SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पडियरणं रोगाईसु, विस्सामणमऽद्धगमणखिण्णाणं । ताण सुहेण सुहित्तं, तग्गुणउब्भावणं चेव अवराहगोवणं जोयणं च, बहुगुणअवंझलाभम्मि। ववहारे सीयंताण, सारणं धम्मकिच्चेस दोसाण सेवणे वारणं तहा चोयणं सुमहरेहिं । वयणेहिं तेहि परुसेहिं, चेव पडिचोयणं बहसो सइ सामत्थे उवडंभ-करणमऽह वित्तिदुब्बलाणं च । पडियारकरणमऽच्चन्त-वसणगत्तानिवडियाणं नीसेसधम्मकज्जुज्जयाण, साहेज्जकरणमऽणवरयं । दसणनाणचरित्ते, ठियाण सम्मं थिरीकरणं इय बहुविहप्पगारं, साहम्मियवच्छलत्तणं नियमा। कुणमाणो सड्ढो तित्थ-वुड्ढिमऽणहं जणइ भुवणे एवं पसंगपत्तऽत्थ-जुत्तमऽक्खायसाविगादारं। पोसहसालादारं पि, संपयं संपवक्खामि सुस्सामिपरिग्गहिएम, तहय सुविसिट्ठजणसमिद्धेसु । गामनगराऽऽगराइसु, पोसहसाला सडियपडिया जइ होज्ज होज्ज सड्ढा य, तत्थ भवभीरुणो महासत्ता । निच्चं पि छव्विहाऽऽवस्स-याइसद्धम्मकम्मरया नवरि तहाविहलाभं-ऽतरायकम्मोदयस्स दोसेण । सव्ववसाया वि हु कट्ठ-कप्पणा होंति निव्वाहा उद्धरिउमणा वि न चेव, सत्तिमंता तमुद्धरेउं जे। वियलियपक्खा सलहा व, अप्पयं दीवए पडियं ता सइ सत्तीए सयं, अण्णत्तो देसणं व काऊणं । उभयाऽभावे साहारणाओ तं उद्धरावेज्जा एवं समुद्धराविय-पोसहसालो विहीए सो धण्णो। अण्णेसिं सुपवित्ती-निबंधणं होइ नियमेण दंसाई अगणिते, पोसहसामाइयं पवत्ते उ। संवेगभावियमई, झाणऽज्झयणं करेंते उ दळूण तत्थ सड्ढे, केइ निबंधंति बोहिबीयाई । अण्णे उ लहुयकम्मा, एत्तो च्चिय संपबुझंति तित्थस्स वण्णवाओ, गुणरागीणं तहा पवित्ती य। अव्वोच्छित्ती तित्थे, अभयं घोसावियं लोए एत्तो जे पडिबुद्धा, नियमा निव्वाणभायणं ते उ। ता तक्कयवहणाउ, विमोइया होंति जीवा उ जइ वि नियनियगिहेसु, आणंदाईण पुरिससीहाणं । एक्केक्कगाणुवासग-दसापमोक्खेसु सत्थेसु पोसहसालाओ वण्णियाओ, न तहा वि संभवइ दोसो। सुबहूणं साहारण-पोसहसालाए भणणे वि जम्हा सुबहूणं मीलगम्मि, सविसेसभाविणो सुगुणा । सम्मं अण्णोण्णकया, अणुहवसिद्ध च्चिय तहाहि अण्णोण्णविणयकरणं, अण्णोण्णं सारणाऽऽइकरणं च । धम्मकहावायणपुच्छ-णाऽऽइसज्झायकरणं च सज्झायपरिस्संताण, तह य विस्सामणाऽऽइकरणं च । अण्णोण्णं सुहदुक्खाइ-पुच्छणं धम्मबंधूणं सुत्तऽत्थतदुभयाणं, तुट्टाणं संधणं च अण्णोण्णं । अण्णोण्णं दिट्ठस्सुय-सामायारीए परिकहणं अण्णोण्णसुयऽत्थाणं, विसयविभागम्मि ठावणं सम्मं । कायव्वं जोगविसए, विहिअविहिनिरूवणं च मिहो पुच्छा य एक्कपोसह-सालामिलियाण होइ अण्णोण्णं । सइ निव्वहंतगेयर-धम्मऽक्खणगोयरा तत्तो .. तण्णिव्वहणुववूहा, इयरेसुच्छाहणं सुयविहीए। इय पेरणीयपेरग-भावेण गुणुब्भवो परमो एत्तो च्चिय ववहारे वि, रायपुत्ताऽऽइयाण निद्दिटुं । धम्मक्खणस्स करणं, पोसहसालाए एक्काए एवं किर सुबहूण वि, सुसावयाणं सुधम्मकरणाय । पोसहसाला एक्का, जुत्त त्ति कयं पसंगण पोसहसालादारं, गुरूवएसेण साहियं एयं । दंसणकज्जदारं, दरिसेमि संपयं किंपि दंसणकजं नेयं, चेइयसंघाइगोयरं जमिह । अवितक्कियं कया वि हु, विसेसकिच्चं तहारूवं तं पुण दुविहं इहइं, अपसत्थपसत्थभेयओ जाण । तत्थाऽपसत्थगं तं, जं पडणीयाऽऽइदारेण तित्थयरभवणपडिमा-भवंतभंगाऽऽइयाऽणुबद्धाणं । संघोवद्दवछोभगरूवं, पडणीयकयमऽहवा देवादायाऽऽइकरावणाऽऽइ-विसयं च जं पसत्थं तं । तत्थ दुगे वि हु रायाइ-दसणं संभवइ पायं तं च न विणोवयारं, तदऽसंपत्ती जया उ अण्णत्तो । ता साहारणदव्वाओ, तं विचितेज्ज उचियण्णू एवं च कए के के, न उभयलोगुब्भवा गुणा तस्स । इह लोयम्मि कित्ती, परलोए सुगइगामित्तं चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सव्वेसु वि तेण कयं, एत्थ जयंतेण जहजोगं साहारणस्स जम्हा, चेइयभवणाऽऽइयं इमं चेव । वुत्तं दसगं विसओ, ता धण्णाणं खु एत्थ मई इह होज्ज कस्सइ मई, ठाणगदसगं इमं न हु कहिंपि । वुत्तं जिणुत्तसुत्ते, न परुत्तं पुण पमाणत्ते ॥ २८७३ ।। ।। २८७४ ॥ ।। २८७५ ॥ ॥ २८७६॥ ॥ २८७७॥ ॥ २८७८॥ ॥ २८७९॥ ।। २८८०॥ ॥ २८८१॥ ॥ २८८२ ॥ ॥ २८८३ ॥ ॥ २८८४॥ ॥ २८८५॥ ।। २८८६॥ ॥ २८८७॥ ॥ २८८८॥ ॥ २८८९॥ ।। २८९०॥ ॥ २८९१ ॥ ॥ २८९२ ॥ ॥ २८९३॥ ॥ २८९४ ॥ ॥ २८९५ ॥ ॥२८९६ ॥ ॥ २८९७ ॥ ॥ २८९८॥ ॥ २८९९ ॥ ॥ २९००॥ ॥ २९०१॥ ॥ २९०२॥ ॥ २९०३॥ ॥ २९०४॥ ॥ २९०५॥ ॥ २९०६॥ ॥ २९०७॥ ॥ २९०८॥ ॥ २९०९॥ ॥ २९१०॥ ૮૫
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy