्साऽऽगमणं सोडं, राया पुरिपवरलोयपरियरियो । करिकंधराऽधिरूढो, सिरोवरं धरियसियछत्तो पासट्ठियतरुणीयण - करचालियचारुचामरुप्पीलो। सहरिसपुरपरिसप्पिर-मागहगिज्जंतगुणनिवहो अरिहंतधम्मसवणऽत्थ-माऽऽगओ तम्मि य चेव उज्जाणे । नमिउं च सूरिचरणे, उचियपएसम्मि आसीणो अह मुणिवइणा नाऊण, जोग्गयं सजलमेहगहीराए । वाणीए सुद्धसद्धम्म - देसणा काउमाऽऽरद्धा जहा I 1 परियट्टिऊण जीवा, सुचिरं भवसायरे अपारम्मि । कहकहवि कम्मलहुय तणेण पावेंति मणुयत्तं पत्ते वि तम्मि हीण-तणेण खेत्तस्स होंति निद्धम्मा । पवरे वि तम्मि जाती- कुलवियला किं पकुव्वंति उत्तमजाइकुला वि हु, रूवाऽऽरोग्गाऽऽइगुणगणविउत्ता । न खमंति किं पि काउं, छायापुरिस व्व सुहमऽत्थं रूवाऽऽरोग्गाऽऽईहिं पि, संगया थोवआउयत्तेण । नेवाऽवत्थाणं पाउणंति जलबुब्बुय व्व चिरं सुचिराऽऽउणो वि बुद्धी-सवणोग्गहविरहिया हियऽत्थेसु । विमुहा के वि हु मूढा, अच्वंतं विसमसरविहुरा तत्तोवएसयं सुह-गुरुं पि वेरिं व दुज्जणजणं व । मण्णंता विसएसु, अणवरयं पि हु पयट्टंति य तह संपयट्टा, विविहाहिं आवयाहिं परियरिया । मरणमुर्वेति अवंति - निवो व्व विहलियमणुस्सभवा अणे पुण कुसलमईए, मुणियविसयत्थसोक्खविगुणत्ता । नरसुंदरी व्व दढधम्म - बद्धलक्खा लहुं होन्ति अह सूरतेयरण्णा, विम्हियहियएण पुच्छियं भंते! । कोऽयमऽवंतीनाहो, को वा नरसुंदरी एसो गुरुणा भणियं नरवर !, कहेमि सम्मं तुमं निसामेसु । धरणियलमंडणाए, नयरीए तामलित्तीए कोवम्मि जमो कित्तीए, अज्जुणो भुयजुयम्मि बलभद्दो । एगो वि अणेगो इव, राया नरसुंदरी आसि अप्पडिमरूवकलिया, रइ व्व लच्छि व्व पवरलायण्णा । भइणी बंधुमई से, अहेसि दढनेहपडिबद्धा साय विसालापुरिनायगेण, रण्णा अवंतिनाहेण । परमेण आयरेणं, परिणीया पत्थणापुव्वं ता सो तीए बाढं, अणुरत्तो मज्जपाणवसणे य । आसत्तो अणवरयं, दिवसाइं गमेउमाऽऽरद्धो तस्स उपमायदोसा, रज्जे रद्वे य सीयमाणम्मि । पयइपहाणजणेहिं, सचिवेहि य मंतिउं सम्म तप्पुत्तो रज्जम्मि, ठविओ सो पुण निसाए पासुत्तो । पउरं पाइय मइरं, देवीए समं नियनरेहिं पल्लंकठिओ संकेइएहि, नेऊण उज्झिओ रण्णे । हरिहरिणकोलसद्दूल- भिल्लभल्लुंकि बहुलम्मि बद्धो य उत्तरिज्जे, लेहोऽ- णाऽऽगमणसूयगो तस्स । अह पच्चूसे उवलद्ध-चेयणो ववयमओ पासाईं जा पलोयइ, राया ता वत्थअंचलनिबद्धं । लेहं दट्टं तं वाइडं च विण्णायपरमत्थो भालयलघडियभिउडी, कोववसाऽऽयंबिरऽच्छिविच्छोहौ । दसणऽग्गदट्ठउट्ठो, इय भज्जं भणिमाऽऽत् ओ ! पेच्छ पेच्छ पावाण, मंतिसामंतभिच्चपमुहाण । निच्चं कओवयाराण, निच्चं दिज्जंतदा निच्चमऽपुव्वाऽपुव्व - प्पसायविप्फारियऽप्पसिद्धीणं । अवराहे वि हु निच्चं, सपणयदिट्ठीए दिट्टाण अविभिण्णरहस्साणं, संसइयऽत्थेसु पुच्छणिज्जाणं । नियकुलकमाऽणुरूवं, एवंविहचेट्ठियं सुयणु ! मण्णे सयमेव मुहम्मि, मच्चुणो पविसिउं समीहंति । ते पावा कहमिहरा, सामिद्दोहे मई होज्जा ता तम्मुंडाई खंडिऊण, महिमंडलं अहं इण्हिं । मंडेमि निसिचरे वि हु, तदीयपिसिएण पोसेमि तल्लोहिएण तण्हं, अवणेमि य पूयणासमूहस्स । कीणासस्स व कुवियस्स, मज्झ किमऽसज्झमिह सुयणु ! १४७ ।। ५०९९ ।। ।। ५१०० ॥ ॥ ५१०१ ॥ ॥ ५१०२ ॥ ॥ ५१०३ ॥ ॥ ५१०४ ॥ ।। ५१०५ ।। ॥ ५१०६ ॥ ।। ५१०७ ॥ ॥ ५१०८ ॥ ॥ ५१०९ ॥ ॥ ५११० ॥ ॥ ५१११ ॥ ॥ ५११२ ॥ ॥ ५११३ ॥ ॥ ५११४ ॥ ॥ ५११५ ॥ ॥ ५११६ ॥ ॥ ५११७ ॥ ॥ ५११८ ॥ ॥ ५११९ ॥ ॥ ५१२० ॥ ॥ ५१२१ ॥ ॥ ५१२२ ।। ॥ ५१२३ ॥ ।। ५१२४ ।। ।। ५१२५ ॥ ॥ ५१२६ ॥ ॥ ५१२७ ॥ ॥ ५१२८ ॥ ।। ५१२९ ।। ॥ ५१३० ॥ ॥ ५१३१ ॥ ॥ ५१३२ ॥ ।। ५१३३ ॥ ॥ ५१३४ ॥
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy